Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhedati 2 bhedayati 1 bhede 1 bhedena 9 bhedika 1 bhedyam 1 bhejatuh 1 | Frequency [« »] 9 bhavad 9 bhavateh 9 bhavater 9 bhedena 9 bhidhiyate 9 bhinna 9 bhisa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhedena |
Ps, chap., par.
1 3, 4, 2 | ātmanepada-parasmaipadatvaṃ bhedena avatiṣṭhate, tiṅtvaṃ ca 2 4, 1, 15| lāvaṇikī /~ṭhakṭhañor bhedena grahaṇaṃ ṭhanādi-nivr̥tty- 3 4, 1, 93| 162) /~tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti- 4 4, 3, 38| tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ kriyate, śabda- 5 5, 1, 28| śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, 6 6, 1, 14| mātr̥mātr̥kaśabdayoś ca bhedena+upādānāt nadyr̥taś ca (* 7 7, 3, 14| nagarāṇām api grahaṇe siddhe bhedena yad ubhayor upādānaṃ tat 8 8, 3, 59| ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /~ādeśo yaḥ 9 8, 4, 6 | bhede vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#