Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
guggulu 1
guggulumadhujatupatayalunam 1
guguluh 1
guha 9
guham 1
guheh 1
guho 1
Frequency    [«  »]
9 ghatah
9 gotrapatye
9 grah
9 guha
9 halader
9 ham
9 hari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

guha

  Ps, chap., par.
1 3, 3, 104| chidā /~vidā /~kṣipā /~guhā giryoṣadhyoḥ /~śraddhā /~ 2 5, 1, 66 | yuga /~udaka /~vadha /~guhā /~bhāga /~ibha /~daṇḍādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 2, 129| iha na bhavati, vātavatī guhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 157| kiṣkuḥ pramāṇam /~kiṣkindhā guhā /~tadbr̥hatoḥ karapatyoścoradevatayoḥ 5 6, 1, 203| igupadhāt iti kapratyayāntaḥ /~guhā /~bhidādir aṅpratyayāntaḥ /~ 6 7, 2, 12 | START JKv_7,2.12:~ graha guha ity etayoḥ ugantānāṃ ca 7 7, 3, 73 | 7,3.73:~ duha diha liha guha ity eteṣām aṅgānām ātmanepade 8 7, 3, 73 | liha - alīḍha, alikṣata /~guha - nyagūḍha, nyaghukṣata /~ 9 8, 2, 37 | abhuddhvam /~arthabhut /~guha - nighokṣyate /~nyaghūḍhvam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL