Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ajadesasya 3 ajadeso 2 ajadhenavih 1 ajadi 9 ajadibhyah 1 ajadih 1 ajadilaksane 1 | Frequency [« »] 9 adikarmani 9 advyavaye 9 ahah 9 ajadi 9 ajatau 9 akrrta 9 akrrtiganas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ajadi |
Ps, chap., par.
1 4, 1, 4 | 68) iti su-lopaḥ syāt /~ajādi-grahaṇaṃ tu kvacij jāti- 2 4, 1, 85| gorajādipratyayaprasaṅge yat /~gavyam /~ajādi-pratyaya-prasaṅge iti kim ? 3 5, 3, 58| ajādi guṇavacanād eva || PS_5, 4 5, 3, 58| 5,3.58:~ iṣṭhannīyasunau ajādī sāmānyena vihitau, tayor 5 5, 3, 59| trantāc chandasi viṣaye ajadī pratyayau bhavataḥ /~pūrveṇa 6 5, 3, 59| abhyanujñāyante, trantād apy ajādī bhavata iti /~āsutiṃ kariṣṭhaḥ /~ 7 5, 3, 60| ajādyoḥ pratyayayoḥ parataḥ /~ajādī iti prakr̥tasya saptamī 8 5, 3, 60| śabdasya aguṇavacanatvād ajādī na sambhavataḥ ? evaṃ tarhi 9 5, 3, 60| tadviṣayo niyamo na pravartate, ajādī guṇavacanād eva iti /~evam