Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anumo 1 anun 2 anuna 2 anunasika 9 anunasikadanyo 1 anunasikadau 1 anunasikadeso 2 | Frequency [« »] 9 antaram 9 antarena 9 anulomye 9 anunasika 9 anunasikah 9 anunasikasya 9 apadantasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anunasika |
Ps, chap., par.
1 Ref | anusvara~~~~ṃ ~~~~~~anunasika~~~~m̐ ~~~~~~visarga~~~~ḥ ~~~~~~ 2 1, 1, 8 | kacaṭatapānāṃ mā bhūt /~anunāsika-pradeśāḥ - āṅo 'nunāsikaś 3 1, 1, 45 | iti vā lyapi (*6,4.38) ity anunāsika-lopaḥ paranimittakaḥ tuki 4 1, 2, 13 | samagata /~kittvapakṣe anunāsika-lopo bhavati anudātta-upadeśa- 5 1, 2, 14 | āhasata /~sicaḥ kittvād anunāsika-lopaḥ /~sij-grahaṇaṃ liṅ- 6 1, 2, 15 | ity arthaḥ /~sicaḥ kittvād anunāsika-lopaḥ /~āṅo yamahanaḥ (* 7 1, 3, 2 | upadeśe 'j-anunāsika it || PS_1,3.2 ||~ _____ 8 3, 2, 142| rāge ity asya nipātanād anunāsika-lopaḥ /~saṃparkī /~anurodhī /~ 9 6, 4, 22 | bhavati /~āgahi, jahi ity atra anunāsika lope jabhāve ca ato heḥ (*