Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antardhi 1 antardhih 4 antare 11 antarena 9 antarevosmanam 1 antarganah 1 antargatani 1 | Frequency [« »] 9 anitah 9 aniti 9 antaram 9 antarena 9 anulomye 9 anunasika 9 anunasikah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antarena |
Ps, chap., par.
1 1, 1, 37| antarā-ayamantodāttaḥ /~antareṇa, jyok, kam, śam, sanā, sahasā, 2 2, 3, 4 | madhyamādheya-pradhānam ācaṣṭe /~antareṇa śabdas tu tac ca vinārthaṃ 3 2, 3, 4 | tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /~ 4 2, 3, 4 | tvāṃ ca māṃ ca kamaṇḍaluḥ /~antareṇa puruṣakāraṃ na kiṃcil labhyate /~ 5 5, 2, 86| nuvartate /~na ca kriyām antareṇa kartā sambhavati iti yāṃ 6 7, 2, 3 | yogavibhāge sati halantagrahaṇam antareṇa api sidhyati /~katham ? 7 7, 2, 66| nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 2, 3 | śatrantaṃ kiñcid ekādeśasvaram antareṇa antodāttam asti /~ekānanudāttaḥ - 9 8, 4, 21| dvirvacane kr̥te siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam