Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] drrsesca 1 drrsesceti 1 drrseyam 1 drrsi 9 drrsigrahanam 1 drrsih 1 drrsika 1 | Frequency [« »] 9 dho 9 divah 9 drrseh 9 drrsi 9 du 9 dvandvo 9 dvav | Jayaditya & Vamana Kasikavrtti IntraText - Concordances drrsi |
Ps, chap., par.
1 3, 2, 36 | asūrya-lalāṭayor dr̥śi-tapoḥ || PS_3,2.36 ||~ _____ 2 3, 2, 36 | etayoḥ karmaṇor upapadayoḥ dr̥śi-tapoḥ dhātvoḥ khaś pratyayo 3 3, 2, 75 | bhavati /~dhīvā /~pīvā /~dr̥śi-grahaṇaṃ prayoga-anusaraṇa- 4 3, 2, 178| dr̥śyate /~yuk /~chit /~bhit /~dr̥śi-grahaṇaṃ vidhy-antara-upasaṅgraha- 5 3, 3, 2 | bhasitaṃ tad iti bhasma /~dr̥śi-grahaṇaṃ prayoga-anusāra- 6 3, 4, 29 | karmaṇi dr̥śi-vidoḥ sākalye || PS_3,4. 7 7, 2, 65 | START JKv_7,2.65:~ sr̥ji dr̥śi ity etayoḥ thali vibhāṣā 8 7, 3, 78 | pa ghrā dhmā sthā mnā dāṇ dr̥śi arti sarti śada sada ity 9 7, 3, 78 | manati /~dāṇ - yacchati /~dr̥śi - paśyati /~arti - r̥cchati /~