Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibham 1
vibharisati 1
vibharti 3
vibhasa 421
vibhasaa 1
vibhasagrahanam 4
vibhasagrahananuvrrtteh 1
Frequency    [«  »]
457 tad
439 asya
428 chandasi
421 vibhasa
372 hi
372 pi
357 ma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vibhasa

    Ps, chap., par.
1 1, 1, 5 | mr̥jerajādau saṅtrame vibhāṣā vr̥ddhir iṣyate /~saṅ-kramo 2 1, 1, 16 | bhavati /~śākalya-grahaṇaṃ vibhāṣā-artham /~itau iti kim ? 3 1, 1, 17 | matena /~śākalyasya iti vibhāṣa-artham /~u iti, viti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 1, 18 | sañjñakaśca /~śākalyasya grahaṇaṃ vibhāṣā-artham iha apy anuvartate /~ 5 1, 1, 27 | nemasmai /~vakṣyamāṇena jasi vibhāṣā bhavati /~neme, nemāḥ iti /~ 6 1, 1, 28 | vibhāṣā dikṣamāse bahuvrīhau || 7 1, 1, 28 | upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāma-sañjñāni 8 1, 1, 28 | vakṣyati, tatra na jñāyate kva vibhāṣā, kva pratiṣedhaḥ iti /~dig- 9 1, 1, 28 | jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ iti /~ 10 1, 1, 28 | eva yo bahuvrīhiḥ, tatra vibhāṣā yathā syāt /~bahuvrīhivad 11 1, 1, 28 | bahuvrīhau iti kim ? dvandve vibhāṣā bhūt /~dakṣiṇa-uttara- 12 1, 1, 32 | vibhāṣā jasi || PS_1,1.32 ||~ _____ 13 1, 1, 32 | nitye pratiṣedhe prāpte jasi vibhāṣā ārabyate /~dvandve samāse 14 1, 1, 32 | ārabyate /~dvandve samāse jasi vibhāṣā sarvādīni sarvanāma-sañjñāni 15 1, 1, 32 | katarakatamāḥ /~jasaḥ kāryaṃ prati vibhāṣā, akaj hi na bhavati - katarakatamakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 1, 1, 33 | START JKv_1,1.33:~ vibhāṣā jasi (*1,1.32) iti vartate /~ 17 1, 1, 33 | katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /~ 18 1, 1, 33 | sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /~ubhaya- 19 1, 1, 33 | iha api jaskāryaṃ prati vibhāṣā /~kākacoryathā-yogaṃ vr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 1, 1, 34 | sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /~pūrvādīni vibhaṣā 21 1, 1, 34 | vibhāṣā ārabhyate /~pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni 22 1, 1, 35 | ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , 23 1, 1, 36 | antaram ity etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati 24 1, 1, 36 | antarāyāṃ puri vasati /~vibhāṣā-prakaraṇe tīyasya ṅitsu 25 1, 1, 44 | na -iti vibhāṣā || PS_1,1.44 ||~ _____START 26 1, 1, 44 | tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /~iti- 27 1, 1, 44 | karaṇo 'rtha-nirdeśa-arthaḥ /~vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv 28 1, 1, 44 | vibhāṣāḥ prayojayanti /~vibhāṣā śveḥ (*6,1.30) śuśāva, śiśvāya /~ 29 1, 1, 44 | śuśuvatuḥ, śiśviyatuḥ /~vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (* 30 1, 1, 44 | śiśviyatuḥ /~vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (*6,1.30) ity evam 31 1, 1, 45 | prayojanam ? vr̥kṣādy-artham /~vibhāṣā vr̥kṣa-mr̥ga-tr̥ṇa-dhānya- 32 1, 2, 3 | vibhāṣā-ūrṇoḥ || PS_1,2.3 ||~ _____ 33 1, 2, 3 | asmāt paraḥ iḍādiḥ pratyayo vibhāṣā ṅidvad bhavati /~prorṇuvitā /~ 34 1, 2, 16 | vibhāṣā-upayamane || PS_1,2.16 ||~ _____ 35 1, 2, 16 | vartamānāt paraḥ sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu 36 1, 2, 19 | niṣṭhāyāmiṭ pratiṣidhyate /~vibhāṣā bhāva-ādikarmaṇoḥ (*7,2. 37 1, 2, 21 | prabhukta odanaḥ /~vyavasthita-vibhāṣā ca-iyam /~tena śab-vikaraṇānām 38 1, 2, 27 | padāntād (*6,1.76) iti vibhāṣā tuṅ bhūt /~hrasva-dīrgha- 39 1, 2, 36 | vibhāṣā chandasi || PS_1,2.36 ||~ _____ 40 1, 2, 36 | 1,2.36:~ chandasi viṣaye vibhāṣā ekaśrutir bhavati /~pakṣa- 41 1, 2, 36 | bhavati /~ iti prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi ity 42 1, 2, 37 | tatra yajña-karmaṇi iti vibhāṣā chandasi (*1,2.36) iti ca 43 1, 2, 63 | idam iti /~sarvo dvandvo vibhāṣā ekavad bhavati ity asya+ 44 1, 3, 50 | vibhāṣā vipralāpe || PS_1,3.50 ||~ _____ 45 1, 3, 50 | vadater ātmanepadaṃ bhavati vibhāṣā /~prāpta-vibhāṣeyam /~vipravadante 46 1, 3, 70 | visaṃvādayati it yarthaḥ /~vibhāṣā līyateḥ (*6,1.51) iti 47 1, 3, 70 | anyatra vikalpaḥ /~vyavasthita-vibhāṣā hi /~sammānanādiṣu iti 48 1, 3, 77 | vibhāṣā-upapadena pratīyamāne || 49 1, 3, 77 | kartr-abhiprāye kriyāphale vibhāśā ātmanepadaṃ bhavati /~svaṃ 50 1, 3, 85 | vibhāśā 'karmakāt || PS_1,3.85 ||~ _____ 51 1, 3, 85 | upapūrvad ramater akarmakād vibhāṣā parasmaipadaṃ bhavati /~ 52 1, 4, 47 | ataḥ /~ ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 53 1, 4, 72 | vibhāṣā kr̥ñi || PS_1,4.72 ||~ _____ 54 1, 4, 72 | tiraḥ-śabdaḥ karotau parato vibhāṣā gati-sañjño bhavati /~taraḥ 55 1, 4, 73 | START JKv_1,4.73:~ vibhāṣā kr̥ñi iti vartate /~upāje ' 56 1, 4, 73 | sāmarthyādhāne vartete /~tau kr̥ñi vibhāṣā gati-sañjñau bhavataḥ /~ 57 1, 4, 74 | START JKv_1,4.74:~ vibhāṣā kr̥ñi iti vartate /~sākṣāt- 58 1, 4, 74 | prabhr̥tīni śabdarūpāṇi kr̥ñi vibhāṣā gati-sañjñāni bhavanti /~ 59 1, 4, 74 | cintā /~bhadrā /~locana /~vibhāṣā /~sampatkā /~āsthā /~amā /~ 60 1, 4, 75 | START JKv_1,4.75:~ vibhāṣā kr̥ñi iti vartate /~atyādhānam 61 1, 4, 75 | natyādhāne urasi-manasī śabdau vibhāṣā kr̥ñi gati-sañjñau bhavataḥ /~ 62 1, 4, 76 | START JKv_1,4.76:~ vibhāṣā kr̥ñi iti vartate /~ca-kārāt 63 1, 4, 76 | ity ete śabdā anatyādhāne vibhāṣā kr̥ñi gati-sajñā bhavanti /~ 64 1, 4, 98 | vibhāṣā kr̥ñi || PS_1,4.98 ||~ _____ 65 1, 4, 98 | JKv_1,4.98:~adhiḥ karotau vibhāṣā karmapravacanīya-sañjño 66 2, 1, 11 | vibhāṣā || PS_2,1.11 ||~ _____START 67 2, 1, 11 | START JKv_2,1.11:~ vibhāṣā ity ayam adhikāro veditavyaḥ /~ 68 2, 1, 11 | ūrdhvam anukramiṣyāmaḥ, tad vibhāṣā bhavati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 2, 1, 12 | subantāḥ pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś 70 2, 1, 13 | vartamānam pajcamyantena saha vibhāṣā saṃsyate, avyayībhāvaś ca 71 2, 1, 14 | avābhimukhye vartamānau vibhāṣā samasyete, avyayībhāvaś 72 2, 1, 15 | tena lakṣaṇa-bhūtena saha vibhāṣā samasyate, avyayībhāvaś 73 2, 1, 15 | eva siddhe punarvacanam vibhāṣa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 74 2, 1, 16 | tena lakṣaṇabhūtena saha vibhāṣā samasyate, avyayībhāvaś 75 2, 1, 18 | śabdau ṣaṣṭhyantena saha vibhāṣā samasyete, avyayībhāvaś 76 2, 1, 21 | avyayībhāvaś ca samāso bhavati /~vibhāṣā 'dhikāre 'pi nityasamāsa 77 2, 1, 26 | ca samāsa-artha eva, tena vibhāṣā 'dhikāre 'pi nityasamāsa 78 2, 1, 28 | ktāntena saha samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /~ 79 2, 1, 29 | gamyamāne supā saha samasyante vibhāṣā, tatpuruṣaś ca samāso bhavati /~ 80 2, 1, 33 | dhikārthavacane gamyamāne vibhāṣā, tatpuruṣaś ca samāso bhavati /~ 81 2, 1, 34 | subantena sahā samasyate, vibhāśā tatpuruṣaś ca samāso bhavati /~ 82 2, 1, 37 | subantena saha samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /~ 83 2, 3, 17 | manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 ||~ _____ 84 2, 3, 17 | manyakarmaṇi prāṇivarjite vibhāṣā caturthī vibhaktir bhavati 85 2, 3, 17 | vaktavyam /~vyavasthita-vibhāṣā ca jñeyā /~na tvā nāvaṃ 86 2, 3, 17 | manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād eva na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 87 2, 3, 25 | vibhāṣā guṇe 'strīyām || PS_2,3. 88 2, 3, 25 | guṇe hetāv astrīliṅge vibhāṣā pañcamī vibhaktir bhavati /~ 89 2, 3, 59 | vibhāṣa-upasarge || PS_2,3.59 ||~ _____ 90 2, 3, 59 | tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati /~ 91 2, 3, 66 | devadattasya kaṭasya /~śeṣe vibhāṣā /~akākārayoḥ strīpratyayayorgrahanāt 92 2, 4, 11 | go 'śvau /~paśudvandva-vibhāṣā+eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 93 2, 4, 11 | 156]~ vibhāṣā vr̥kṣa-mr̥ga-tr̥ṇa-dhānya- 94 2, 4, 12 | adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati /~plakṣanyagrodham, 95 2, 4, 13 | dvandva ekavad bhavati /~vibhāṣa-anukarṣaṇa-arthaś cakāraḥ /~ 96 2, 4, 16 | vibhāṣā samīpe || PS_2,4.16 ||~ _____ 97 2, 4, 16 | adhikaraṇa-etāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati /~ 98 2, 4, 19 | anukramiṣyāmas tatra /~vakṣyati -- vibhāṣā senā-surā-cchāyā-śālā-niśānām (* 99 2, 4, 22 | START JKv_2,4.22:~ vibhāṣā senā-surā-cchāyā. śālā-niśānām (* 100 2, 4, 25 | vibhāṣā senā-surā-cchāyā-śālā-niśānām || 101 2, 4, 25 | napuṃsaka-liṅgo bhavati vibhāṣā /~brāhmaṇasenam, brāhamaṇasenā /~ 102 2, 4, 27 | 2,4.27:~ aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /~tatra+ 103 2, 4, 50 | vibhāṣā luṅl̥ṅoḥ || PS_2,4.50 ||~ _____ 104 2, 4, 50 | lugi l̥ṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati /~ādeśa- 105 2, 4, 51 | START JKv_2,4.51:~ iṅo gāṅ vibhāṣā iti vartate /~ṇau iti iṅ- 106 2, 4, 51 | sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati /~adhijigāpayiṣati /~ 107 2, 4, 78 | vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || 108 2, 4, 78 | uttarasya sicaḥ prasmaipadeṣu vibhāṣā lug bhavati /~dheṭaḥ pūrveṇa 109 2, 4, 78 | dheṭaḥ pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, pariśiṣṭānām 110 2, 4, 79 | uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā lug bhavati /~atata, atathāḥ /~ 111 3, 1, 11 | sambadhyate, ca vyavasthita-vibhāṣā bhavati /~ojaso 'psaraso 112 3, 1, 49 | vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 ||~ _____ 113 3, 1, 49 | etābhyām uttarasya cler vibhāṣā caṅ-ādeśo bhavati /~dheṭastāvat - 114 3, 1, 49 | dheṭastāvat - adadhāt /~sicpakṣe vibhāṣā ghrā-dheṭ-śāc-chā-saḥ (* 115 3, 1, 50 | parasya cleḥ chandasi viṣaye vibhāṣā caṅ ādeśo bhavati /~yatra 116 3, 1, 54 | 3,1.54:~ pūrveṇa prāpte vibhaṣā ārabhyate /~lipi-sici-hva 117 3, 1, 79 | ta-thāsoḥ (*2,4.79) /~iti vibhāṣā sico lug na bhavati /~akr̥ta /~ 118 3, 1, 90 | rajyate /~vyavasthita-vibhāṣā ca+iyam /~tena liṭ-liṅoḥ 119 3, 1, 111| tatra dvitīya ikāro ye vibhāṣā (*6,4.43) iti āttvabādhanārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 120 3, 1, 112| nāma kṣatriyaḥ /~sampūrvād vibhāṣā /~sambhr̥tyāḥ, sambhāryāḥ /~ 121 3, 1, 113| mr̥jer vibhāṣā || PS_3,1.113 ||~ _____START 122 3, 1, 113| 3,1.113:~ mr̥jer dhātoḥ vibhāṣā kyap pratyayo bhavati /~ 123 3, 1, 120| vibhāṣā kr̥-vr̥ṣoḥ || PS_3,1.120 ||~ _____ 124 3, 1, 120| 1.120:~ kr̥ño vr̥ṣaś ca vibhāṣā kyap pratyayo bhavati /~ 125 3, 1, 139| dadāti-dadhātyor vibhāṣā || PS_3,1.139 ||~ _____ 126 3, 1, 139| 3,1.139:~ dāño dhāñaś ca vibhāṣā śa-pratyayo bhavati /~ṇasya 127 3, 1, 140| gatau ity evam antebhyo vibhāṣā ṇa-pratyayo bhavati /~aco ' 128 3, 1, 141| 1.141:~ anupasargāt iti, vibhāṣā iti ca nivr̥ttam /~śyaiṅaḥ, 129 3, 1, 143| vibhāśā grahaḥ || PS_3,1.143 ||~ _____ 130 3, 1, 143| START JKv_3,1.143:~ vibhāṣā graheḥ dhātoḥ ṇa-pratyayo 131 3, 1, 143| grāhaḥ, grahaḥ /~vyavasthita-vibhāṣā ca+iyam /~jalacare nityaṃ 132 3, 2, 114| vibhāṣā sākāṅkṣe || PS_3,2.114 ||~ _____ 133 3, 2, 114| chabda-sahite kevale ca vibhāṣā lr̥ṭ pratyayo bhavati, sākāṅkṣaś 134 3, 2, 121| na-nvor vibhāṣā || PS_3,2.121 ||~ _____ 135 3, 2, 121| upapade pr̥ṣṭa-prativacane vibhaṣā laṭ pratyayo bhavati bhūte /~ 136 3, 2, 122| varjite bhūtānadyatane 'rthe vibhāṣā luṅ pratyayo bhavati, laṭ 137 3, 2, 124| pacan /~ pacamānaḥ /~kecid vibhāṣā-grahaṇam anuvartayanti na- 138 3, 2, 124| grahaṇam anuvartayanti na-nvor vibhāṣā (*3,2.121) iti /~ ca vyavasthitā /~ 139 3, 3, 5 | vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||~ _____ 140 3, 3, 5 | karhi ity etayoḥ upapadayor vibhāṣā bhaviṣyati kāle dhātoḥ laṭ 141 3, 3, 6 | START JKv_3,3.6:~ vibhāṣā iti vartate /~kimo vr̥ttaṃ 142 3, 3, 6 | lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~lipsā 143 3, 3, 7 | START JKv_3,3.7:~ vibhāṣā ity eva /~lipsyamānāt siddhiḥ 144 3, 3, 7 | gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~akiṃvr̥tta- 145 3, 3, 8 | vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati /~upādhyāyaś 146 3, 3, 9 | JKv_3,3.9:~ bhaviṣyati, vibhāṣā, loḍ-arthalakṣaṇe iti sarvam 147 3, 3, 9 | arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl 148 3, 3, 14 | bhavataḥ /~vyavasthita-vibhāṣā iyam /~tena yathā laṭaḥ 149 3, 3, 49 | samucchrayāḥ ? vakṣyamāṇaṃ vibhāṣā-grahaṇam iha siṃhāvalokitanyāyena 150 3, 3, 50 | vibhāṣā+āṅi ru-pluvoḥ || PS_3,3. 151 3, 3, 50 | upapade rauteḥ plavateś ca vibhāṣā ghañ pratyayo bhavati /~ 152 3, 3, 51 | START JKv_3,3.51:~ vibhāṣā iti vartate /~ave upapade 153 3, 3, 51 | dhātoḥ ghañ pratyayo bhavati vibhāṣā varṣapratibandhe 'bhidheye /~ 154 3, 3, 52 | 52:~ grahaḥ iti vartate /~vibhāṣā ity eva /~pra-śabde upapade 155 3, 3, 52 | śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayānta- 156 3, 3, 53 | START JKv_3,3.53:~ grahaḥ vibhāṣā pre iti vartate /~pra-śabde 157 3, 3, 53 | śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, raśmiś 158 3, 3, 54 | START JKv_3,3.54:~ vibhāṣā pra iti vartate /~praśabde 159 3, 3, 54 | upapade vr̥ṇoteḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayāntena 160 3, 3, 55 | START JKv_3,3.55:~ vibhāṣā ity eva /~pariśabde upapade 161 3, 3, 55 | upapade bhavateḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati avajñāne 162 3, 3, 110| bhavati, cakārāt ṇvul api /~vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, 163 3, 3, 111| odanabhojikā /~payaḥpāyikā /~vibhāṣā ity eva, cikīrṣā utpadyate /~ 164 3, 3, 112| START JKv_3,3.112:~ vibhāṣā iti nivr̥ttam /~ākrośaḥ 165 3, 3, 138| parasmin vibhāṣā || PS_3,3.138 ||~ _____ 166 3, 3, 138| kāle parasmin pravibhāge vibhāṣā anadyatanavat pratyayavidhir 167 3, 3, 141| adhikr̥taṃ veditavyam /~vakṣyati, vibhāṣā kathami liṅ ca (*3,3.143) - 168 3, 3, 143| vibhāṣa kathami liṅ ca || PS_3,3. 169 3, 3, 143| bhavati, cakārāl laṭ ca /~vibhāṣā-grahaṇaṃ yathāsvaṃ kāla- 170 3, 3, 144| 3.144:~ garhāyām ity eva vibhāṣā na svaryate /~kiṃvr̥tte 171 3, 3, 155| vibhāṣā dhātau sambhāvana-vacane ' 172 3, 3, 155| yac chabda-varjite dhātor vibhāṣā liṅ bhavati /~pūrveṇa nitya- 173 3, 3, 160| icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||~ _____ 174 3, 3, 160| dhatubhyo vartamāne kāle vibhāṣā liṅ pratyayo bhavati /~laṭi 175 3, 4, 24 | vibhāṣā 'gre prathama-pūrveṣu || 176 3, 4, 24 | dhātoḥ ktvāṇamulau pratyayu vibhāṣā bhavataḥ /~agre bhojaṃ vrajati, 177 3, 4, 85 | anuvartate, ca vyavasthita-vibhāṣā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 3, 4, 86 | vartate, ca vyavashita-vibhāṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 179 4, 1, 34 | vibhāṣā sapūrvasya || PS_4,1.34 ||~ _____ 180 4, 1, 34 | anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp 181 4, 1, 88 | anuvartate /~ ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 182 4, 2, 5 | kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā-kārtikī- 183 4, 2, 23 | vibhāṣā phālgunī-śravaṇā-kārtikī- 184 4, 2, 23 | paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak pratyayo bhavati, ' 185 4, 2, 118| vibhāṣā+uśīnareṣu || PS_4,2.118 ||~ _____ 186 4, 2, 118| vr̥ddhebhyaḥ prātipadikebhyaḥ vibhāṣā ṭhaññiṭhau pratyayau bhavataḥ /~ 187 4, 2, 130| vibhāṣā kuru-yugandharābhyām || 188 4, 2, 130| yugandhara ity etābhyāṃ vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ /~ 189 4, 2, 130| saiṣā yugandhara-arthā vibhāṣa /~manuṣyatatsthayoḥ tu kuru- 190 4, 2, 144| vibhāṣā 'manuṣye || PS_4,2.144 ||~ _____ 191 4, 3, 13 | vibhāṣā roga-ātapayoḥ || PS_4,3. 192 4, 3, 14 | niśā-pradoṣa-śabdābhyāṃ ca vibhāṣā ṭhañ pratyayo bhavati śaiṣikaḥ /~ 193 4, 3, 15 | START JKv_4,3.15:~ vibhāṣā ity eva /~śvaḥ-śabdād vibhāṣa 194 4, 3, 15 | vibhāṣā ity eva /~śvaḥ-śabdād vibhāṣa ṭhañ pratyayo hbavati, tasya 195 4, 3, 24 | vibhāṣā pūrvāhṇa-aparāhṇābhyām || 196 4, 3, 24 | pūrvāhṇa-aparāhṇā-śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, 197 4, 3, 28 | pūrvāhṇakaḥ /~aparāhṇakaḥ /~vibhāṣā pūrvāhṇa-aparahṇābhyām (* 198 4, 4, 17 | vibhāṣā vivadha-vīvadhāt || PS_4, 199 4, 4, 17 | śabdābhyām tr̥tīyāsamarthābhyāṃ vibhāṣā ṣṭhan pratyayo bhavati /~ 200 4, 4, 113| srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 ||~ _____ 201 4, 4, 113| 4,4.113:~ srotaḥ-śabdād vibhāṣā ḍyat dya ity etau pratyayau 202 5, 1, 2 | annavikārebhyaś ca iti paṭhyate /~tato vibhāṣā havir-apūpa-ādibhyaś ca (* 203 5, 1, 4 | vibhāṣā havir-apūpa-ādibhyaḥ || 204 5, 1, 4 | prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /~āmikṣyaṃ 205 5, 1, 20 | gavyam, sugavyam, atisugavyam vibhāṣā havir-apūpādibhyaḥ (*5,1. 206 5, 1, 29 | vibhāṣā kārṣāpaṇa-sahasrābhyām || 207 5, 1, 29 | uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati /~pūrveṇa luki 208 5, 1, 30 | niṣkāntāt ārhīya-pratyayasya vibhāṣā lug bhavati /~dviniṣkam, 209 5, 1, 31 | parasya ārhīya-pratyayasya vibhāṣā lug bhavati /~dvibistam, 210 5, 2, 4 | vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || 211 5, 2, 4 | bhaṅgā aṇu ity etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane 212 5, 3, 29 | vibhāṣā para-avarābhyām || PS_5, 213 5, 3, 29 | para-avara-śabdābhyāṃ vibhāṣā atasuc pratyayo bhavati 214 5, 3, 41 | vibhāṣā 'varasya || PS_5,3.41 ||~ _____ 215 5, 3, 41 | avarasya astātau parato vibhāṣā av ity ayam ādeśo bhavati /~ 216 5, 3, 68 | vibhāṣā supo bahuc parastāt tu || 217 5, 3, 68 | rthe vartamānāt subantāt vibhaṣā bahuc pratyayo bhavati /~ 218 5, 3, 83 | br̥haspatilaḥ /~ [#549]~ anajādau vibhāṣā lopo vaktavyaḥ /~devadattakaḥ, 219 5, 3, 83 | pratyayena pūrvottarapadayoḥ vibhāṣā lopo vaktavyaḥ /~devadatto 220 5, 4, 8 | vibhāṣā-añcer adikṣtriyām || PS_ 221 5, 4, 8 | adikṣtriyāṃ vartamānāt svārthe vibhāṣā khaḥ pratyayo bhavati /~ 222 5, 4, 10 | sthānāntād vibhāṣā sasthānena+iti cet || PS_ 223 5, 4, 10 | sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena 224 5, 4, 20 | vibhāṣā bahor dhā 'viprakrṣṭakāle || 225 5, 4, 20 | kriyābhyāvr̥tigaṇane vartamānāt vibhāṣā dhā pratyayo bhavati /~kr̥tvasuco ' 226 5, 4, 52 | vibhāṣā sāti kārtsnye || PS_5,4. 227 5, 4, 52 | anuvartate /~asmin viṣaye vibhāṣa sātiḥ prayayo bhavati kārtsnye 228 5, 4, 72 | patho vibhāṣā || PS_5,4.72 ||~ _____START 229 5, 4, 72 | tadantāt tatpuruṣāt samāsānto vibhāṣā na bhavati /~purveṇa nityaḥ 230 5, 4, 130| ūrdhvād vibhāṣā || PS_5,4.130 ||~ _____ 231 5, 4, 130| ūrdhvaśabdād uttarasya jānuśabdasya vibhāṣā jñuḥ ity ayam ādeśo bhavati /~ 232 5, 4, 144| vibhāṣā śyāva-arokābhyām || PS_5, 233 5, 4, 144| datr̥ ity ayam ādeśo bhavati vibhāṣā samāsānto bahuvrīhau /~śyāvadan, 234 5, 4, 145| START JKv_5,4.145:~vibhāṣā ity eva /~agrāntāt śabdāt 235 5, 4, 145| ca parasya dantaśabdasya vibhāṣā datr̥ ity ayam ādeśo bhavati 236 5, 4, 149| pūrṇād vibhāṣā || PS_5,4.149 ||~ _____ 237 5, 4, 149| pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau 238 5, 4, 151| bhūt iti /~tatra śeṣad vibhāṣā (*5,4.154) iti vikalpa eva 239 5, 4, 154| śeṣād vibhāṣā || PS_5,4.154 ||~ _____ 240 5, 4, 154| vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /~bahvyaḥ 241 5, 4, 156| asya bahuśreyān /~śeṣād vibhāṣā (*5,4.154) ity asya pratiṣedhaḥ /~ 242 6, 1, 13 | samprasāraṇam iti cādhikriyate vibhāṣā pareḥ (*6,1.44) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 243 6, 1, 26 | vibhāṣā 'bhy-ava-pūrvasya || PS_ 244 6, 1, 26 | pūrvasya śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /~ 245 6, 1, 27 | START JKv_6,1.27:~ vibhāṣā ity anuvartate /~śrā pāke 246 6, 1, 27 | parataḥ śr̥bhāvo nipātyate vibhāṣā /~śr̥taṃ kṣīram /~śr̥taṃ 247 6, 1, 28 | START JKv_6,1.28:~ vibhāṣā ity eva /~opyāyī vr̥ddhau 248 6, 1, 28 | ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā ity ayam ādeśo bhavati /~ 249 6, 1, 29 | START JKv_6,1.29:~ vibhāṣā iti nivr̥ttam /~pyāyaḥ (* 250 6, 1, 30 | vibhāṣā śveḥ || PS_6,1.30 ||~ _____ 251 6, 1, 30 | yaṅi ca śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~ 252 6, 1, 30 | yaṅi samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /~liṭi tu kiti 253 6, 1, 31 | START JKv_6,1.31:~ vibhāṣā śveḥ (*6,1.30) iti vartate /~ 254 6, 1, 31 | parataḥ śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~ 255 6, 1, 32 | samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /~ 256 6, 1, 44 | vibhāṣā pareḥ || PS_6,1.44 ||~ _____ 257 6, 1, 44 | etasya dhātoḥ lyapi parataḥ vibhāṣā samprasāraṇaṃ na bhavati /~ 258 6, 1, 51 | vibhāṣā līyateḥ || PS_6,1.51 ||~ _____ 259 6, 1, 51 | eva alo 'ntyasya sthāne vibhāṣā ākārādeśo bhavati /~vilatā /~ 260 6, 1, 52 | START JKv_6,1.52:~ vibhāṣā iti vartate /~khida dainye 261 6, 1, 52 | ecaḥ sthāne chandasi viṣaye vibhāṣā ākāraḥ ādeśo bhavati /~cittaṃ 262 6, 1, 53 | ṇamuli parataḥ ecaḥ sthāne vibhāṣā ākāraḥ ādeśo bhavati /~apagāramapagāram /~ 263 6, 1, 54 | ṇau parataḥ ecaḥ sthāne vibhāṣa ākārādeśo bhavati /~cāpayati, 264 6, 1, 55 | vartamānasya ṇau parataḥ vibhāṣā ākārādeśo bhavati /~purovāto 265 6, 1, 56 | 1.56:~ ṇau iti vartate, vibhāṣā iti ca /~hetur iha pāribhāṣikaḥ 266 6, 1, 56 | asya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati /~muṇḍo 267 6, 1, 57 | hetubhaye iti ca /~nityagrahaṇād vibhāṣā iti nivr̥ttam /~ṣmiṅ īṣaddhasane 268 6, 1, 122| sarvatra vibhāṣā goḥ || PS_6,1.122 ||~ _____ 269 6, 1, 122| goḥ eṅ prakr̥tyā bhavati vibhāṣā /~go 'gram, go agram /~chandasi - 270 6, 1, 123| sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva hi vartate /~vyavasthitavibhāṣā 271 6, 1, 181| vibhāṣā bhāṣāyām || PS_6,1.181 ||~ _____ 272 6, 1, 181| upottamam udāttaṃ bhavati vibhāṣā bhaṣāyāṃ viṣaye /~pañcabhiḥ, 273 6, 1, 208| rikte vibhāṣā || PS_6,1.208 ||~ _____ 274 6, 1, 208| JKv_6,1.208:~ riktaśabde vibhāṣa ādir udātto bhavati /~riktaḥ, 275 6, 1, 209| śabdarūpe chandasi viṣaye vibhāṣā ādyudātte bhavataḥ /~juṣṭaḥ, 276 6, 1, 210| anuvartayanti /~arpitaśabdasya vibhāṣā mantre 'pi icchanti /~antodātto ' 277 6, 1, 215| vibhāṣā veṇv-indhānayoḥ || PS_6, 278 6, 1, 215| veṇu indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /~veṇuḥ, 279 6, 1, 216| śvaṭha kratha ity eteṣāṃ vibhāṣā ādir udātto bhavati /~tyāgaḥ 280 6, 2, 42 | riktaguruḥ, riktaguruḥ /~rikte vibhāṣā (*6,1.208) iti pūrvapadam 281 6, 2, 67 | vibhāṣā adhyakṣe || PS_6,2.67 ||~ _____ 282 6, 2, 67 | adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati /~ 283 6, 2, 68 | pāpaśadaḥ śilpivācini utarapade vibhāṣā ādyudātto bhavati /~pāpanāpitaḥ, 284 6, 2, 123| brāhmanaśālam /~kṣatriyaśālam /~vibhāṣā senā-surā-cchāyā-śālā-niśānām (* 285 6, 2, 161| vibhāṣā tr̥nn-anna-tīkṣṇa-śuciṣu || 286 6, 2, 161| ity eteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati /~tr̥n - 287 6, 2, 164| vibhāṣā || PS_6,2.164 ||~ _____ 288 6, 2, 164| saṅkhyāyāḥ paraḥ stanaśabdo vibhāsā 'ntodātto bhavati /~dvistanāṃ 289 6, 2, 196| vibhāṣā+utpucche || PS_6,2.196 ||~ _____ 290 6, 2, 196| utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /~utkrāntaḥ 291 6, 2, 196| yam iti seyam ubhayatra vibhāṣa bhavati /~tatpuruṣe ity 292 6, 2, 197| uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /~dvau 293 6, 2, 198| 698]~ saḥ akrāntāt paro vibhāṣā antodātto bhavati /~gaurasakthaḥ, 294 6, 3, 13 | bhandhe ca vibhāṣā || PS_6,3.13 ||~ _____START 295 6, 3, 13 | haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati /~hastebandhaḥ, 296 6, 3, 16 | vibhāṣā || PS_6,3.16 ||~ _____START 297 6, 3, 16 | saptamyāḥ je uttarapade vibhāṣā alug bhavati /~varṣejaḥ, 298 6, 3, 17 | kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati /~gha - pūrvahṇetare, 299 6, 3, 18 | akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati /~kheśayaḥ, 300 6, 3, 19 | ghañante hi bandhe ca vibhāṣā (*6,3.13) ity uktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 301 6, 3, 24 | vibhāṣā svasr̥-patyoḥ || PS_6,3. 302 6, 3, 24 | vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /~mātuḥṣvasā, 303 6, 3, 49 | vibhāṣā catvāriṃśatprabhr̥tau sarveṣām || 304 6, 3, 72 | rātreḥ kr̥ti vibhāṣā || PS_6,3.72 ||~ _____START 305 6, 3, 72 | rātreḥ kr̥danta uttarapade vibhāṣā mumāgamo bhavati /~rātriñcaraḥ, 306 6, 3, 88 | vibhāṣā+udare || PS_6,3.88 ||~ _____ 307 6, 3, 88 | yatpratyayānte samānasya vibhāṣā sa ity ayam ādeśo bhavati /~ 308 6, 3, 100| arthe vibhāṣā || PS_6,3.100 ||~ _____ 309 6, 3, 100| arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati /~anyadarthaḥ, 310 6, 3, 106| vibhāṣā puruṣe || PS_6,3.106 ||~ _____ 311 6, 3, 106| puruṣaśabde uttarapade vibhāṣā koḥ ity ayam ādeśo bhavati /~ 312 6, 3, 107| ayam ādeśo bhavati, ca vibhāṣā /~kavoṣṇam, koṣṇam, kaduṣṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 313 6, 3, 108| ity etāv ādeśau bhavato vibhāṣā /~kavapathaḥ, kāpathaḥ, 314 6, 3, 122| prasādaḥ /~prakāraḥ /~veśādiṣu vibhāṣā dīrgho bhavati /~prativeśaḥ, 315 6, 4, 17 | tanoter vibhāṣā || PS_6,4.17 ||~ _____START 316 6, 4, 17 | tanoter aṅgasya sani jhalādau vibhāṣā dīrgho bhavati /~titāṃsati, 317 6, 4, 18 | 6,4.18:~ krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye 318 6, 4, 30 | uddhr̥tam ity arthaḥ /~yasya vibhāṣā (*7,2.15) iti iṭpratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 319 6, 4, 32 | jānta-naśāṃ vibhāṣā || PS_6,4.32 ||~ _____START 320 6, 4, 32 | ca ktvāpratyaye parataḥ vibhāṣā nakāralopo na bhavati /~ 321 6, 4, 33 | bhañjeś ca ciṇi parato vibhāṣā nakāralopo bhavati /~abhāji, 322 6, 4, 43 | ye vibhāṣā || PS_6,4.43 ||~ _____START 323 6, 4, 43 | janasanakhanām ākāra ādeśo bhavati vibhāṣā /~jāyate, janyate /~jājāyate, 324 6, 4, 44 | 44:~ tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati /~tāyate, 325 6, 4, 50 | kyasya vibhāṣā || PS_6,4.50 ||~ _____START 326 6, 4, 50 | kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke /~ 327 6, 4, 52 | jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ 328 6, 4, 57 | vibhāṣā+āpaḥ || PS_6,4.57 ||~ _____ 329 6, 4, 57 | uttarasya ṇerlyapi parato vibhāṣā ayādeśo bhavati /~prāpayya 330 6, 4, 62 | iṇo luṅi (*2,4.45), vibhāṣā luṅlr̥ṅoḥ (*2,4.50) ity 331 6, 4, 136| vibhāṣā ṅiśyoḥ || PS_6,4.136 ||~ _____ 332 6, 4, 136| ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati /~rājñi, 333 6, 4, 162| vibhāṣā rjoś chandasi || PS_6,4. 334 6, 4, 162| ity etasya r̥taḥ sthāne vibhāṣā repha ādeśo bhavati iṣṭhemeyassu 335 7, 1, 7 | vetter vibhāṣā || PS_7,1.7 ||~ _____START 336 7, 1, 7 | uttarasya jhādeśasya ato vibhāṣā ruḍhāgamo bhavati /~saṃvidate, 337 7, 1, 69 | vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||~ _____ 338 7, 1, 69 | 69:~ ciṇ ṇamul ity etayoḥ vibhāṣā labher num bhavati /~alābhi, 339 7, 1, 97 | vibhāṣā tr̥tīyādiṣv aci || PS_7, 340 7, 2, 6 | ūrṇoter vibhāṣā || PS_7,2.6 ||~ _____START 341 7, 2, 7 | parasmaipadapare parato vibhāṣā vr̥ddhir na bhavati /~akaṇīt, 342 7, 2, 11 | iti vikalpe vihite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ 343 7, 2, 11 | bhaviṣyati ? kasya punaḥ vibhāṣā ? ̄taḥ /~yady evam itve 344 7, 2, 15 | yasya vibhāṣā || PS_7,2.15 ||~ _____START 345 7, 2, 15 | JKv_7,2.15:~ yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ 346 7, 2, 16 | yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ ity evaṃ 347 7, 2, 16 | bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho 348 7, 2, 16 | jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ 349 7, 2, 16 | upādheḥ pratiṣedhaḥ iti /~tena vibhāṣā gamahanavidaviśām (*7,2. 350 7, 2, 16 | ity atra viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho 351 7, 2, 17 | vibhāṣā bhāva-ādikarmaṇoḥ || PS_ 352 7, 2, 17 | ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati /~ 353 7, 2, 19 | udito (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ 354 7, 2, 27 | iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe 355 7, 2, 28 | iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe 356 7, 2, 29 | iha grahaṇam ity ubhayatra vibhāṣā iyam /~lomāni mūrdhajāni 357 7, 2, 50 | siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 358 7, 2, 53 | prāptaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 359 7, 2, 54 | vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ 360 7, 2, 65 | vibhāṣā sr̥jidr̥śoḥ || PS_7,2.65 ||~ _____ 361 7, 2, 65 | sr̥ji dr̥śi ity etayoḥ thali vibhāṣā iḍāgamo na bhavati /~sasr̥aṣṭha, 362 7, 2, 68 | vibhāṣā gama-hana-vida-viśām || 363 7, 2, 68 | ity eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo bhavati /~gama - 364 7, 2, 71 | aṅktā añjitā /~ūditvād vibhāṣā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 365 7, 3, 17 | krītaṃ dvisauvarṇikam /~vibhāṣā kārṣāpaṇasahasrābhyāṃ (* 366 7, 3, 25 | vibhāṣitam uttaram uttarapadasya vibhāṣā bhavati taddhite ñiti, ṇiti, 367 7, 3, 30 | pūrvapadasya vr̥ddhir aprāptaiva vibhāṣā vidhīyate /~na nañpūrvāt 368 7, 3, 39 | bhavati, na tu kr̥tātvasya vibhāṣā līyateḥ (*6,1.51) iti /~ 369 7, 3, 58 | vibhāṣā ceḥ || PS_7,3.58 ||~ _____ 370 7, 3, 58 | sanliṭor abhyāsād uttarasya vibhāṣā kavargādeśo bhavati /~cicīṣati 371 7, 3, 90 | ūrṇoter vibhāṣā || PS_7,3.90 ||~ _____START 372 7, 3, 90 | START JKv_7,3.90:~ ūrṇoter vibhāṣā vr̥ddhir bhavati halādau 373 7, 3, 115| vibhāṣā dvitīyā-tr̥tīyābhyām || 374 7, 3, 115| uttarasya ṅitaḥ pratyayasya vibhāṣā syāṭ āgamo bhavati, dvitīyātr̥tiyāyoś 375 7, 4, 44 | vibhāṣā chandasi || PS_7,4.44 ||~ _____ 376 7, 4, 44 | 7,4.44:~ jahāter aṅgasya vibhāṣā hi ity ayam ādeśo bhavati 377 7, 4, 96 | vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||~ _____ 378 7, 4, 96 | ceṣṭi ity etayoḥ abhyāsasya vibhāṣā at ity ayam ādeśo bhavati 379 8, 1, 26 | sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 ||~ _____START 380 8, 1, 26 | uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti /~ 381 8, 1, 26 | 891]~ yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam /~ 382 8, 1, 26 | eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ /~kambalaste svam, 383 8, 1, 26 | vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti ? vaktavyaṃ ca /~kiṃ 384 8, 1, 26 | anvādeśārtham /~anavādeśe hi vibhāṣā yathā syāt /~atho grāme 385 8, 1, 41 | śeṣe vibhāṣā || PS_8,1.41 ||~ _____START 386 8, 1, 41 | anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ bhavati /~kaśca 387 8, 1, 42 | tiṅantaṃ parīpsāyām arthe vibhāṣā nānudāttaṃ bhavati /~parīpsā 388 8, 1, 45 | lope vibhāṣā || PS_8,1.45 ||~ _____START 389 8, 1, 45 | anupasargam apratiṣiddhaṃ vibhāṣā nānudāttaṃ bhavati /~kva 390 8, 1, 50 | śeṣe vibhāṣā || PS_8,1.50 ||~ _____START 391 8, 1, 50 | tiṅantaṃ nānudāttam śeṣe vibhāṣā bhavati /~kaśca śeṣaḥ ? 392 8, 1, 63 | cadilope vibhāṣā || PS_8,1.63 ||~ _____START 393 8, 1, 63 | tiṅvibhaktiḥ nānudāttā bhavati vibhāṣā /~ [#900]~ calope - śuklā 394 8, 1, 64 | yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi 395 8, 1, 65 | yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi 396 8, 2, 21 | aci vibhāṣā || PS_8,2.21 ||~ _____START 397 8, 2, 21 | pratyaye parato gro rephasya vibhāṣā lakārādeśo bhavati /~nigirati, 398 8, 2, 21 | ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /~pūrvatra 399 8, 2, 22 | ghaśabde aṅkaśabde ca parato vibhāṣā lakāra ādeśo bhavati /~parighaḥ 400 8, 2, 65 | iti śapo luk /~jaganvān /~vibhāṣā gamahanajanavidaviśām (* 401 8, 2, 70 | yakāraḥ /~chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ 402 8, 2, 86 | plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ 403 8, 2, 92 | tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity abhisambadhnanti, 404 8, 2, 92 | plutaḥ sāhasamanicchatā vibhāṣa vijñeyaḥ iti /~iha tu, uddhara3 405 8, 2, 93 | vibhāṣā pr̥ṣṭaprativacane heḥ || 406 8, 2, 93 | 2.93:~pr̥ṣṭaprativacane vibhāṣā heḥ pluto bhavati /~akārṣīḥ 407 8, 2, 94 | tasya ṭeḥ pluto bhavati vibhāṣā /~anityaḥ śabdaḥ iti kenacit 408 8, 3, 1 | prātaḥpūrvasya chandasi kvanip /~vibhāṣā bhavadbhagavadaghavatāmoccāvasya /~ 409 8, 3, 1 | bhagavat aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya 410 8, 3, 70 | stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 411 8, 3, 79 | vibhāṣā+iṭaḥ || PS_8,3.79 ||~ _____ 412 8, 3, 79 | tasya mūrdhanyādeśo bhavati vibhāṣā /~laviṣīḍhvam, laviṣīdhvam /~ 413 8, 3, 109| mūrdhanyādeśo na bhavati /~vibhāṣā sāti kārtsnye (*5,4.52) /~ 414 8, 3, 116| svañjeḥ saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti iti 415 8, 4, 6 | vananakārasya ṇakāra ādeśo bhavati vibhāṣā /~oṣadhivācibhyas tāvat - 416 8, 4, 18 | śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || 417 8, 4, 18 | uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /~praṇipacati, 418 8, 4, 30 | ṇer vibhāṣā || PS_8,4.30 ||~ _____START 419 8, 4, 30 | upasargasthān nimittāt uttarasya vibhāṣā ṇakārādeśo bhavati /~prayāpaṇam, 420 8, 4, 31 | upasargasthān nimittād uttarasya vibhāṣā ṇakārādeśo bhavati /~prakopaṇam, 421 8, 4, 35 | susarpiṣkeṇa /~suyajuṣkeṇa /~śeṣād vibhāṣā (*5,3.154) iti kap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL