Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] haladau 14 haladav 2 haladeh 10 halader 9 haladerlaghoh 1 haladigrahanasamarthyan 1 haladih 14 | Frequency [« »] 9 gotrapatye 9 grah 9 guha 9 halader 9 ham 9 hari 9 hasitam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances halader |
Ps, chap., par.
1 5, 1, 122| 155) iti ṭilopaḥ /~ra r̥to halader laghoḥ (*6,4.161) iti rephādeśaḥ /~ 2 6, 4, 161| ra r̥to halāder laghoḥ || PS_6,4.161 ||~ _____ 3 6, 4, 161| ādeśo bhavati r̥kārasya halāder laghoḥ iṣṭhemeyassu parataḥ /~ 4 7, 2, 2 | hmala - ahmālīt /~ato halāder laghoḥ (*7,2.7) iti vikalpasya 5 7, 2, 5 | hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe 6 7, 2, 7 | ato halāder laghoḥ || PS_7,2.7 ||~ _____ 7 7, 2, 7 | START JKv_7,2.7:~ halāder aṅgasya laghor akārasya 8 7, 2, 7 | iti pratiṣedho na syāt /~halāder iti kim ? ma bhavānaśīt /~ 9 7, 3, 95 | parasya sārvadhātukasya halāder vā īḍāgamo bhavati /~uttauti,