Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavatastyadaditvad 1 bhavatat 2 bhavate 7 bhavateh 9 bhavater 9 bhavates 2 bhavati 5287 | Frequency [« »] 9 bharam 9 bhartsane 9 bhavad 9 bhavateh 9 bhavater 9 bhedena 9 bhidhiyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavateh |
Ps, chap., par.
1 1, 2, 6 | putra īdhe atharvaṇaḥ /~bhavateḥ khalv api -- babhūva /~babhūvitha /~ 2 1, 2, 6 | saṃyogarthaṃ grahaṇam /~bhavateḥ pidartham /~atra-iṣṭiḥ -- 3 3, 1, 123| vader ṇyat /~brahamavādyam /~bhavateḥ stauteś ca ṇyat, āvadeśaś 4 3, 3, 55 | eva /~pariśabde upapade bhavateḥ dhātoḥ vibhāṣā ghañ pratyayo 5 3, 3, 127| START JKv_3,3.127:~ bhavateḥ karoteś ca dhātoḥ yathāsaṅkhyaṃ 6 3, 4, 63 | 63:~ tūṣṇīṃ-śabde upapade bhavateḥ dhātoḥ ktvāṇamulau pratyayau 7 6, 2, 146| sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (* 8 7, 4, 65 | nipātanāt siddham /~bobhūtu iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo 9 7, 4, 73 | babhūvatuḥ, babhūvuḥ /~bhavateḥ iti kr̥tavikarananirdeśād