Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvandvavisesanam 1 dvandvavisesanartham 1 dvandve 36 dvandvo 9 dvandvopatapagarhyat 2 dvanvac 1 dvanvdvam 1 | Frequency [« »] 9 drrseh 9 drrsi 9 du 9 dvandvo 9 dvav 9 dvirvacana 9 dvivacana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvandvo |
Ps, chap., par.
1 1, 2, 63| ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /~tatra bahuvacane 2 1, 2, 63| punarvasu idam iti /~sarvo dvandvo vibhāṣā ekavad bhavati ity 3 2, 4, 2 | itaretara-yoge samahāre ca dvandvo vihitaḥ /~tatra samāhārasya+ 4 2, 4, 7 | ekavad bhavati /~nady-avayavo dvandvo nadī ity ucyate /~deśa-avayavaś 5 2, 4, 12| pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati /~ 6 2, 4, 15| etāvattve parimāṇe gamyamāne dvandvo na+ekavad bhavati /~yathāyatham 7 5, 4, 77| anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /~ahanyahani ity 8 6, 2, 34| rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo 'ndhakavr̥ṣṇiṣu vartate 9 6, 2, 37| bahuṣu tannivāse vā janapade dvandvo 'yam /~kunticintiśabdau