Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] datava 1 datavyam 4 dateh 1 dati 9 datih 1 datirnipatyate 1 datmanepdam 1 | Frequency [« »] 9 daksayanah 9 dan 9 dasyati 9 dati 9 dato 9 devadatta3 9 devan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dati |
Ps, chap., par.
1 1, 1, 23 | bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||~ _____ 2 1, 1, 25 | ḍati ca || PS_1,1.25 ||~ _____ 3 2, 4, 76 | ādibhyast āvan na bhavati - dāti priyāṇi /~dhāti devam /~ 4 3, 2, 182| ṣṭran pratyayo bhavati /~dāti anena iti dātram /~netram /~ 5 5, 2, 41 | kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||~ _____ 6 5, 2, 51 | katipaya catur ity eṣāṃ ḍaṭi puratasthugāgamo bhavati /~ 7 5, 2, 52 | pūga gana saṅgha ity eteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati /~ 8 5, 2, 53 | 53:~ ḍaṭ ity eva /~vator ḍaṭi parataḥ ithugāgamo bhavati /~ 9 6, 1, 8 | jāgāra tamr̥caḥ kāmayante /~dāti priyāṇi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~