Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avyayibhavasamasau 1 avyayibhavasañjña 1 avyayibhavasya 2 avyayibhavat 9 avyayibhave 13 avyayibhavo 3 avyayit 1 | Frequency [« »] 9 atati 9 au 9 avisesena 9 avyayibhavat 9 ayusmanedhi 9 badhitva 9 badhnati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avyayibhavat |
Ps, chap., par.
1 4, 3, 60 | START JKv_4,3.60:~ avyayībhāvāt ity eva /~anytaḥ-śabdo vibhakty- 2 4, 3, 60 | samasyate /~atapūrvapadāt avyayībhāvāṭ ṭhañ pratyayo bhavati tatra 3 4, 3, 61 | START JKv_4,3.61:~ avyayībhavāt ity eva /~grāma-śabdāntād 4 4, 3, 61 | ity eva /~grāma-śabdāntād avyayībhāvāt pari anu ity evaṃ pūrvāt 5 5, 4, 68 | uparājam /~adhirājam /~na avyayībhāvāt ity eṣa vidhir bhavati, 6 5, 4, 108| START JKv_5,4.108:~ annantād avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /~ 7 5, 4, 109| yad napuṃsakaṃ tadantād avyayībhāvāt anyatarasyāṃ ṭac pratyayo 8 5, 4, 110| āgrahāyaṇī ity evam antād avyayībhāvāt anyatarasyāṃ ṭac pratyayo 9 5, 4, 112| 5,4.112:~ giriśabdāntāt avyayībhāvāṭ ṭac pratyayo bhavati senakasya