Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sutkasya 1 suto 4 sutograrajabhojamervityetebhya 1 sutra 16 sutrac 2 sutrad 1 sutragrahah 2 | Frequency [« »] 16 sisyate 16 slau 16 srijayadityaviracitayam 16 sutra 16 t 16 tata 16 tava | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sutra |
Ps, chap., par.
1 Ref | added):~PS_n,n.n = Panini-Sutra (Adhyaya,Pada.Sutra)~JKv_ 2 Ref | Panini-Sutra (Adhyaya,Pada.Sutra)~JKv_n,n.n = Jayaditya's 3 Ref | śuddha-gaṇā vivr̥ta-gūḍha-sūtra-arthā /~vyutpanna-rūpa-siddhir 4 1, 1, 45 | nāḍāyanaḥ /~iha mā bhūt-- sūtra-naḍasya apatyaṃ sautranāḍiḥ /~ 5 2, 4, 31 | mala /~mr̥ṇāla /~hasta /~sūtra /~tāṇḍava /~gāṇḍīva /~maṇḍapa /~ 6 3, 2, 23 | kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2. 7 3, 2, 178| atra na arthaḥ, bhrājādi sūtra eva gr̥hītatvāt /~dyuti- 8 4, 1, 117| etat pramāṇam, ubhayathā sūtra-praṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 2, 65 | START JKv_4,2.65:~ sūtra-vācinaḥ ka-kāra+upadhād 10 4, 3, 3 | ādeśau pratipadyete iti sūtra-arthaḥ /~tāvakīnaḥ /~māmakīnaḥ /~ 11 4, 3, 110| pratyayārtha-viśeṣaṇam /~sūtra-śabdaḥ pratyekam abhisambadhyate /~ 12 5, 1, 58 | saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 ||~ _____ 13 5, 1, 58 | bhavati /~sañjñā-saṅgha-sūtra-adhyayaneṣu iti pratyayārtha- 14 5, 1, 58 | pañcakaḥ saṅghaḥ /~aṣṭakaḥ /~sūtra - aṣṭau adhyāyāḥ parimāṇam 15 5, 2, 56 | gr̥hyante, na paṅktyādi-sūtra-saṃniviṣṭāḥ /~tadgrahaṇe 16 7, 2, 78 | tatra sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ