Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhartavyah 1 bhartrr 3 bhartsanam 2 bhartsane 9 bhartsanesu 2 bhartsayati 1 bharuja 2 | Frequency [« »] 9 bhadra 9 bhagah 9 bharam 9 bhartsane 9 bhavad 9 bhavateh 9 bhavater | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhartsane |
Ps, chap., par.
1 8, 1, 2 | āmreḍitapradeśāḥ - āmreḍitaṃ bhartsane (*8,2.95) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 8, 1, 8 | yaṣṭike, riktā te śaktiḥ /~bhartsane - caura caura 3, vr̥ṣala 3 8, 1, 8 | iti pūrvapadasya plutaḥ /~bhartsane tu āmreḍitaṃ bhartsane (* 4 8, 1, 8 | bhartsane tu āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+ 5 8, 2, 95| āmreḍitaṃ bhartsane || PS_8,2.95 ||~ _____START 6 8, 2, 95| vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya 7 8, 2, 95| tvā, bandhayisyāmi tvā /~bhartsane paryāyeṇa+iti vaktavyam /~ 8 8, 2, 96| yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate /~aṅga kja3, aṅga 9 8, 2, 96| na+etad aparamākāṅkṣati /~bhartsane ity eva, agādhīṣva, odanaṃ