Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhanyagavasabdena 1 dhanyah 1 dhanyakam 1 dhanyam 9 dhanyamatur 1 dhanyamayah 1 dhanyanam 3 | Frequency [« »] 9 devan 9 dhana 9 dhanah 9 dhanyam 9 dhikarane 9 dho 9 divah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhanyam |
Ps, chap., par.
1 2, 3, 18 | viṣameṇa dhāvati /~dvidroṇena dhānyaṃ krīṇāti /~pañcakena paśūn 2 5, 1, 39 | 476]~ dvyacaḥ khalv api - dhanyam /~svargyam /~yaśasyam /~ 3 5, 1, 111| yaśasyam /~āyuṣyam /~kāmyam /~dhanyam /~[#492]~ puṇyāhavācanādībhyo 4 6, 1, 82 | tadarthe iti kim ? kreyaṃ no dhānyaṃ, na ca asti krayyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 2, 18 | appratyayānta ādyudātto naraśabdaḥ /~dhānyam antasvaritam /~aiśvaryam 6 6, 2, 72 | saktusaindhavaḥ /~pānasaindhavaḥ /~dhānyaṃ gaur iva iti vigr̥hya vyāghrāder 7 6, 2, 72 | gavākr̥tyā saṃniveśitaṃ dhānyam dhānyagavaśabdena+ucyate /~ 8 7, 3, 16 | kim ? yasya traivarṣikaṃ dhānyaṃ nihitaṃ bhr̥tyavr̥ttaye, 9 8, 2, 44 | vināśe iti kim ? pūtam dhānyam /~sinoter grāsakarmakartr̥kasya+