Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anisthayam 4 anisvara 1 anit 2 anitah 9 anitas 2 anitau 2 aniteh 5 | Frequency [« »] 9 akrrtiganas 9 anaya 9 animittam 9 anitah 9 aniti 9 antaram 9 antarena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anitah |
Ps, chap., par.
1 Ref | jhakāreṇa /~śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti śakāreṇa /~ 2 Ref | alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti kṣo yathā 3 3, 1, 45 | śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||~ _____ 4 3, 1, 45 | upadhas tasmāt parasya cleḥ aniṭaḥ kṣa ādeśo bhavati /~duha - 5 3, 1, 45 | upadhāt iti kim ? adhākṣīt /~aniṭaḥ iti kim ? akoṣīt /~amoṣīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 187| hi karṣam, mā hi kārṣam /~aniṭaḥ iti kim ? mā hi lāvisam /~ 7 6, 4, 103| yuyodhyasmajjuhurāṇamenaḥ /~aṅitaḥ iti kim ? hvayaṃ prīṇīhi /~ 8 7, 2, 13 | niyamarthaḥ , krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ iti /~bibhidiva, 9 7, 2, 62 | jighr̥kṣati /~jagrahitha /~nityam aniṭaḥ ity eva, aṅktā, añjitā -