Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gati 39 gatibhaksanayoh 2 gatigrahane 1 gatih 9 gatikara 1 gatikaraka 2 gatikarakabhyam 2 | Frequency [« »] 9 etaj 9 etebhya 9 gacchanti 9 gatih 9 ghan 9 ghatah 9 gotrapatye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gatih |
Ps, chap., par.
1 5, 2, 43| tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana īkāro 2 6, 2, 52| START JKv_6,2.52:~ aniganto gatiḥ prakr̥tisvaro bhavati añcatau 3 6, 4, 37| kim ? iha vayathā syāt, gatiḥ /~iha ca mā bhūt, śāntaḥ, 4 8, 1, 70| START JKv_8,1.70:~ gatiḥ gatau parataḥ anudātto bhavati /~ 5 8, 1, 70| samudānayati /~abhisamparyāharati /~gatiḥ iti kim ? devadattaḥ prapacati /~ 6 8, 1, 70| prati kriyāyogādāṅityeṣa gatiḥ, tasya gatau ity etasmin 7 8, 1, 70| gatau ity etasmin na sati gatiḥ ity anāśritaparanimittakam 8 8, 1, 71| START JKv_8,1.71:~ gatiḥ iti vartate /~tiṅante udāttavati 9 8, 1, 71| parimāṇārtham /~anyathā hi yaṃ prati gatiḥ, tatrānudātto bhavati iti