Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvatrimsat 1
dvau 49
dvaumasau 1
dvav 9
dvavacau 2
dvavadesau 1
dvavanaya 1
Frequency    [«  »]
9 drrsi
9 du
9 dvandvo
9 dvav
9 dvirvacana
9 dvivacana
9 ekadesa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvav

  Ps, chap., par.
1 1, 1, 27 | paṭhanti /~tva tvat iti dvāv api ca anudātāu iti smaranti /~ 2 1, 2, 37 | prakriyayā catvāra udāttāḥ dvāv anudāttau /~medhātitheḥ 3 1, 2, 37 | anupraveśāt t advadeva svaraḥ /~dvāv udāttau śeṣam anudāttam /~ 4 1, 2, 37 | samastamāmantritamādy-udāttaṃ tatra pūrvavad dvāv udāttau śeṣam anudāttam /~ 5 1, 2, 37 | evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /~ 6 4, 1, 38 | aikāraśca udāttaḥ /~vāgrahaṇena dvāv api vikalpyete /~tena trairūpyaṃ 7 5, 2, 116| eva+iṣyate /~pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /~ 8 6, 2, 141| br̥haspatiśabde vanaspatyāditvāt dvāv udāttau, tena indrābr̥haspatī 9 8, 1, 12 | dvirvacanam, na vīpsāyām /~atra hi dvāv eva māṣau dīyete, na sarve


IntraText® (V89) Copyright 1996-2007 EuloTech SRL