Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhidheya 1 bhidheyaniyamarthah 1 bhidheye 49 bhidhiyate 9 bhidi 2 bhidicchidibhyas 1 bhidicchidyoh 1 | Frequency [« »] 9 bhavateh 9 bhavater 9 bhedena 9 bhidhiyate 9 bhinna 9 bhisa 9 bhojayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhidhiyate |
Ps, chap., par.
1 1, 1, 45 | etaiḥ śabdairyo 'rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā 2 4, 2, 4 | kālasya rātryādi-viśeṣo 'bhidhīyate /~yāvan kāle nakṣatreṇa 3 5, 2, 135| bhavati samudāyena ced deśo 'bhidhīyate /~puṣkariṇī /~padminī /~ 4 6, 1, 57 | hetvarthasāmānyā, iha smayater artho 'bhidhīyate /~na hi mukhye bhaye smayater 5 6, 1, 115| iti svabhāvaḥ kāraṇam vā 'bhidhīyate /~antar iti avyayam adhikaranabhūtaṃ 6 6, 2, 65 | deyaṃ yaḥ svīkaroti so 'bhidhīyate /~dhamryam ity ācāraniyataṃ 7 7, 2, 26 | yadāpi ṇicaiva ṇyartho 'bhidhīyate tadāvartitam ity adhyayane 8 8, 2, 58 | dhanaṃ hi bhujyate iti bhogo 'bhidhīyate /~pratyaye - vitto 'yaṃ 9 8, 3, 69 | abhyavahārakriyāviśeṣo 'bhidhīyate, yatra svananam asti /~bhojane