Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyadasya 1 vyadaya 1 vyaddha 1 vyadha 8 vyadhah 4 vyadham 1 vyadhanakriya 1 | Frequency [« »] 8 vrrddhah 8 vrrddher 8 vrrttena 8 vyadha 8 vyadhih 8 vyaktivacane 8 yagi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyadha |
Ps, chap., par.
1 3, 1, 141| śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahr̥- 2 3, 1, 141| antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā 3 3, 3, 61 | vyadha-japor anupasarge || PS_3, 4 3, 3, 61 | START JKv_3,3.61:~ vyadha japa ity etayoḥ anupasargayoḥ 5 6, 1, 16 | vayohānau, veño vayiḥ (*2,4.41), vyadha tāḍane, vaśa kāntau, vyac 6 6, 1, 16 | nirdeśena vyeḥ spaṣṭīkriyate /~vyadha - viddhaḥ /~viddhavān /~ 7 6, 1, 17 | vayi - uvāya /~uvayitha /~vyadha - vivyādha /~vivyadhitha /~ 8 6, 1, 37 | samprasāraṇaṃ na bhavati /~vyadha - viddhaḥ /~vyaca - vicitaḥ /~