Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] divadistudadisca 1 divadyantarganah 1 divadyantargano 1 divah 9 divakarah 1 divam 2 divamanya 2 | Frequency [« »] 9 dhanyam 9 dhikarane 9 dho 9 divah 9 drrseh 9 drrsi 9 du | Jayaditya & Vamana Kasikavrtti IntraText - Concordances divah |
Ps, chap., par.
1 1, 2, 34 | aikaśrutyaṃ bhavati /~agnir mūrdhā divaḥ kakut patiḥ pr̥thivyā ayam /~ 2 1, 4, 43 | divaḥ karma ca || PS_1,4.43 ||~ _____ 3 1, 4, 43 | karmasañjñā vidhīyate /~divaḥ sādhakatamaṃ yat kārakam 4 6, 1, 131| padagrahaṇam anuvartate /~divaḥ iti prātipadikaṃ gr̥hyate, 5 6, 1, 131| dhātuḥ, sānubandhakatvāt /~divaḥ padasya ukārādeśo bhavati /~ 6 6, 1, 131| padasya iti kim ? divau /~divaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 171| rābhyām /~rābhiḥ /~div - divaḥ paśya /~divā /~dive //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 1, 183| START JKv_6,1.183:~divaḥ parā jhalādir vibhaktiḥ 9 8, 2, 49 | START JKv_8,2.49:~ divaḥ uttarasya niṣthātakārasya