Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
badhitatvat 1
badhitavyam 1
badhitum 6
badhitva 9
badhnatau 1
badhnateh 2
badhnati 9
Frequency    [«  »]
9 avisesena
9 avyayibhavat
9 ayusmanedhi
9 badhitva
9 badhnati
9 bahvaco
9 bhadra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

badhitva

  Ps, chap., par.
1 3, 1, 109| āvaśyake (*3,1.125) iti ṇyataṃ bādhitvā kyab eva bhavati /~avaśy 2 3, 1, 141| bādhakabādhana-artham /~upasarge kaṃ bādhitvā 'yam eva bhavati /~avaśyāyaḥ /~ 3 4, 1, 17 | cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt /~ 4 4, 2, 124| artham /~gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher 5 4, 3, 50 | r̥ṇatvena vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 6, 1, 17 | vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam eva yathā 7 6, 1, 164| idam ? param api ñitsvaraṃ bādhitvā 'ntodāttatvam eva yathā 8 6, 4, 174| atra gotracaraṇād vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity 9 7, 4, 1 | antaraṅgām api vr̥ddhim ādeśaṃ ca bādhitvā hrasvaḥ syāt /~adīdapat


IntraText® (V89) Copyright 1996-2007 EuloTech SRL