Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhikaraparimanaparigrahe 1 adhikaras 2 adhikarasya 1 adhikarat 9 adhikare 9 adhikarenaiva 1 adhikarmam 1 | Frequency [« »] 9 abhyastasya 9 acarya 9 adhikarad 9 adhikarat 9 adhikare 9 adibhih 9 adikarmani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikarat |
Ps, chap., par.
1 3, 1, 87 | sādhu sthālī pacati /~dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ /~ 2 3, 1, 91 | anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /~kr̥dupapada-sajña-arthaṃ 3 3, 3, 163| evaṃ tarhi jñāpayati, stry-adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ 4 3, 3, 167| bhavati /~uktam idam, stry-adhikārāt paratra vāsarūpa-vidhir 5 4, 1, 149| grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /~phiñantāt prātipadikāt 6 4, 1, 158| iñādyapavādo yogaḥ /~udīcām ity adhikārāt pakṣe te 'pi bhavanti /~ 7 4, 3, 132| gotra-vuño 'pavādaḥ, gotra-adhikārāt /~kaupiñjalaḥ /~hāstipadaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 3, 56 | prātipadikāt (*4,1.1) ity adhikārāt tiṅo na prāpnoti iti idaṃ 9 7, 2, 98 | asmatputraḥ /~vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva /~