Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhat 1 abhava 2 abhavad 4 abhavah 9 abhavakarmanoh 2 abhavakarmanor 1 abhavakarmartham 1 | Frequency [« »] 10 yanti 10 yasminn 9 179 9 abhavah 9 abhyasalopas 9 abhyastasya 9 acarya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhavah |
Ps, chap., par.
1 2, 1, 6 | vartate /~vyr̥ddhir r̥ddher abhāvaḥ -- gavadikānām r̥ddher abhāvaḥ 2 2, 1, 6 | abhāvaḥ -- gavadikānām r̥ddher abhāvaḥ durgavadikam /~duryabanaṃ 3 2, 1, 6 | duryabanaṃ vartate /~artha-abhāvaḥ vastuno 'bhāvaḥ -- abhāvo 4 4, 3, 105| purāṇa iti nipātanāt tuḍ abhāvaḥ /~na vā+atyantabādhaiva, 5 6, 4, 153| anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta /~luggrahaṇaṃ 6 7, 3, 35 | adantatvād eva vr̥ddher abhāvaḥ /~ciṇkr̥toḥ ity eva, jajāna 7 7, 3, 89 | pittvapratiṣedhād vr̥ddher abhāvaḥ /~na abhyastasya ity etad 8 7, 3, 94 | sārvadhātukasya yaṅantād abhāvaḥ iti yaṅlugantasya udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 8, 2, 65 | 68) iti kvasau iḍāgamasya abhāvaḥ /~apadāntārthaḥ ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#