Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devamanusyah 1 devamitrah 1 devamn 1 devan 9 devañ 2 devanam 5 devanamasid 1 | Frequency [« »] 9 dati 9 dato 9 devadatta3 9 devan 9 dhana 9 dhanah 9 dhanyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devan |
Ps, chap., par.
1 3, 1, 19 | namasaḥ pūjāyām - namasyati devān /~varivasaḥ paricaryāyām -- 2 5, 4, 56 | sambadhyate /~sāmānyena vidhānam /~devān gacchati devatrā gacchati /~ 3 6, 3, 135| vājinaḥ /~ataḥ iti kim ? ā devān vakṣi yakṣi ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 7, 1, 38 | lyab bhavati /~arcya tān devān gataḥ /~chando 'dhikāraḥ 5 7, 1, 48 | ntyasya nipātyate /~iṣṭvīnaṃ devān /~iṣṭvā devān iti prāpte /~ 6 7, 1, 48 | iṣṭvīnaṃ devān /~iṣṭvā devān iti prāpte /~pītvīnam ity 7 8, 2, 89 | apāṃ retāṃsi jinvato3m /~devān jigāti sumnyo3m /~ṭigrahaṇaṃ 8 8, 2, 91 | āvaha - āgnimā3vaha /~āvaha devān yajamānāya ity evam ādāvayaṃ 9 8, 3, 59 | hartr̥ṣu /~indro mā vakṣat, sa devān yakṣat iti vyapadeśivadbhāvāt