Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anavyayam 1 anavyayasya 8 anavyayavisarjaniyasya 1 anaya 9 anayah 3 anayajayaram 1 anayam 1 | Frequency [« »] 9 ajatau 9 akrrta 9 akrrtiganas 9 anaya 9 animittam 9 anitah 9 aniti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anaya |
Ps, chap., par.
1 1, 2, 56 | śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam 2 1, 2, 56 | puruṣa-mātram /~aupagavam ānaya ity ukte upaguviśiṣṭam apatyam 3 3, 3, 94 | śruyajistubhyaḥ karaṇe /~śrūyate anayā iti śrutiḥ /~iṣṭiḥ /~stutiḥ /~ 4 5, 1, 21 | tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 1, 125| nv asi /~yajñadatta3idam ānaya /~āśrayād atra plutaḥ siddhaḥ /~ 6 7, 2, 100| catasraḥ paśya /~priyatisraḥ ānaya /~priyātasraḥ ānaya /~priyatisraḥ 7 7, 2, 100| priyatisraḥ ānaya /~priyātasraḥ ānaya /~priyatisraḥ svam /~priyacatasraḥ 8 8, 2, 1 | asmā uddhara, dvā atra, dvā ānaya, asā ādityaḥ ity atra vyalopasya 9 8, 3, 18 | dvā atra /~dvavānaya, dvā ānaya /~laghuprayatnataratvam