Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] advivacanany 1 advivacanayor 1 advyadibhyah 1 advyavaye 9 advyupasargasya 2 ady 36 adya 26 | Frequency [« »] 9 adhikare 9 adibhih 9 adikarmani 9 advyavaye 9 ahah 9 ajadi 9 ajatau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances advyavaye |
Ps, chap., par.
1 6, 1, 136| START JKv_6,1.136:~ aḍvyavāye, abhyāsavyavāye api suṭ 2 8, 3, 63 | ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ity 3 8, 3, 70 | stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 8, 3, 71 | sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||~ _____ 5 8, 3, 71 | iti sivādayaḥ /~sivādīnām aḍvyavāye 'pi parinivibhyaḥ uttarasya 6 8, 3, 117| upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo 7 8, 4, 2 | nakārasya ṇakārādeśo bhavati /~aḍvyavāye tāvat - karaṇam /~haraṇam 8 8, 4, 2 | paryāṇaddham /~nirāṇaddham /~aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye 9 8, 4, 17 | praṇidegdhi /~pariṇidegdhi /~aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate /~