Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avisesah 3 avisesat 1 avisese 7 avisesena 9 avisesenaiva 1 aviskaranam 1 aviskaroti 1 | Frequency [« »] 9 atami 9 atati 9 au 9 avisesena 9 avyayibhavat 9 ayusmanedhi 9 badhitva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avisesena |
Ps, chap., par.
1 1, 1, 45 | apatyaṃ sautranāḍiḥ /~kim aviśeṣeṇa ? na ity āha /~ugid-varṇa- 2 1, 3, 12 | START JKv_1,3.12:~ aviśeṣeṇa dhātor ātmanepadaṃ parsmaipadaṃ 3 3, 2, 105| sambandhe sa vidhiḥ, ayaṃ tv aviṣeṣeṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 37 | ūrudaghnam udakam /~mātrac punar aviśeṣeṇa, prasthamātram ity api bhavati /~ 5 6, 1, 12 | śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /~dāśvān iti dāśr̥ 6 6, 1, 63 | anuvartayanti /~apare punar aviśeṣeṇa+icchanti /~tathā hi bhāṣāyām 7 6, 2, 26 | etam icchanti /~kecit punar aviśeṣeṇa sarvatra+eva karmadhāraye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 12 | sarvanāmasthānagrahaṇe sāmarthyādayam aviśeṣeṇa niyamaḥ /~śiśabdo hi sarvanāmasthāaṃ 9 6, 4, 12 | sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /~tatra tu napuṃsakasya