Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] drrsatsaradah 1 drrsatsu 1 drrse 6 drrseh 9 drrser 1 drrserag 1 drrses 1 | Frequency [« »] 9 dhikarane 9 dho 9 divah 9 drrseh 9 drrsi 9 du 9 dvandvo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances drrseh |
Ps, chap., par.
1 1, 1, 39| pratyaye rūpam /~dr̥śe iti dr̥śeḥ ken-pratyayo nipātyate - 2 3, 1, 47| prāptaḥ pratiṣidhyate /~dr̥śeḥ dhātoḥ parasya cleḥ kṣa- 3 3, 2, 60| anyādr̥śaḥ, anyādr̥k /~dr̥śeḥ kṣaś ca vaktavyaḥ /~tādr̥kṣaḥ /~ 4 3, 2, 94| dr̥śeḥ kvanip || PS_3,2.94 ||~ _____ 5 3, 2, 94| 2.94:~ karmaṇi ity eva /~dr̥śeḥ dhātoḥ karmaṇi upapade kvanip 6 3, 4, 11| chandasi viṣaye nipātyete /~dr̥śeḥ ke-pratyayaḥ - dr̥śe viśvāya 7 6, 3, 89| vaktavyam /~sadr̥kṣaḥ /~dr̥śeḥ kṣapratyayo 'pi tatra+eva 8 7, 4, 16| asarat /~ārat /~jarā /~dr̥śeḥ - adarśat, adarśatām, adarśan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 62| dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /~evaṃ ca