Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] brahmanitara 3 brahmannani 1 brahmannirupa 1 brahmano 9 brahmanoh 1 brahmanor 1 brahmansabdah 1 | Frequency [« »] 9 bhojayati 9 bhrasja 9 brahmane 9 brahmano 9 cakarena 9 calana 9 cana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances brahmano |
Ps, chap., par.
1 Ref | hakārasya grahaṇaṃ yathā syāt /~brāhmaṇo hasati - haśi ca (*6,1.114) 2 1, 3, 48 | samuccāraṇe iti kim ? brāhmaṇo vadati /~kṣatriyo vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 2, 24 | upacaranti /~katham āgneyo vai brāhmaṇo devatā iti ? upamānād bhaviṣyati /~ 4 5, 1, 136| bhāvakarmaṇoḥ /~chasya apavādaḥ /~brahmaṇo bhāvaḥ karma vā brahmatvam /~ 5 5, 4, 104| brahmaṇo jānapadākhyāyām || PS_5, 6 5, 4, 104| pratyayo bhavati samāsena ced brahmaṇo jānapadatvam ākhyāyate /~ 7 6, 1, 172| kim ? aṣṭasu prakrameṣu brāhmaṇo 'gnīnādadhīta /~idam eva 8 6, 2, 18 | antasvaritam /~aiśvaryam iti kim ? brāhmaṇo vr̥ṣalīpatiḥ /~vr̥ṣalyā 9 6, 4, 171| brahmaṇaṣ ṭilopo na bhavati /~brahmaṇo 'patyaṃ brāhmaṇaḥ /~apatye