Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhikam 8 adhikara 3 adhikarac 2 adhikarad 9 adhikarah 21 adhikaralaksanad 1 adhikaram 1 | Frequency [« »] 9 abhyasalopas 9 abhyastasya 9 acarya 9 adhikarad 9 adhikarat 9 adhikare 9 adibhih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikarad |
Ps, chap., par.
1 3, 3, 2 | 3.2:~ pūrvatra vartamāna-adhikārād bhūtārtham idaṃ vacanam /~ 2 3, 4, 115| mamle /~nanu ca ekasañjña-adhikārād anyatra samāveśo bhavati ? 3 4, 2, 39 | etasmin viṣaye /~apatya-adhikārād anyatra laukikaṃ gotraṃ 4 4, 3, 168| pāraśavaḥ /~prātipadika-adhikārād dhātupratyayasya na lug 5 6, 1, 17 | dvirvacanam, ūcatuḥ, ūcuḥ iti /~adhikārād eva+ubhayeṣāṃ grahaṇe siddhe 6 6, 1, 171| ebhiḥ /~antodāttāt ity adhikārād anvādeśe na bhavati, atho 7 7, 1, 82 | anaḍvan /~atra kecit āt ity adhikārād āmamoḥ kr̥tayoḥ numaṃ kurvanti /~ 8 7, 2, 86 | yuṣmat /~asmat /~hali ity adhikārād apy atra na syāt /~uttaratra 9 8, 4, 32 | parimaṅganam /~halaḥ ity adhikārād ṇyante nityaṃ vidhyartham