Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhikaras 2 adhikarasya 1 adhikarat 9 adhikare 9 adhikarenaiva 1 adhikarmam 1 adhikarnah 1 | Frequency [« »] 9 acarya 9 adhikarad 9 adhikarat 9 adhikare 9 adibhih 9 adikarmani 9 advyavaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikare |
Ps, chap., par.
1 1, 4, 20| bhavanti /~bhapada-sañjña-adhikāre vidhanāt tena sukhena sadhutvam 2 2, 3, 70| darśakaḥ iti ? bhaviṣyad-adhikāre vihitasya akasya+idaṃ grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 91| arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra 4 3, 1, 92| 92:~ tatra+etasmin dhātv-adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ 5 3, 1, 93| JKv_3,1.93:~ asmin dhātv-adhikāre tiṅ-varjitaḥ pratyayaḥ kr̥t- 6 3, 1, 94| JKv_3,1.94:~ asmin dhātv-adhikāre 'smānarūpaḥ pratyayo 'pavādo 7 3, 4, 59| 21) iti vartate /~ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana- 8 4, 4, 7 | kiśarādeḥ ṣitaḥ ṣaḍete ṭhag-adhikāre //~vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, 9 5, 1, 81| adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva