Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chandasatvan 1 chandasatvat 7 chandasavaiyakaranah 1 chandasi 428 chandasikamatra 1 chandasirah 2 chandasiti 1 | Frequency [« »] 464 paratah 457 tad 439 asya 428 chandasi 421 vibhasa 372 hi 372 pi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chandasi |
Ps, chap., par.
1 1, 1, 8 | bhavati /~āṅo 'nunāsikaś chandasi (*6,1.126) /~abhra āṃ apaḥ /~ 2 1, 1, 8 | pradeśāḥ - āṅo 'nunāsikaś chandasi (*6,1.26) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 13 | idaṃ śe iti ? supām ādeśaś chandasi /~na yuṣme vājabandhavaḥ /~ 4 1, 1, 45 | dhānāḥ /~adeḥ ktini bahulaṃ chandasi (*2,4.39) iti ghas-la-ādeśaḥ /~ 5 1, 2, 36 | vibhāṣā chandasi || PS_1,2.36 ||~ _____START 6 1, 2, 36 | START JKv_1,2.36:~ chandasi viṣaye vibhāṣā ekaśrutir 7 1, 2, 37 | yajña-karmaṇi iti vibhāṣā chandasi (*1,2.36) iti ca ekaśrutiḥ 8 1, 2, 61 | chandasi punarvasvorekavacanam || 9 1, 2, 61 | dvivacane prāpte punarvasvoś chandasi viṣaye ekavacanam anyatarasyāṃ 10 1, 2, 61 | punarvasū māṇavakau /~chandasi iti kim ? punarvasū iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 1, 2, 62 | START JKv_1,2.62:~ chandasi iti vartate /~dvivacane 12 1, 2, 62 | vartate /~dvivacane prāpte chandasi viṣaye viśākhayor ekavacanam 13 1, 2, 63 | START JKv_1,2.63:~ chandasi iti nivr̥ttam /~niṣyaḥ ekaḥ, 14 1, 4, 9 | ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 ||~ _____ 15 1, 4, 9 | ṣaṣṭhyantena yuktaḥ pati-śabdaḥ chandasi vaṣaye vā ghisañjño bhavati /~ 16 1, 4, 9 | patyā jaradaṣṭiryathāsaḥ /~chandasi iti kim ? grāmasya patye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 1, 4, 16 | ūrṇāyuḥ /~r̥tor aṇ (*5,1.105), chandasi ghas (*5,1.106) - r̥tviyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 1, 4, 18 | prato bhasañjñaṃ bhavati chandasi viśaye /~vr̥ṣaṇvasuḥ /~vr̥ṣaṇaśvasya 19 1, 4, 20 | ayasmaya-ādīni chandasi || PS_1,4.20 ||~ _____START 20 1, 4, 20 | ayasmaya-ādīni śabdarūpāṇi chandasi viśaye sādhūni bhavanti /~ 21 1, 4, 20 | bhatvāj jaśtvaṃ na bhavati /~chandasi iti kim ? ayomayaṃ varma /~ 22 1, 4, 60 | kārikā karoti /~punaścanasau chandasi gatisañjñau bhavata iti 23 1, 4, 81 | chandasi pare 'pi || PS_1,4.81 ||~ _____ 24 1, 4, 81 | 81:~ prāk prayoge prapte chandasi pare 'pi abhyanujñāyante /~ 25 1, 4, 81 | pare 'pi abhyanujñāyante /~chandasi viṣaye gatyupasarga-sañjñakāḥ 26 1, 4, 82 | ca gatyupasarga-sañjñakāḥ chandasi dr̥śyante ā mandrairindra 27 2, 1, 72 | kāmbojamuṇḍaḥ /~yavanamuṇḍaḥ /~chandasi - hastegr̥hya /~pādegr̥hya /~ 28 2, 3, 3 | tr̥tīyā ca hoś chandasi || PS_2,3.3 ||~ _____START 29 2, 3, 3 | ca-śabdāt sā ca bhavati /~chandasi viṣaye juhoteḥ karmaṇi kārake 30 2, 3, 3 | yavāgūm agnihotraṃ juhoti /~chandasi iti kim ? yavāgūm agnihotraṃ 31 2, 3, 36 | parigaṇitī yājñike /~āmnātī chandasi /~ [#142]~ sādhvasādhuprayoge 32 2, 3, 60 | vacanam /~sopasargasya tu chandasi vyavasthita-vibhāśāyā 'pi 33 2, 3, 62 | caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||~ _____START 34 2, 3, 62 | START JKv_2,3.62:~ chandasi viṣaye caturthy-arthe ṣaṣthī 35 2, 3, 63 | yajer dhātoḥ karaṇe kārake chandasi bahulaṃ ṣaṣthī vibhaktir 36 2, 3, 64 | START JKv_2,3.64:~ chandasi bahulam iti nivr̥ttam /~ 37 2, 4, 28 | hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||~ _____START 38 2, 4, 28 | śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati /~ 39 2, 4, 28 | purīṣam, ahorātrāṇīṣṭakāḥ /~chandasi iti kim ? duḥkhe hemantaśiśire /~ 40 2, 4, 28 | ahorātrāvimau puṇyau /~chandasi liṅgavyatyaya uktaḥ, tasya+ 41 2, 4, 39 | bahulaṃ chandasi || PS_2,4.39 ||~ _____START 42 2, 4, 39 | START JKv_2,4.39:~ chandasi viṣaye bahulam ado ghasl̥ 43 2, 4, 73 | bahulaṃ chandasi || PS_2,4.73 ||~ _____START 44 2, 4, 73 | START JKv_2,4.73:~ chandasi viṣaye śapo bhaulaṃ lug 45 2, 4, 74 | grahanam anukr̥ṣyate, na tu chandasi iti /~tena chandasi bhāṣāyāṃ 46 2, 4, 74 | na tu chandasi iti /~tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /~ 47 2, 4, 76 | bahulaṃ chandasi || PS_2,4.76 ||~ _____START 48 2, 4, 76 | START JKv_2,4.76:~ chandasi viṣaye bahulaṃ śapaḥ ślur 49 3, 1, 8 | icchati /~nīciar icchati /~chandasi parecchāyām iti vaktavyam /~ 50 3, 1, 42 | abhyutsādayām ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante /~ 51 3, 1, 50 | gupeś chandasi || PS_3,1.50 ||~ _____START 52 3, 1, 50 | 50:~ gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅ ādeśo 53 3, 1, 51 | pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati /~kāmamūnayīḥ /~ 54 3, 1, 59 | kr̥-mr̥-dr̥-ruhibhyaś chandasi || PS_3,1.59 ||~ _____START 55 3, 1, 59 | ity etebhyaḥ parasya cleḥ chandasi viṣaye aṅ-ādeśo bhavati /~ 56 3, 1, 59 | antarikṣād divamāruham /~chandasi iti kim ? akārṣīt /~amr̥ta /~ 57 3, 1, 84 | chandasi śāyaj api || PS_3,1.84 ||~ _____ 58 3, 1, 84 | START JKv_3,1.84:~ chandasi viṣaye śnaḥ śāyac ādeśo 59 3, 1, 85 | śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo 60 3, 1, 86 | viṣaye yo liṅ tasmin parataḥ chandasi viṣaye aṅ pratyayo bhavati /~ 61 3, 1, 118| praty-apibhyāṃ graheś chandasi || PS_3,1.118 ||~ _____ 62 3, 1, 118| graheḥ kyap pratyayo bhavati chandasi viṣaye /~mattasya na pratigrr̥hyam /~ 63 3, 1, 118| tasmān na apigr̥hyam /~chandasi iti kim ? pratigrāhyam /~ 64 3, 1, 122| chandasi niṣṭarkya-devahūya-praṇīya- 65 3, 1, 123| niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /~yad 66 3, 1, 133| grahaṇā-vidhāta-arthaḥ, tuś chandasi (*5,3.59), tur iṣṭha-īmeyassu (* 67 3, 2, 8 | sāmasaṅgāyaḥ /~bahulaṃ chandasi iti vaktavyam /~yā bāhmaṇī 68 3, 2, 27 | chandasi vana-sana-rakṣi-mathām || 69 3, 2, 27 | etebhyaḥ karmaṇy-upapade chandasi viṣaye inpratyayo bhavati /~ 70 3, 2, 63 | chandasi sahaḥ || PS_3,2.63 ||~ _____ 71 3, 2, 63 | upasarge supi ity eva /~chandasi viṣaye saher dhātoḥ subante 72 3, 2, 64 | JKv_3,2.64:~ vaher dhātoḥ chandasi viṣaye subanta upapade ṇvipratyayo 73 3, 2, 65 | purīṣya ity eteṣu upapadeṣu chandasi viṣaye vaher dhātoḥ ṇyuṭ 74 3, 2, 66 | 66:~ havya-śabde upapade chandasi viṣaye vaher dhātoḥ ñyuṭ 75 3, 2, 67 | START JKv_3,2.67:~ chandasi upasarge supi iti anuvartate /~ 76 3, 2, 67 | dhātubhyaḥ subanta upapade chandasi viṣaye viṭ pratyayo bhavati /~ 77 3, 2, 68 | START JKv_3,2.68:~ chandasi iti nivr̥ttam /~ader dhātor 78 3, 2, 73 | vij upe chandasi || PS_3,2.73 ||~ _____START 79 3, 2, 73 | 2.73:~ upe upapade yajeḥ chandasi viṣaye vic pratyayo bhavati /~ 80 3, 2, 75 | START JKv_3,2.75:~ chandasi iti nivr̥ttam /~anyebhyo ' 81 3, 2, 76 | sopapadebhyo nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip pratyayo 82 3, 2, 88 | bahulaṃ chandasi || PS_3,2.88 ||~ _____START 83 3, 2, 88 | kvip pratyayaḥ vidhīyate /~chandasi viṣaye upapadantareṣv api 84 3, 2, 105| chandasi liṭ || PS_3,2.105 ||~ _____ 85 3, 2, 105| 2.105:~ bhūte ity eva /~chandasi viṣaye dhātoḥ liṭ pratyayo 86 3, 2, 106| START JKv_3,2.106:~ chandasi liṭaḥ kānaj-ādeśo bhavati 87 3, 2, 107| START JKv_3,2.107:~ chandasi liṭaḥ kvasur ādeśaḥ bhavati /~ 88 3, 2, 135| kvacid adhikr̥ta ucyate /~chandasi tr̥c ca /~kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /~ 89 3, 2, 137| ṇeś chandasi || PS_3,2.137 ||~ _____ 90 3, 2, 137| 3,2.137:~ ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu 91 3, 2, 138| 2.138:~ bhavater dhatoḥ chandasi viṣaye tacchīlādiṣu iṣṇuc 92 3, 2, 139| START JKv_3,2.139:~ chandasi iti nivr̥ttam /~glā ji sthā 93 3, 2, 170| kyāc chandasi || PS_3,2.170 ||~ _____ 94 3, 2, 170| kya-pratyayāntād dhātoḥ chandasi viṣaye tacchīlādiṣu kartr̥ṣu 95 3, 2, 170| sumnayuḥ /~saṃsvedayuḥ chandasi iti kim ? mitrīyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 96 3, 2, 171| hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau 97 3, 2, 171| kittvam /~ki-kināv utsargaś chandasi sadādibhyo darśanāt /~sediḥ /~ 98 3, 2, 172| START JKv_3,2.172:~ chandasi iti nivr̥ttam /~svapeḥ tr̥ṣeś 99 3, 3, 35 | ato 'pavādaḥ /~udgrāhaḥ /~chandasi nipūrvād api iṣyate srugudyamana- 100 3, 3, 56 | bhayam /~varṣam /~javasavau chandasi vaktavyau /~ūrvorastum me 101 3, 3, 129| chandasi gaty-arthebhyaḥ || PS_3, 102 3, 3, 129| gaty-arthebhyo dhātubhyaḥ chandasi viṣaye yuc pratyayo bhavati /~ 103 3, 3, 130| dhātubhyaḥ gaty-arthebhyaḥ chandasi viṣaye yuc pratyayo dr̥śyate /~ 104 3, 4, 6 | chandasi luṅ-laṅ-liṭaḥ || PS_3,4. 105 3, 4, 6 | dhātu-sambandhe ity eva /~chandasi viṣaye dhātu-sambandhe sarveṣu 106 3, 4, 7 | START JKv_3,4.7:~ chandasi anyatarasyām iti vartate /~ 107 3, 4, 7 | 156) ity evam ādiḥ, tatra chandasi viṣaye 'nyatarasyāṃ leṭ 108 3, 4, 8 | āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo bhavati /~ 109 3, 4, 9 | START JKv_3,4.9:~ chandasi ity eva /~tumuno 'rthas 110 3, 4, 9 | rthas tum-arthaḥ /~tatra chandasi viṣaye dhātoḥ sayādayaḥ 111 3, 4, 10 | START JKv_3,4.10:~ tumarthe chandasi ity eva /~prayai rohiṣyai 112 3, 4, 10 | ity ete śabdā nipātyante chandasi viṣaye /~prapūrvasya yāteḥ 113 3, 4, 11 | START JKv_3,4.11:~ tumarthe chandasi ity eva /~dr̥śe vikhye ity 114 3, 4, 11 | dr̥śe vikhye ity etau chandasi viṣaye nipātyete /~dr̥śeḥ 115 3, 4, 12 | START JKv_3,4.12:~ chandasi ity eva /~śaknotau dhātāv 116 3, 4, 12 | śaknotau dhātāv upapade chandasi viṣaye tumarthe ṇamul kamul 117 3, 4, 13 | START JKv_3,4.13:~ tumarthe chandasi ity eva /~īśvara-śabda upapade 118 3, 4, 13 | eva /~īśvara-śabda upapade chandasi viṣaye tumarthe dhatoḥ tosun- 119 3, 4, 14 | START JKv_3,4.14:~ chandasi ity eva /~kr̥tyānām artho 120 3, 4, 14 | bhāvakarmaṇī /~tasmin kr̥tya-arthe chandasi viṣaye tavai ken kenya tvan 121 3, 4, 14 | haviḥ /~kartavyam /~tumarthe chandasi iti sayādi-sūtre 'pi tavai 122 3, 4, 15 | JKv_3,4.15:~kr̥ty-arthe chandasi ity eva /~avapūrvāt cakṣiṅaḥ 123 3, 4, 16 | vartamānebhyaḥ sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe tosun pratyayo 124 3, 4, 17 | JKv_3,4.17:~bhāva-lakṣaṇe chandasi ti vartate /~sr̥pi-tr̥dor 125 3, 4, 17 | lakṣaṇe 'rthe vartamānayoḥ chandasi viṣaye tum-arthe kasun pratyayo 126 3, 4, 18 | START JKv_3,4.18:~ chandasi bhāva-lakṣaṇe iti sarvaṃ 127 3, 4, 88 | vā chandasi || PS_3,4.88 ||~ _____START 128 3, 4, 88 | apittvaṃ vikalpyate /~la-ādeśaḥ chandasi viṣaye hi-śabdo vā apid 129 3, 4, 117| START JKv_3,4.117:~ chandasi viṣaye ubhayathā bhavati, 130 4, 1, 29 | lopinaḥ sañjñāyāṃ viṣaye chandasi ca nityaṃ ṅīp pratyayo bhavati /~ 131 4, 1, 29 | atirājñī nāmaḥ grāma /~chandasi - gauḥ pañcadāmnī /~ekadāmnī /~ 132 4, 1, 30 | prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo 133 4, 1, 31 | jasviṣayādanyatra sañjñāyāṃ chandasi ca rātri-śabdāt ṅīp pratyayo 134 4, 1, 32 | garbhiṇyāṃ jīvapatyāṃ ca vā chandasi tu nug-vidhiḥ //~sāntarvatnī 135 4, 1, 35 | bhrātr̥ /~putra /~dāsāc chandasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 136 4, 1, 39 | pratiṣedhaḥ /~asitā /~palitā /~chandasi knam ityeke /~asiknī /~paliknī /~ 137 4, 1, 46 | nityaṃ chandasi || PS_4,1.46 ||~ _____START 138 4, 1, 46 | JKv_4,1.46:~ bahv-ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ 139 4, 1, 47 | START JKv_4,1.47:~ chandasi viṣaye striyāṃ bhuvo nityaṃ 140 4, 1, 59 | 4,1.59:~ dīrghajihvī iti chandasi viṣaye nipātyate /~saṃyogopadhatvād 141 4, 1, 71 | kadru-kamaṇḍalvoś chandasi || PS_4,1.71 ||~ _____START 142 4, 1, 71 | śabdāt kamaṇḍalu-śabdāc ca chandasi ciṣaye striyāṃ ūṅ pratyayo 143 4, 1, 71 | kamaṇḍalūṃ śūdrāya dadyāt /~chandasi iti kim ? kadruḥ /~kamaṇdaluḥ /~ 144 4, 1, 85 | īkak ca /~vāhīkaḥ /~īkañ chandasi /~bāhīkaḥ /~svare viśeṣaḥ /~ 145 4, 2, 104| niṣṭyaḥ caṇḍālādiḥ /~āvisaś chandasi /~āvis śabdāc chandasi tyap 146 4, 2, 104| āvisaś chandasi /~āvis śabdāc chandasi tyap pratyayo bhavati /~ 147 4, 3, 19 | chandasi ṭhañ || PS_4,3.19 ||~ _____ 148 4, 3, 19 | JKv_4,3.19:~ varṣa-śabdāt chandasi viṣaye ṭhañ pratyayo bhavati 149 4, 3, 20 | START JKv_4,3.20:~ chandasi ity eva /~vasanta-śabdāc 150 4, 3, 20 | ity eva /~vasanta-śabdāc chandasi viṣaye ṭhañ pratyayo bhavati 151 4, 3, 21 | START JKv_4,3.21:~ chandasi ityeva /~hemanta-śabdāc 152 4, 3, 21 | ityeva /~hemanta-śabdāc chandasi viṣaye ṭhaj pratyayo bhavati 153 4, 3, 22 | dhikāranivr̥tty-artham /~chandasi bhāṣāyāṃ ca sarvatra+etad 154 4, 3, 22 | sarvatra+etad bhavati /~nanu ca chandasi iti na anuvartiṣyate ? saivān 155 4, 3, 23 | parāritnam /~pragasya chandasi galopaś ca /~pratnam /~agrapaścāḍḍimac /~ 156 4, 3, 102| khāṇdikīyāḥ /~aukhīyāḥ /~chandasi ca ayam iṣyate /~tittiriṇā 157 4, 3, 102| bhavati /~śaunakādibhyaś chandasi (*4,3.106) ity atra asya 158 4, 3, 103| bhavaty eva /~śaunakādibhyaś chandasi (*4,3.106) ity atra anuvr̥tteḥ 159 4, 3, 106| śaunaka-ādibhyaś chandasi || PS_4,3.106 ||~ _____ 160 4, 3, 106| śaunakinaḥ /~vājasaneyinaḥ /~chandasi iti kim ? śaunakīyā śikṣā /~ 161 4, 3, 107| adhīyate kaṭhāḥ /~carakāḥ /~chandasi ity eva /~kāṭhāḥ /~cārakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 162 4, 3, 150| dvyacaś chandasi || PS_4,3.150 ||~ _____ 163 4, 3, 150| 150:~ dvyacaḥ prātipadikāt chandasi viṣaye mayaṭ pratyayo bhavati 164 4, 3, 151| pratyayao na bhavati /~dvyacaś chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /~ 165 4, 4, 106| ḍhaś chandasi || PS_4,4.106 ||~ _____ 166 4, 4, 106| sādhuḥ ity etasmin viṣaye chandasi /~yasya apavādaḥ /~sabheyo 167 4, 4, 110| bhave chandasi || PS_4,4.110 ||~ _____ 168 4, 4, 110| bhava ity etasminn arthe chandasi viṣaye yat pratyayo bhavati /~ 169 4, 4, 110| bhavanti, sarvavidhīnām chandasi vyabhicārāt /~namo medhyāya 170 4, 4, 114| sanutyaḥ /~sarvatra samānasya chandasi iti sabhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 171 4, 4, 128| arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati 172 4, 4, 135| eva lakṣayitavyaḥ /~tatra chandasi prayogadarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 173 4, 4, 142| śabdābhyāṃ tātil pratyayo bhavati chandasi viṣaye svārthikaḥ /~sarvatātim /~ 174 4, 4, 144| JKv_4,4.144:~ bhāve cārthe chandasi viṣaye śivādibhyaḥ tātil 175 5, 1, 58 | ekaviṃśaḥ /~śanśator ḍiniś chandasi /~pañcadaśino 'rdhamāsāḥ 176 5, 1, 61 | saptano 'ñ chandasi || PS_5,1.61 ||~ _____START 177 5, 1, 61 | parimānam iti ca /~saptan śabdāc chandasi viṣaye 'ñ pratyayo bhavati 178 5, 1, 67 | chandasi ca || PS_5,1.67 ||~ _____ 179 5, 1, 67 | 1.67:~ prātipadikamātrāc chandasi viṣaye tad arhati ity asminn 180 5, 1, 91 | vatsarāntāc chaś chandasi || PS_5,1.91 ||~ _____START 181 5, 1, 91 | prātipadikāt nivr̥ttādiṣv artheṣu chandasi viṣaye chanḥ pratyayo bhavati /~ 182 5, 1, 92 | vatsarāntāt prātipadikāc chandasi viṣaye /~nirvr̥ttādiṣv arthesu 183 5, 1, 106| chandasi ghas || PS_5,1.106 ||~ _____ 184 5, 1, 106| JKv_5,1.106:~ r̥tu-śabdāc chandasi viṣaye ghas pratyayo bhavati 185 5, 1, 118| upasargāc chandasi dhātv-arthe || PS_5,1.118 ||~ _____ 186 5, 1, 118| svārthe vatiḥ pratyayo bhavati chandasi viṣaye /~yadudvato nivato 187 5, 2, 39 | vatupprakaraṇe yuṣmadasmadbhyāṃ chandasi sādr̥śya upasaṅkhyānam /~ 188 5, 2, 50 | thaṭ ca chandasi || PS_5,2.50 ||~ _____START 189 5, 2, 50 | asaṅkhyādeḥ parasya ḍaṭaḥ chandasi viṣaye thaḍāgamo bhavati /~ 190 5, 2, 89 | chandasi paripanthi-paripariṇau paryavasthātari || 191 5, 2, 89 | pariparin ity etau śabdau chandasi viṣaye nipātyete, paryavasthātari 192 5, 2, 122| bahulaṃ chandasi || PS_5,2.122 ||~ _____ 193 5, 2, 122| START JKv_5,2.122:~chandasi viṣaye bahulaṃ viniḥ pratyayo 194 5, 2, 122| bhavati /~sūryo varcasvān /~chandasi viniprakaraṇe 'ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ 195 5, 2, 122| sarvatrāmayasya+upasaṅkhyānam /~chandasi bhāṣāyāṃ ca /~āmayāvī /~ 196 5, 3, 13 | vā haḥ pratyayo bhavati chandasi visaye /~yathāprāptaṃ ca /~ 197 5, 3, 20 | tayor dā-rhilau ca chandasi || PS_5,3.20 ||~ _____START 198 5, 3, 20 | rhilau pratyayau bhavataś chandasi viṣaye /~cakārād yathāprāptaṃ 199 5, 3, 21 | START JKv_5,3.21:~ chandasi iti na svaryate /~sāmānyena 200 5, 3, 26 | bhavati, cakārāt prakāravacane chandasi viṣaye /~hetau tāvat - kathā 201 5, 3, 33 | paśca paścā ca chandasi || PS_5,3.33 ||~ _____START 202 5, 3, 33 | paśca-paścā-śabdau nipātyete chandasi viṣaye astāterarthe /~cakārāt 203 5, 3, 59 | tuś chandasi || PS_5,3.59 ||~ _____START 204 5, 3, 59 | sāmānyena grahaṇam /~trantāc chandasi viṣaye ajadī pratyayau bhavataḥ /~ 205 5, 3, 59 | guṇavacanād eva niyame kr̥te chandasi prakr̥tyantarāṇy abhyanujñāyante, 206 5, 3, 111| pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 ||~ _____ 207 5, 3, 111| ivārthe thālpratyayo bhavati chandasi viṣaye /~taṃ pratnathā pūrvathā 208 5, 4, 12 | adravyaprakarṣe amu pratyayo bhavati chandasi viṣaye /~cakārād āmu ca /~ 209 5, 4, 25 | marta, yaviṣṭha ity etebhyaḥ chandasi svārthe yatpratyayo bhavati /~ 210 5, 4, 41 | jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||~ _____START 211 5, 4, 41 | tātilau pratyayau bhavataḥ chandasi viṣaye /~rūpapo 'pavādau /~ 212 5, 4, 103| an-as-antān napuṃsakāc chandasi || PS_5,4.103 ||~ _____ 213 5, 4, 103| tatpuruṣāt ṭac pratyayo bhavati chandasi viṣaye /~hasticarme juhoti /~ 214 5, 4, 116| kim ? devadattanetr̥kāḥ /~chandasi ca neturupasaṅkhyānam /~ 215 5, 4, 123| bahuprajāśc chandasi || PS_5,4.123 ||~ _____ 216 5, 4, 123| 5,4.123:~ bahuprajāḥ iti chandasi nipātyase /~bahuprajā nirr̥timāviveśa /~ 217 5, 4, 123| bahuprajā nirr̥timāviveśa /~chandasi iti kim ? bahuprajo brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 218 5, 4, 142| chandasi ca || PS_5,4.142 ||~ _____ 219 5, 4, 142| START JKv_5,4.142:~ chandasi ca dantaśadasya datr̥ ity 220 5, 4, 158| r̥taś chandasi || PS_5,4.158 ||~ _____ 221 5, 4, 158| r̥varnāntād bahuvrīheḥ chandasi viṣaye kap pratyayo na bhavti /~ 222 6, 1, 7 | sa tūtāva dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe eva dr̥śyate, 223 6, 1, 8 | usantaḥ /~dvirvacanaprakaraṇe chandasi veti vaktavyam /~yo jāgāra 224 6, 1, 12 | sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /~ 225 6, 1, 34 | bahulaṃ chandasi || PS_6,1.34 ||~ _____START 226 6, 1, 34 | 34:~ havaḥ iti vartate /~chandasi viṣaye hvayater dhātor bahulaṃ 227 6, 1, 34 | ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kr̥te samprasāraṇamuvaṅādeśaś 228 6, 1, 35 | START JKv_6,1.35:~ bahulaṃ chandasi iti vartate /~cāyater dhātoḥ 229 6, 1, 35 | vartate /~cāyater dhātoḥ chandasi viṣaye bahulaṃ kī ity ayam 230 6, 1, 36 | START JKv_6,1.36:~ chandasi iti vartate /~apaspr̥dhethām 231 6, 1, 37 | trer uttarapadād ilopaś chandasi /~r̥ci parataḥ treḥ samprasāraṇam 232 6, 1, 37 | bhavati uttarapadād ilopaś ca chandasi viṣaye /~tisra r̥caḥ yasmin 233 6, 1, 37 | 5,4.74) iti samāsāntaḥ /~chandasi ti kim ? tyr̥caṃ karma /~ 234 6, 1, 37 | rayermatau bahulam /~rayiśabdasya chandasi viṣaye matau parato bahulaṃ 235 6, 1, 52 | khideś chandasi || PS_6,1.52 ||~ _____START 236 6, 1, 52 | asya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā ākāraḥ ādeśo 237 6, 1, 52 | cikhāda /~cittaṃ cikheda /~chandasi iti kim ? cittaṃ khedayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 238 6, 1, 60 | śīrṣaṃś chandasi || PS_6,1.60 ||~ _____START 239 6, 1, 60 | śiraḥśabdena samānārthaṃ chandasi viṣaye nipātyate, na punar 240 6, 1, 60 | śiraḥśabdasya /~śo 'pi hi chandasi prayujyata eva /~śīrṣṇā 241 6, 1, 60 | yatte śīrṣṇo daurbhāgyam /~chandasi iti kim ? śiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 242 6, 1, 63 | nāsike te kr̥śe /~kecid atra chandasi ity anuvartayanti /~apare 243 6, 1, 70 | śeḥ chandasi bahulam || PS_6,1.70 ||~ _____ 244 6, 1, 70 | śi ity etasya bahulaṃ chandasi viṣaye lopo bhavati /~yā 245 6, 1, 79 | nauyānam /~ [#617]~ goryūtau chandasi /~gośabdasya yūtau parataḥ 246 6, 1, 79 | gośabdasya yūtau parataḥ chandasi visaye vāntādeśo vaktavyaḥ /~ 247 6, 1, 79 | ghr̥tairgavyūtimukṣatam /~chandasi iti kim ? goyūtiḥ /~adhvaparimāṇe 248 6, 1, 83 | etasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate /~ 249 6, 1, 83 | praveyam ity eva bhavati /~chandasi iti kim ? bheyam praveyam /~ 250 6, 1, 83 | āpaḥ /~hrade bhavā, bhave chandasi (*4,4.110) iti yat pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 251 6, 1, 94 | devadattauṣṭhaṃ paśya /~emannādiṣu chandasi pararūpaṃ vaktavyam /~apāṃ 252 6, 1, 106| vā chandasi || PS_6,1.106 ||~ _____ 253 6, 1, 106| START JKv_6,1.106:~ dīrghāt chandasi viṣaye jasi ca ici ca parato 254 6, 1, 107| atra hi trimātraḥ syāt /~vā chandasi (*6,1.106) ity eva, śamīṃ 255 6, 1, 108| pūrvatvaṃ vidhīyate /~vā chandasi (*6,1.106) ity eva, mitro 256 6, 1, 122| START JKv_6,1.122:~ sarvatra chandasi bhāṣāyāṃ ca ati parato goḥ 257 6, 1, 122| vibhāṣā /~go 'gram, go agram /~chandasi - apaśavo vā anye goaśvebhyaḥ 258 6, 1, 126| āṅo 'nunāsikaś chandasi || PS_6,1.126 ||~ _____ 259 6, 1, 126| āṅo 'ci parataḥ saṃhitāyāṃ chandasi viṣaye 'nunāsikādeśo bhavati, 260 6, 1, 126| jighāṃsataḥ /~kecid āṅo 'nunāsikaś chandasi bahulam ity adhīyate /~tena+ 261 6, 1, 127| kumāryartham /~īṣā akṣādiṣu chandasi prakr̥tibhāvamātraṃ vaktavyam /~ 262 6, 1, 133| syaś chandasi bahulam || PS_6,1.133 ||~ _____ 263 6, 1, 133| 6,1.133:~ sya ity etasya chandasi hali parataḥ bahulaṃ sorlopo 264 6, 1, 170| asarvanāmasthānavibhaktir udāttā bhavati chandasi viṣaye /~indro dadhīco asthabhiḥ /~ 265 6, 1, 178| ṅyāś chandasi bahulam || PS_6,1.178 ||~ _____ 266 6, 1, 178| START JKv_6,1.178:~ ṅyantāt chandasi viṣaye nāmudātto bhavati 267 6, 1, 192| parijmā /~madeḥ bahulaṃ chandasi iti vikaraṇasya śluḥ /~jajanadindram /~ 268 6, 1, 209| juṣṭa arpita iti śabdarūpe chandasi viṣaye vibhāṣā ādyudātte 269 6, 1, 209| juṣṭaḥ /~arpitaḥ, arpitaḥ /~chandasi iti kim ? bhāṣāyāṃ pratyayasvareṇa 270 6, 2, 20 | vartamāne bhusūdhūbhrāsjibhyaś chandasi iti kyunpratyayānto bhuvanaśabdaḥ 271 6, 2, 119| ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||~ _____ 272 6, 2, 119| tad ādyudāttam eva bhavati chandasi visaya /~svaśvāstvā surathā 273 6, 2, 120| śoruttarau bahuvrīhau samāse chandasi viṣaye ādyudāttau bhavataḥ /~ 274 6, 2, 160| gr̥hapatika /~rājāhnoś chandasi /~arājā /~anahaḥ /~bhāṣāyāṃ 275 6, 2, 164| START JKv_6,2.164:~ chandasi viṣaye bahuvrīhau samāse 276 6, 2, 199| parādiś chandasi bahulam || PS_6,2.199 ||~ _____ 277 6, 2, 199| START JKv_6,2.199:~ chandasi visaye parādiḥ udātto bhavati 278 6, 3, 33 | 3.33:~ pitarāmātarā iti chandasi nipātyate /~ā mā gantāṃ 279 6, 3, 33 | sarvanāmasthānayoḥ (*7,3.110) iti guṇaḥ /~chandasi iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 280 6, 3, 63 | nāndīviśālaḥ /~gyantasya chandasi - kumāridā prapharvidā /~ 281 6, 3, 63 | lomakāṣaṇḍam /~ābantasya chandasi - ajakṣīreṇa juhoti /~ūrṇamradāḥ 282 6, 3, 70 | astuṅkāraḥ /~bhakṣasya chandasi kāre mum vaktavyaḥ /~bhakṣaṃ 283 6, 3, 70 | vā karaḥ bhakṣaṅkāraḥ /~chandasi iti kim ? bhakṣakāraḥ /~ 284 6, 3, 84 | sa ity ayam ādeśo bhavati chandasi viṣaye mūrdhan prabhr̥ti 285 6, 3, 92 | kr̥kamikaṃsakumbhapātra iti satvaṃ bhavati /~chandasi striyāṃ bahulam iti vaktavyam /~ 286 6, 3, 96 | sadha māda-sthayoś chandasi || PS_6,3.96 ||~ _____START 287 6, 3, 96 | START JKv_6,3.96:~ chandasi viṣaye māda stha ity etayor 288 6, 3, 108| pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ity 289 6, 3, 126| chandasi ca || PS_6,3.126 ||~ _____ 290 6, 3, 126| START JKv_6,3.126:~ chandasi viṣaye 'ṣṭanaḥ uttarapade 291 6, 4, 5 | START JKv_6,4.5:~ chandasi vaṣaye tisr̥-catasroḥ nāmi 292 6, 4, 6 | nr̥ṇāṃ nr̥pate kecid atra chandasi iti na anuvartayanti, tena 293 6, 4, 16 | svargaṃ lokaṃ samajigāṃsat iti chandasi yadaniṅādeśasya api dīrghatvaṃ 294 6, 4, 35 | nivr̥ttam /~tena yadā vā chandasi (*3,4.88) iti pittvaṃ hiśabdasya 295 6, 4, 35 | śādhi ity ādyudāttam api chandasi dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 296 6, 4, 58 | yu-pluvor dīrghaś chandasi || PS_6,4.58 ||~ _____START 297 6, 4, 58 | ity etayor lyapi parataḥ chandasi viṣaye dīrgho bhavati /~ 298 6, 4, 58 | yatrā yo dakṣiṇā pariplūya /~chandasi iti kim ? saṃyutya /~āplutya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 299 6, 4, 73 | START JKv_6,4.73:~ chandasi viṣaye āḍāgamo dr̥śyate /~ 300 6, 4, 75 | START JKv_6,4.75:~ chandasi viṣaye māṅyoge 'pi bahulam 301 6, 4, 77 | iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /~ 302 6, 4, 86 | START JKv_6,4.86:~ chandasi viṣaye bhū sudhi ity etayoḥ 303 6, 4, 87 | bhāṣāyām api yaṅlugasti iti /~chandasi chandasy ubhayathā (*6,4. 304 6, 4, 99 | tani-patyoś chandasi || PS_6,4.99 ||~ _____START 305 6, 4, 99 | 99:~ tani pati ity etayoḥ chandasi viṣaye upadhāyā lopo bhavati 306 6, 4, 99 | kavayaḥ /~śakunā iva paptima /~chandasi iti kim ? vitenire /~petima //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 307 6, 4, 100| ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau 308 6, 4, 100| sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ 309 6, 4, 102| śr̥ṇu-pr̥̄-kr̥-vr̥bhyaś chandasi || PS_6,4.102 ||~ _____ 310 6, 4, 102| uttarasya heḥ dhirādeśo havati chandasi viṣaye /~śrudhī havamindra /~ 311 6, 4, 102| bahulam iti śap, tasya bahulaṃ chandasi iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 312 6, 4, 103| herdhirādeśo bhavati /~vā chandasi iti pitvenāsya aṅittvam /~ 313 6, 4, 106| utaś ca pratyayādityatra chandasi vā iti vaktavyam /~ātanuhi 314 6, 4, 162| vibhāṣā rjoś chandasi || PS_6,4.162 ||~ _____ 315 6, 4, 162| bhavati iṣṭhemeyassu parataḥ chandasi viṣaye /~rajiṣṭhamanu neṣi 316 6, 4, 175| hiraṇyaya ity etāni nipātyante chandasi viṣaye /~r̥tu vāstu ity 317 7, 1, 8 | bahulaṃ chandasi || PS_7,1.8 ||~ _____START 318 7, 1, 8 | START JKv_7,1.8:~ chandasi viṣaye bahulaṃ ruḍāgamo 319 7, 1, 10 | bahulaṃ chandasi || PS_7,1.10 ||~ _____START 320 7, 1, 10 | START JKv_7,1.10:~ chandasi viṣaye bahulamaisādeśo bhavati /~ 321 7, 1, 26 | na+itarāc chandasi || PS_7,1.26 ||~ _____START 322 7, 1, 26 | itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo na bhavati /~ 323 7, 1, 26 | mr̥tamitaramāṇḍamavāpadyata /~vārtraghnam itaram /~chandasi iti kim ? itarat kāṣṭham /~ 324 7, 1, 26 | ity asmād anantaram itarāc chandasi iti vaktavyam ? netarācchandasi 325 7, 1, 26 | yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /~ 326 7, 1, 38 | ktvā api chandasi || PS_7,1.38 ||~ _____START 327 7, 1, 38 | apiśabdāl lyabapi bhavati chandasi viṣaye /~kr̥ṣṇaṃ vāso yajamānaṃ 328 7, 1, 39 | START JKv_7,1.39:~ chandasi viṣaye supāṃ sthāne su luk 329 7, 1, 40 | mibādeśo gr̥hyate /~tasya chandasi viṣaye maśādeśo bhavati /~ 330 7, 1, 41 | ātmanepadeṣu yastakāraḥ tasya chandasi viṣaye lopo bhavati /~devā 331 7, 1, 42 | START JKv_7,1.42:~ chandasi viṣaye dhvamo dhvāt ity 332 7, 1, 43 | nipātyate vakārasya ca yakāraḥ chandasi viṣaye /~yajadhvainaṃ priyam 333 7, 1, 45 | 45:~ tasya iti vartate /~chandasi viṣaye tasya sthāne tap 334 7, 1, 46 | START JKv_7,1.46:~ chandasi viṣaye mas ity ayaṃ śabdaḥ 335 7, 1, 47 | etasya yagāgamo bhavati chandasi viṣaye /~dattvāya savitā 336 7, 1, 47 | dattvā iti prāpte /~ktvāpi chandasi (*7,1.38) ity asya antantaram 337 7, 1, 48 | ity ayaṃ śabdo nipātyate chandasi viṣaye /~yajeḥ ktvāpratyayāntasya 338 7, 1, 49 | ādayaḥ śabdā nipātyante chandasi visaye /~snātvī maladiva /~ 339 7, 1, 50 | jaseḥ asuk āgamo bhavati chandasi viṣaye /~brāhmaṇāsaḥ pitaraḥ 340 7, 1, 51 | START JKv_7,1.51:~ chandasi ity ataḥprabhr̥ti nivr̥ttam /~ 341 7, 1, 53 | trayāṇām /~trīṇām ity api chandasi iṣyate /~trīṇām api samudrāṇām 342 7, 1, 56 | śrī-grāmaṇyoś chandasi || PS_7,1.56 ||~ _____START 343 7, 1, 56 | śrī grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo bhavati /~ 344 7, 1, 65 | ālabhyaḥ iti ? sarve vidhayaś chandasi vikalpyante /~atha vā ālabhyaḥ 345 7, 1, 77 | 1.77:~ dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo 346 7, 1, 83 | dr̥k-svavas-svatavasāṃ chandasi || PS_7,1.83 ||~ _____START 347 7, 1, 83 | parato numāgamo bhavati chandasi viṣaye /~īdr̥ṅ /~tādr̥g /~ 348 7, 1, 103| bahulaṃ chandasi || PS_7,1.103 ||~ _____ 349 7, 1, 103| START JKv_7,1.103:~ chandasi viṣaye r̥̄kārāntasya dhātor 350 7, 2, 31 | hru hvareś chandasi || PS_7,2.31 ||~ _____START 351 7, 2, 31 | hvarateḥ dhātor niṣṭhāyaṃ chandasi hru ity ayam ādeśo bhavati /~ 352 7, 2, 31 | ahru tamasi havirdhānam /~chandasi iti kim ? hvr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 353 7, 2, 32 | aparihvr̥tāḥ iti nipātyate chandasi viṣaye /~hru ity etasya 354 7, 2, 33 | iḍāgamo guṇaś ca nipātyate chandasi viṣaye, somaś ced bhavati /~ 355 7, 2, 34 | kṣamiti vamiti amiti ity etāni chandasi viṣaye nipātyante /~tatra 356 7, 2, 35 | START JKv_7,2.35:~ chandasi iti nivr̥ttam /~ārdhadhātukasya 357 7, 2, 69 | senivāṃsam ity eva bhavati /~chandasi idaṃ nipātanaṃ vijñāyate /~ 358 7, 3, 19 | iṣyate /~mahate saubhagāya /~chandasi sarvavidhīnā vikalpitatvāt /~ 359 7, 3, 45 | pāvakāḥ /~yāsu alomakāḥ /~chandasi iti kim ? pāvikā /~āśiṣi 360 7, 3, 95 | abhyamīti /~śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki 361 7, 3, 95 | paṭhanti /~tatra sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /~ 362 7, 3, 97 | bahulaṃ chandasi || PS_7,3.97 ||~ _____START 363 7, 3, 97 | īḍagamo bhavati bahulaṃ chandasi viṣaye /~āpa eva+idaṃ salilaṃ 364 7, 3, 107| he ambāle /~he ambike /~chandasi veti vaktavyam /~he ambāḍa, 365 7, 3, 109| dhenavaḥ /~buddhayaḥ /~jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā 366 7, 3, 109| itaḥ prakaraṇāt prabhr̥ti chandasi vā iti vaktavyam /~kiṃ prayojanam ? 367 7, 4, 8 | nityaṃ chandasi || PS_7,4.8 ||~ _____START 368 7, 4, 8 | START JKv_7,4.8:~ chandasi viṣaye ṇau caṅi upadhāyā 369 7, 4, 35 | START JKv_7,4.35:~ chandasi viṣaye putravarjitasya avarṇāntasya 370 7, 4, 36 | vr̥ṣaṇyati riṣaṇyati ity etāni chandasi nipātyante /~duṣṭaśabdasya 371 7, 4, 37 | ity etayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati /~ 372 7, 4, 44 | vibhāṣā chandasi || PS_7,4.44 ||~ _____START 373 7, 4, 44 | hi ity ayam ādeśo bhavati chandasi viṣaye ktvāpratyaye parataḥ /~ 374 7, 4, 45 | dhiṣva dhiṣīya ity etāni chandasi viṣaye nipātyante /~tatra 375 7, 4, 48 | uṣasaś ca takārādeśa iṣyate chandasi bhakārādau /~svavadbhiḥ /~ 376 7, 4, 64 | START JKv_7,4.64:~ kr̥ṣeḥ chandasi viṣaye yaṅi parataḥ abhyāsasya 377 7, 4, 64 | karikr̥ṣyate yajñakuṇapaḥ /~chandasi iti kim ? carīkr̥ṣyate kr̥ṣīvalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 378 7, 4, 65 | āganīganti ity etāni aṣṭādaśa chandasi viṣaye nipātyante /~dādharti 379 7, 4, 78 | bahulaṃ chandasi || PS_7,4.78 ||~ _____START 380 7, 4, 78 | START JKv_7,4.78:~ chandasi viṣaye abhyāsasya ślau bahulam 381 8, 1, 35 | 35:~ hi ca iti vartate /~chandasi viṣaye hiyuktaṃ tiṅantaṃ 382 8, 1, 56 | yad-dhi-tuparaṃ chandasi || PS_8,1.56 ||~ _____START 383 8, 1, 56 | hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /~yatparaṃ 384 8, 1, 64 | vibhāṣā nānudāttā bhavati chandasi viṣaye /~aharvai devānāmāsīd 385 8, 1, 65 | vibhāṣā nānudāttā bhavati chandasi viṣaye /~prajāmekā jinvatyūrjamekā 386 8, 1, 66 | START JKv_8,1.66:~ prathamā, chandasi iti nivr̥ttam /~nighātapratiṣedha 387 8, 2, 3 | matuvaso ru mambuddhau chandasi (*8,3.1) iti rutvam, tasya 388 8, 2, 15 | chandasi iraḥ || PS_8,2.15 ||~ _____ 389 8, 2, 15 | START JKv_8,2.15:~ chandasi viṣaye ivarṇāntād rephāntāc 390 8, 2, 15 | bhāratīvān /~dadhīvāṃścaruḥ /~chandasi sarve vidhayo vikalpyante 391 8, 2, 16 | START JKv_8,2.16:~ chandasi iti vartate /~anantād uttarasya 392 8, 2, 16 | uttarasya matoḥ nuḍāgamo bhavati chandasi viṣaye /~akṣaṇvantaḥ karṇavantaḥ 393 8, 2, 17 | ghasañjñākasya nuḍāgamo bhavati chandasi viṣaye /~supathintaraḥ /~ 394 8, 2, 24 | chāndasatvād īḍabhāvaḥ bahulaṃ chandasi (*7,3.97) iti vacanāt /~ 395 8, 2, 61 | anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||~ _____START 396 8, 2, 61 | pratūrta sūrta gūrta ity etāni chandasi viṣaye nipātyante /~nasatta, 397 8, 2, 62 | īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti /~tathā dr̥gbhyām, 398 8, 2, 65 | aganva /~gamerlaṅi bahulaṃ chandasi iti śapo luk /~jaganvān /~ 399 8, 2, 70 | ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||~ _____START 400 8, 2, 70 | amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, 401 8, 2, 70 | 8,3.17) iti yakāraḥ /~chandasi bhāṣāyāṃ ca vibhāṣā pracetaso 402 8, 2, 71 | ity etasya mahāvyāhr̥teḥ chandasi viṣaye ubhayathā bhavati, 403 8, 2, 73 | asteḥ laṅi tipi bahulaṃ chandasi (*7,3.97) iti īḍ na kr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 404 8, 2, 91 | bhavati, sarve vidhayaḥ chandasi vikalpyante iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 405 8, 2, 98 | bhāṣāgrahaṇāt pūrvayogaś chandasi vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 406 8, 2, 107| staḥ khaṭve3 /~āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ /~ 407 8, 3, 1 | matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||~ _____START 408 8, 3, 1 | bhavati sambuddhau parataḥ chandasi viṣaye /~matvantasya tāvat - 409 8, 3, 1 | vidvān agnim upatiṣṭhate /~chandasi iti kim ? he goman /~he 410 8, 3, 1 | prātaritvaḥ /~iṇaḥ prātaḥpūrvasya chandasi kvanip /~vibhāṣā bhavadbhagavadaghavatāmoccāvasya /~ 411 8, 3, 1 | bhavadbhagavadaghavatāmoccāvasya /~chandasi bhāṣāyāṃ ca bhavat bhagavat 412 8, 3, 1 | ca okārādeśaḥ /~sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /~ 413 8, 3, 49 | chandasi vā 'pra-āmreḍitayoḥ || PS_ 414 8, 3, 49 | START JKv_8,3.49:~ chandasi viṣaye visarjanīyasya vā 415 8, 3, 50 | visarjanīyasya sakārādeśo bhavati chandasi viṣaye /~kaḥ - viśvataskaḥ /~ 416 8, 3, 51 | START JKv_8,3.51:~chandasi ity eva /~pañcamīvisarjanīyasya 417 8, 3, 52 | bahulaṃ sakārādeśaḥ bhavati chandasi visaye /~divaspātu /~rājñaspātu /~ 418 8, 3, 53 | payas poṣa ity eteṣu parataḥ chandasi viṣaye /~vācaspatiṃ viśvakarmāṇamūtaye /~ 419 8, 3, 54 | bhavati patyādiṣu parataḥ chandasi viṣaye /~ [#950]~ iḍāyaspatiḥ, 420 8, 3, 103| stuta-stomayoś chandasi || PS_8,3.103 ||~ _____ 421 8, 3, 103| stoma ity etayoḥ sakārasya chandasi viṣaye mūrdhanyādeśo bhavati 422 8, 3, 104| START JKv_8,3.104:~ chandasi iti vartate, ekeṣām iti 423 8, 3, 104| sakārasya murdhanyādeśo bhavati chandasi viṣaye ekeṣāmācāryāṇāṃ matena /~ 424 8, 3, 105| uttarasya mūrdhanyādeśo bhavati chandasi viṣaye /~abhī ṣu ṇaḥ sakhīnām /~ 425 8, 3, 117| nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 ||~ _____ 426 8, 3, 117| uttarasya sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo na 427 8, 4, 26 | uttarasya ṇakārādeśo bhavati chandasi viṣaye /~nr̥maṇāḥ /~pitr̥yāṇam /~ 428 8, 4, 27 | uttarasya uruśabdāt ṣuśabdāc ca chandasi viṣaye /~dhātusthāt tāvat -