Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anunasikadau 1 anunasikadeso 2 anunasikagrahanam 1 anunasikah 9 anunasikalopa 1 anunasikalopah 4 anunasikalopam 1 | Frequency [« »] 9 antarena 9 anulomye 9 anunasika 9 anunasikah 9 anunasikasya 9 apadantasya 9 arabhya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anunasikah |
Ps, chap., par.
1 Ref | nunāsiko vā (*8,4.58) iti anunāsikaḥ prāpnoti /~madra-hradaḥ, 2 Ref | na anubandhaḥ /~lakāre tv-anunāsikaḥ pratijñāyate, tena ur-aṇ 3 1, 3, 2 | khilapāṭhaś ca /~tatra yo 'c anunāsikaḥ sa itsañjño bhavati /~edha /~ 4 1, 3, 2 | kvanib-vanipaś ca (*3,2.74) /~anunāsikaḥ iti kim ? sarvasya aco mā 5 6, 1, 137| sakāraḥ, pūrvasya cākārasya anunāsikaḥ /~pariṣkartā /~pariṣkartum /~ 6 8, 3, 2 | 13) ity atra api pūrvasya anunāsikaḥ āśaṅkyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 3, 4 | varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kr̥taḥ, tataḥ paro 'nusvāra 8 8, 4, 45 | padāntasya anunāsike parataḥ vā anunāsikaḥ ādeśo bhavati /~vāṅ nayati, 9 8, 4, 57 | aṇo 'pragr̥hyasya anunāsikaḥ || PS_8,4.57 ||~ _____START