Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhadila 2 bhadinam 1 bhadita 3 bhadra 9 bhadrabahuh 1 bhadrabahukah 1 bhadrac 1 | Frequency [« »] 9 badhitva 9 badhnati 9 bahvaco 9 bhadra 9 bhagah 9 bharam 9 bhartsane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhadra |
Ps, chap., par.
1 Ref | prāpnoti /~madra-hradaḥ, bhadra-hrada ity atra dvirvacanaṃ 2 1, 4, 74 | sākṣāt /~mithyā /~cintā /~bhadrā /~locana /~vibhāṣā /~sampatkā /~ 3 2, 3, 73 | caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || 4 2, 3, 73 | gayamānāyām āyuṣya madra bhadra kuśala sukha artha hita 5 4, 1, 115| mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 ||~ _____ 6 4, 1, 115| saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo 7 4, 1, 115| na bhavati /~saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? saumātraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 2, 56 | yathāvihitaṃ pratyayo bhavati /~bhadrā prayojanam asya saṅgrāmasya 9 8, 2, 104| dhyeṣīṣṭa3 vyākaraṇam ca bhadra /~praiṣe - kaṭaṃ kuru3 grāmaṃ