Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
harayo 1
hardam 1
haret 1
hari 9
haribhiryahi 2
haricandro 1
haridra 1
Frequency    [«  »]
9 guha
9 halader
9 ham
9 hari
9 hasitam
9 hau
9 hiyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hari

  Ps, chap., par.
1 1, 1, 45 | sapītiś ca me /~babdhāṃ te harī dhānāḥ /~adeḥ ktini bahulaṃ 2 5, 2, 69 | aṃśaṃ hāri || PS_5,2.69 ||~ _____START 3 5, 2, 69 | nirdeśād eva dvitiyāsamarthād hārī ity etasminn arthe kan pratyayo 4 5, 2, 69 | pratyayo bhavati /~aṃśaṃ hārī aṃśako dāyādaḥ /~aṃśakaḥ 5 5, 2, 69 | dāyādaḥ /~aṃśakaḥ putraḥ /~hārī iti āvaśyake ṇiniḥ /~tatra 6 5, 2, 100| roman /~valgu /~babhrau /~hari /~kapi /~śuni /~taru /~lomādiḥ /~ 7 6, 2, 65 | uttarapade ādyudāttaṃ bhavati /~hāri iti deyaṃ yaḥ svīkaroti 8 6, 4, 100| sapītiś ca me /~babdhām te harī dhānāḥ /~sagdhiḥ iti adeḥ 9 8, 4, 39 | timira, samīra, kubera, hari, karmāra ity uttarapadavanaśabdasthasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL