Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apadane 11 apadantarthah 2 apadantartho 2 apadantasya 9 apadantat 6 apadantatvad 1 apadantatvat 1 | Frequency [« »] 9 anunasika 9 anunasikah 9 anunasikasya 9 apadantasya 9 arabhya 9 astu 9 atami | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apadantasya |
Ps, chap., par.
1 1, 1, 45| śiṃṣanti /~piṃṣanti /~naś ca apadāntasya jhali (*8,3.24) iti anusvāre 2 8, 3, 13| padādhikāre tasya asambhavād apadāntasya ḍhakārasya ayaṃ lopo vijñāyate /~ 3 8, 3, 14| atra viśeṣaṇe ṣaṣṭhī, tena apadāntasya api rephasya lopo bhavati, 4 8, 3, 24| naś ca apadāntasya jhali || PS_8,3.24 ||~ _____ 5 8, 3, 24| nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali 6 8, 3, 24| ācikraṃsyate /~adhijigāṃsate /~apadāntasya iti kim ? rājat bhuṅkṣva /~ 7 8, 3, 55| apadāntasya mūrdhanyaḥ || PS_8,3.55 ||~ _____ 8 8, 3, 55| padādhikāro nivr̥ttaḥ /~apadāntasya iti, mūrdhanyaḥ iti caitad 9 8, 3, 55| ṣuṣVāpa /~agniṣu /~vāyuṣu /~apadāntasya iti kim ? agnistatra /~vāyustatra /~