Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] cakarat 53 cakaratra 1 cakare 3 cakarena 9 cakaro 33 cakarsitha 1 cakasañcakara 1 | Frequency [« »] 9 bhrasja 9 brahmane 9 brahmano 9 cakarena 9 calana 9 cana 9 capala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances cakarena |
Ps, chap., par.
1 Ref | abhyāse car ca (*8,4.54) iti cakāreṇa /~śarpūrvāḥ khayaḥ (*7,4. 2 2, 3, 72 | grahanam uttarasūtre tasya cakārena anukarṣaṇa-artham /~itarathā 3 2, 4, 74 | bhavati aci pratyaye parataḥ /~cakārena bahula-grahanam anukr̥ṣyate, 4 3, 1, 147| START JKv_3,1.147:~ cakāreṇa gaḥ ity anukr̥ṣyate /~gāyateḥ 5 3, 1, 148| START JKv_3,1.148:~ cakāreṇa gaḥ ity anukr̥syate /~gāyateḥ 6 5, 1, 31 | 31:~ dvi-tri-pūrvāt iti cakāreṇa anukr̥ṣyate /~dvi-tri-pūrvād 7 5, 1, 83 | autsargikaṣṭhañapīṣyate, sa cakāreṇa samuccetavyaḥ /~svaritatvāccānantaro ' 8 5, 1, 84 | ṭhaṇ pratyayo bhavati /~cakāreṇa anantarasya ṇyataḥ samuccayaḥ 9 5, 2, 116| paṭhyate, tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ tarhi tundādisu