Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhyastasañjña 2
abhyastasañjñakasya 1
abhyastasañjñe 1
abhyastasya 9
abhyastat 2
abhyastaut 3
abhyastavidi 1
Frequency    [«  »]
9 179
9 abhavah
9 abhyasalopas
9 abhyastasya
9 acarya
9 adhikarad
9 adhikarat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhyastasya

  Ps, chap., par.
1 6, 1, 32| nivr̥ttyartham /~hvaḥ samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam 2 6, 1, 33| abhyastasya ca || PS_6,1.33 ||~ _____ 3 6, 1, 33| hvaḥ iti vartate, tad abhyastasya ity anena vyadhikaraṇam /~ 4 6, 1, 33| ity anena vyadhikaraṇam /~abhyastasya yo hvayatiḥ /~kaś ca abhyastasya 5 6, 1, 33| abhyastasya yo hvayatiḥ /~kaś ca abhyastasya hvayatiḥ ? kāraṇam /~tena 6 7, 3, 86| vidhyapekṣe na sidhyataḥ //~abhyastasya yadāhāci laṅarthaṃ tatkr̥taṃ 7 7, 3, 87| na abhyastasya aci piti sārvadhātuke || 8 7, 3, 87| avevijam /~paryaveviṣam /~abhyastasya iti kim ? vedāni /~aci iti 9 7, 3, 89| pittvapratiṣedhād vr̥ddher abhāvaḥ /~na abhyastasya ity etad iha anuvartate,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL