Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhagadheya 2 bhagadheyam 1 bhagadheyih 1 bhagah 9 bhagala 6 bhagaladayo 1 bhagalam 3 | Frequency [« »] 9 badhnati 9 bahvaco 9 bhadra 9 bhagah 9 bharam 9 bhartsane 9 bhavad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhagah |
Ps, chap., par.
1 1, 4, 91 | siñcati /~abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ /~yad 2 4, 4, 120| abhidheye yat pratyayo bhavati /~bhāgaḥ aṃśaḥ /~karma kriyā /~yadagne 3 4, 4, 144| caturthaḥ pādaḥ //~prathamo bhāgaḥ samāptaḥ~ [#465]~ pañcamo ' 4 5, 1, 47 | grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ /~paṭādīnām upādānamūlādatiriktaṃ 5 5, 1, 56 | aṃśavasnabhr̥tayaś cet tā bhavati /~aṃśo bhāgaḥ /~vasnaṃ mūlyam /~bhr̥tirvetanam /~ 6 5, 2, 47 | cen nimāne vartate /~guṇo bhāgaḥ nimānaṃ mūlyam /~guṇo yena 7 5, 3, 48 | svarārtham vacanam /~dvitīyo bhāgaḥ dvitiyaḥ /~tr̥tīyaḥ /~bhāge 8 5, 3, 50 | cakārād an ca /~ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, ṣaṣṭhaḥ /~āṣṭamaḥ, 9 5, 3, 51 | cet tad bhavati /~aṣṭamo bhāgaḥ paśvaṅga cet tad bhavati /~