Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhyastasañjña 2 abhyastasañjñakasya 1 abhyastasañjñe 1 abhyastasya 9 abhyastat 2 abhyastaut 3 abhyastavidi 1 | Frequency [« »] 9 179 9 abhavah 9 abhyasalopas 9 abhyastasya 9 acarya 9 adhikarad 9 adhikarat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhyastasya |
Ps, chap., par.
1 6, 1, 32| nivr̥ttyartham /~hvaḥ samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam 2 6, 1, 33| abhyastasya ca || PS_6,1.33 ||~ _____ 3 6, 1, 33| hvaḥ iti vartate, tad abhyastasya ity anena vyadhikaraṇam /~ 4 6, 1, 33| ity anena vyadhikaraṇam /~abhyastasya yo hvayatiḥ /~kaś ca abhyastasya 5 6, 1, 33| abhyastasya yo hvayatiḥ /~kaś ca abhyastasya hvayatiḥ ? kāraṇam /~tena 6 7, 3, 86| vidhyapekṣe na sidhyataḥ //~abhyastasya yadāhāci laṅarthaṃ tatkr̥taṃ 7 7, 3, 87| na abhyastasya aci piti sārvadhātuke || 8 7, 3, 87| avevijam /~paryaveviṣam /~abhyastasya iti kim ? vedāni /~aci iti 9 7, 3, 89| pittvapratiṣedhād vr̥ddher abhāvaḥ /~na abhyastasya ity etad iha anuvartate,