Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dviruktam 2 dviruktasya 1 dviruktopalaksanartham 1 dvirvacana 9 dvirvacanabhavas 1 dvirvacanad 1 dvirvacanam 57 | Frequency [« »] 9 du 9 dvandvo 9 dvav 9 dvirvacana 9 dvivacana 9 ekadesa 9 ekaradeso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvirvacana |
Ps, chap., par.
1 1, 1, 45| sthānivad bhavati //~na padānta-dvirvacana-vare-ya-lopa-svara-savarṇa. 2 1, 1, 45| asmād vacanān na bhavati /~dvirvacana-vidhiḥ -- dvirvacana-vidhiṃ 3 1, 1, 45| bhavati /~dvirvacana-vidhiḥ -- dvirvacana-vidhiṃ prati na sthānivad 4 1, 1, 45| dvirvacane 'ci (*1,1.59) /~dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad 5 1, 1, 45| ādeśaḥ sthānivad bhavati , dvirvacana eva kartavye /~rūpa-atideśaś 6 1, 1, 45| śravaṇam ā-kārasya na bhavati /~dvirvacana-nimitte iti kim ? dudyūṣati /~ 7 2, 4, 75| luki prakr̥te ślu-vidhānāṃ dvirvacana-artham /~juhoti /~vibharti /~ 8 3, 4, 22| bhavati, cakārāt ktva ca /~dvirvacana-sahitau ktvāṇamulāv ābhīkṣṇyaṃ 9 6, 1, 2 | START JKv_6,1.2:~ prathama-dvirvacana-apavādo 'yam /~ajāder dvitiyasya