Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] phulla 2 phullah 2 phullavan 1 pi 372 piba 5 pibadhyai 1 pibateh 2 | Frequency [« »] 428 chandasi 421 vibhasa 372 hi 372 pi 357 ma 356 dhatoh 344 artham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pi |
Ps, chap., par.
1 Ref | na bhavati /~dvirvacane 'pi rephasya yar-antarbhāve 2 Ref | atha kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? 3 1, 1, 5 | mr̥ṣṭaḥ, mr̥janti /~gakāro 'pi atra cartva-bhūto nirdiśyate /~ 4 1, 1, 29 | grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara- 5 1, 1, 30 | tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt /~ 6 1, 1, 37 | yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo 'ntodāttāḥ 7 1, 1, 37 | addhā, iddhā, sāmi, ete 'pi hyasprabhr̥tayo 'ntodāttāḥ 8 1, 2, 1 | ananya-arthatvāt /~kuṭādayo 'pi kuṭa kauṭilye ityeta dārabhya 9 1, 2, 15 | ity arthaḥ /~sakarmakatve 'pi samuddāṅbhyo ymo 'granthe (* 10 1, 2, 17 | takārettvaṃ dīrgho mā bhūd r̥te 'pi saḥ /~anantare pluto mā 11 1, 2, 36 | tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir 12 1, 2, 56 | vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte 13 1, 3, 29 | bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /~ 14 1, 3, 36 | tat-sambandhād acārye 'pi cārvī /~sa lokāyate śāstre 15 1, 3, 37 | prāṇikāyaḥ, tad-ekadeśo 'pi śarīram /~krodhaṃ vinayate /~ 16 1, 3, 68 | upalakṣaṇa-artham, vismayo 'pi tata eva ? jaṭilo bhīṣayate /~ 17 1, 3, 88 | hetumaṇṇico vidhiḥ /~pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ /~ 18 1, 3, 89 | damiprabhr̥tayaścittavatkartr̥kāḥ /~nr̥tiś calana-artho 'pi /~eṣāṃ parasmaipadaṃ na 19 1, 3, 91 | tats-āhacaryād luṭhādayo 'pi kr̥pū paryantās tathā+eva 20 1, 4, 32 | api kartavyam /~kriyayā 'pi yam abhipraiti sa sampradānam /~ 21 1, 4, 37 | krodhastāvat kopa eva /~drohādayo 'pi kopaprabhavā eva gr̥hyante /~ 22 1, 4, 56 | bhūt kr̥nmejantaḥ paro 'pi saḥ /~samāseṣvavyayībhāvo 23 1, 4, 59 | sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4. 24 1, 4, 81 | chandasi pare 'pi || PS_1,4.81 ||~ _____START 25 1, 4, 81 | prayoge prapte chandasi pare 'pi abhyanujñāyante /~chandasi 26 1, 4, 81 | gatyupasarga-sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ /~ 27 1, 4, 81 | sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ /~na ca preṣāṃ 28 1, 4, 81 | asti /~kevalaṃ praprayoge 'pi kriyāyoge eṣām asti iti 29 1, 4, 95 | sañjño bhavati /~niṣpanne 'pi vastuni kriyāpravr̥ttiḥ 30 1, 4, 96 | arthaḥ padārthaḥ - sarpiṣo 'pi syāt /~madhuno 'pi syāt /~ 31 1, 4, 96 | sarpiṣo 'pi syāt /~madhuno 'pi syāt /~mātrā, binduḥ, stokam 32 1, 4, 96 | stokam ity asya arthe 'pi śabdo vartate /~sambhāvanam 33 1, 4, 105| prayujyamāne 'py aprayujyamāne 'pi madhyama-puruṣo bhavati /~ 34 1, 4, 105| pacatha /~aprayujyamāne 'pi - pacasi /~pacathaḥ /~pacatha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 1, 4, 107| prayujyamāne 'py aprayujyamāne 'pi uttamapuruṣo bhavati /~aham 36 1, 4, 107| pacāmaḥ /~aprayujyamāne 'pi - pacāmi /~pacāvaḥ /~pacāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 2, 1, 6 | eva siddham ? guṇabhūte 'pi sādr̥śye yathā syāt, sadr̥śaḥ 38 2, 1, 18 | vā-vacanāt ṣaṣṭhīsamāso 'pi pakṣe 'bhyanujñāyate /~pāra- 39 2, 1, 21 | bhavati /~vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /~na 40 2, 1, 26 | tena vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /~na 41 2, 1, 63 | vyutpāditaḥ, katara-śabdo 'pi sāhacaryāt tadartha-vr̥ttir 42 2, 1, 66 | āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā 43 2, 2, 3 | anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /~pūraṇa- 44 2, 2, 4 | idam /~samāsavidhānāt so 'pi bhavati /~prāpta āpanna 45 2, 3, 12 | viklpyeta, apavāda-viṣaye 'pi yathā syāt /~grāmam gantā 46 2, 3, 19 | vidhānāt paryāya-prayoge 'pi bhavati, putreṇa sārdham 47 2, 3, 19 | putreṇa sārdham iti /~vinā 'pi saha-śabdena bhavati, vr̥ddho 48 2, 3, 29 | tena paryāya-prayoge 'pi bhavati /~anyodevadattāt /~ 49 2, 3, 29 | grahanaṃ deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, 50 2, 3, 35 | cakārāt pañcamī tr̥tīyā 'pi samucchīyate /~dūraṃ grāmasya, 51 2, 3, 38 | ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati /~anādara-adhike 52 2, 3, 46 | prātipadikatvam uktaṃ, tato 'pi yathā syāt /~pralambate /~ 53 2, 3, 60 | chandasi vyavasthita-vibhāśāyā 'pi sidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 2, 3, 67 | kartr̥vivakṣāyāṃ tr̥tīyā 'pi bhavati, chāatreṇa hasitam 55 2, 3, 69 | kanyāmalaṅkariṣṇuḥ /~iṣṇuco 'pi prayoge niṣedhaḥ /~uka - 56 2, 4, 16 | avyayasya saṅkhyayā+avyayībhāvo 'pi vihitaḥ, bahuvrīhir api /~ 57 2, 4, 27 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati, 58 2, 4, 28 | dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā bhavati /~ 59 2, 4, 63 | grahaṇam ity anantarāpatye 'pi lug bhavaty eva /~yaskāḥ /~ 60 2, 4, 70 | kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /~agastya-śabdād 61 3, 1, 11 | anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /~śyena 62 3, 1, 13 | kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad 63 3, 1, 58 | glujcvor anyataropādāne 'pi rūpatrayaṃ sidhyati, arthabhidāt 64 3, 1, 85 | vyatyayamicchati śāstrakr̥deṣāṃ so 'pi ca sidhyati bahulakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 3, 1, 87 | yasmin karmaṇi kartr̥bhūte 'pi tadvat kriyā lakṣyate yathā 66 3, 2, 4 | pūrvayogaḥ /~anena bhāve 'pi yathā syāt /~ākhūnām utthānam 67 3, 2, 56 | avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /~ 68 3, 2, 61 | chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||~ _____ 69 3, 2, 61 | subante upapade upasarge 'pi anupasarge 'pi kvip pratyayo 70 3, 2, 61 | upasarge 'pi anupasarge 'pi kvip pratyayo bhavati /~ 71 3, 2, 61 | iti matvam /~anyebhyo 'pi dr̥śyate (*3,2.178), kvip 72 3, 2, 62 | subanta upapade upasarge 'pi - prabhāk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 3, 2, 73 | ucyate, yāvata anyebhyo 'pi dr̥śyante (*3,2.75) iti 74 3, 2, 74 | vartate, supi upasarge 'pi iti ca /~ākārāntebhyo dhātubhyaḥ 75 3, 2, 75 | anyebhyo 'pi dr̥śyante || PS_3,2.75 ||~ _____ 76 3, 2, 75 | iti nivr̥ttam /~anyebhyo 'pi dhātubhyo 'nākārāntebhyo 77 3, 2, 77 | 3,2.77:~ supi upasarge 'pi iti ca vartate /~sthā ity 78 3, 2, 77 | kaḥ siddha eva, anyebhyo 'pi dr̥śyate (*3,2.178) iti 79 3, 2, 94 | paralokadr̥śvā /~anyebhyo 'pi dr̥śyante (*3,2.75) iti 80 3, 2, 101| api bhavati, kārakantare 'pi /~paritaḥ khātā parikhā /~ 81 3, 2, 106| liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas tasya apy 82 3, 2, 109| anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /~upāgāt /~upait /~ 83 3, 2, 115| jahāra /~uttama-viṣaye 'pi cittavyākṣepāt parokṣatā 84 3, 2, 122| pakṣe yathā-viṣayamanye 'pi pratyayā bhavanti /~vasanti 85 3, 2, 124| prathamā-samānādhikaraṇe 'pi bhavati /~san brāhmaṇaḥ /~ 86 3, 2, 139| 1,1.5) ity atra gakāro 'pi cartvabhūto nirdiśyate, 87 3, 2, 177| ucyate, yāvatā anyebhyo 'pi dr̥śyante (*3,2.75), kvip 88 3, 2, 178| anyebhyo 'pi dr̥śyate || PS_3,2.178 ||~ _____ 89 3, 2, 178| JKv_3,2.178:~ anyebhyo 'pi dhātubhyaḥ tācchīlikeṣu 90 3, 2, 188| tr̥ptaḥ ity evam ādayo 'pi vartamāne dr̥aṣṭavyāḥ //~ 91 3, 3, 2 | bhūte 'pi dr̥śyante || PS_3,3.2 ||~ _____ 92 3, 3, 10 | vā 'sarūpa-vidhinā so 'pi bhavisyati ? evaṃ tarhi 93 3, 3, 12 | kādīn /~tena apavāda-visaye 'pi bhavaty eva /~kāṇḍalāvo 94 3, 3, 18 | liṅgāntare vacanāntare 'pi ca atra pratyayā bhavanty 95 3, 3, 19 | kriyate prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana- 96 3, 3, 20 | kārāḥ /~sarva-grahaṇam apo 'pi bādhana-artham /~purastād 97 3, 3, 20 | rūḍhinirāsa-artham /~tena saṅkhyā 'pi gr̥hyate, na prasthādy eva /~ 98 3, 3, 43 | vartate /~bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, 99 3, 3, 63 | eteṣu upapadeṣu anupasarge 'pi yamer vā ap pratyayo bhavati /~ 100 3, 3, 110| vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /~ 101 3, 3, 110| paro 'pi yaḥ prāpnoti, so 'pi bhavati /~kāṃ tvaṃ kārimakārṣīḥ, 102 3, 3, 113| kr̥tyā vihitāḥ kārakāntare 'pi bhavanti /~snānīyaṃ cūrṇam /~ 103 3, 3, 113| bahula-grahaṇād anye 'pi kr̥taḥ yathāprāptam abhidheyaṃ 104 3, 3, 130| anyebhyo 'pi dr̥śyate || PS_3,3.130 ||~ _____ 105 3, 3, 130| JKv_3,3.130:~ anyebhyo 'pi dhātubhyaḥ gaty-arthebhyaḥ 106 3, 3, 133| vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye yathā syāt /~śvaḥ 107 3, 3, 145| anavaklr̥pty-amarṣayor akiṃvr̥tte 'pi || PS_3,3.145 ||~ _____ 108 3, 3, 152| itaḥ prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya-atipattau 109 3, 3, 169| sāmānena vihitatvād arhe 'pi bhavisyanti ? yo 'yam iha 110 3, 4, 6 | iti vartate /~tena anye 'pi lakārā yathāyathaṃ bhavanti /~ 111 3, 4, 14 | chandasi iti sayādi-sūtre 'pi tavai vihitaḥ, tasya tumarthādanyatra 112 3, 4, 19 | adāp (*1,1.20) iti daipo 'pi pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 113 3, 4, 23 | ktvā tu pūrvasūtra-vihito 'pi pratiṣidyate /~yad ayaṃ 114 3, 4, 24 | etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /~agre bhuṅkte 115 3, 4, 54 | kathayati /~yasmin aṅge chinne 'pi prāṇī na mriyate tadaghruvam /~ 116 4, 1, 3 | 4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra 117 4, 1, 15 | nagarakārī /~aupagavī /~ṇe 'pi kvacidaṇkr̥taṃ kāryaṃ bhavati /~ 118 4, 1, 50 | tasya dhanakrītī prāṇebhyo 'pi garīyasī iti ? ṭābantena 119 4, 1, 79 | yeṣāṃ svanantarāpatye 'pi iṣyate daivadattyā, yājñādattyā 120 4, 1, 82 | upayogo na asti, vikalpo 'pi tatra anavasthitaḥ /~kecin 121 4, 1, 88 | bhavati /~dvigu-nimittako 'pi tarhi guṇakalpanayā kasmān 122 4, 1, 92 | pauṃsnaḥ /~tasya+idam apatye 'pi bādhana-arthaṃ kr̥taṃ bhavet /~ 123 4, 1, 93 | apatanād apatyam /~yo 'pi vyavahitena janitaḥ, so ' 124 4, 1, 93 | vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ 125 4, 1, 93 | apatyaṃ gārgyaḥ /~tatputro 'pi vyavahitena janitaḥ, so ' 126 4, 1, 93 | vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ 127 4, 1, 93 | apatyaṃ gārgyaḥ /~tatputro 'pi gārgyaḥ /~sarvasmin vyavahitajanite ' 128 4, 1, 93 | sarvasmin vyavahitajanite 'pi gotrāpatye garga-śabdād 129 4, 1, 100| 346]~ iha tu gotrādhikāre 'pi sāmarthyād yūni pratyayo 130 4, 1, 130| jñāpakaṃ tvayam anyebhyo 'pi bhavati iti /~jāḍāraḥ /~ 131 4, 1, 140| bhavataḥ /~tābhyāṃ mukte kyo 'pi bhavati /~kulyaḥ, kauleyakaḥ, 132 4, 1, 150| iti phak /~mimata-śabdo 'pi naḍādiṣu paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 133 4, 1, 158| ity adhikārāt pakṣe te 'pi bhavanti /~vākiniḥ /~gāredhiḥ /~ 134 4, 2, 46 | ātharvaṇam /~tathā samūhe 'pi - kāṭhakam /~kālāpakam /~ 135 4, 2, 80 | pratyayāḥ, arīhaṇādayo 'pi saptadaśa+eva prātipadikagaṇāḥ /~ 136 4, 2, 80 | ca paṭhyate, autsargiko 'pi tata iṣyate, tasya ca varaṇādiṣu 137 4, 2, 89 | nagaram /~matup-prakaraṇe 'pi śikhāyā valacaṃ vakṣyati, 138 4, 2, 110| vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (* 139 4, 2, 138| antaḥsthīyaḥ /~deśādhikāre 'pi saṃbhava-apekṣaṃ viśeṣaṇaṃ, 140 4, 2, 145| eva /~bhāradvāja-śabdo 'pi deśa-vacana eva, na gotra- 141 4, 3, 22 | pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /~ [#404]~ 142 4, 3, 24 | prāpte vacanaṃ, pakṣe so 'pi bhavati /~pūrvāhṇetanam /~ 143 4, 3, 64 | prāpte vacanam /~pakṣe so 'pi bhavati /~vāsudevavargyaḥ, 144 4, 3, 68 | grahaṇam asomayāgebhyo 'pi yathā syāt /~pāñcaudanikaḥ /~ 145 4, 3, 88 | ākr̥tigaṇatvāt śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /~prapañca- 146 4, 3, 88 | sati devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha- 147 4, 3, 90 | pūrvabāndhavaḥ /~tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin 148 4, 3, 127| bidānām, aṅkastu gavādistho 'pi gavādīnāṃ svaṃ na bhavati /~ 149 4, 3, 143| ity evam ādayas tadviṣaye 'pi yathā syāt, kapotamayam, 150 4, 4, 2 | avivakṣā /~kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt 151 4, 4, 36 | jñāpayati /~sa viṣayāntare 'pi prayoktavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 152 4, 4, 45 | ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~senāṃ samavaiti 153 4, 4, 50 | gaulmikaḥ /~nanu avakrayo 'pi dharmyam eva ? na+etad asti /~ 154 4, 4, 54 | ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~śalālu-śabdo gandhaviśeṣa- 155 4, 4, 56 | etasmin viṣaye /~pakṣe so 'pi bhavati /~maḍḍukavādanaṃ 156 4, 4, 68 | ṭhako 'pavādaḥ /~pakṣe so 'pi bhavati /~bhaktam asmai 157 4, 4, 89 | pratyayaḥ nipātyate /~antodātto 'pi hy ayam iṣyate /~yā dhenur 158 4, 4, 110| cāpavādaḥ /~sati darśane te 'pi bhavanti, sarvavidhīnām 159 4, 4, 113| yato 'pavādaḥ /~pakṣe so 'pi bhavati /~srotasi bhavaḥ 160 4, 4, 125| niyamārthaḥ /~anekapadasambhave 'pi kenacid eva padena tadvān 161 5, 1, 7 | bhavati /~cha-pratyayo 'pi na bhavati, anabhidhānāt /~ 162 5, 1, 16 | vivakṣārthaḥ /~evaṃ dvitīye 'pi vākye /~saptamy-arthe tu 163 5, 1, 19 | ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /~ṭhañ-adhikāram 164 5, 1, 26 | ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~śūrpeṇa krītam 165 5, 1, 35 | ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati, tasya ca luk /~ 166 5, 1, 42 | saṃyogotpātāv iva īśvaro 'pi pratyayārthasya nimittasya 167 5, 1, 49 | viṃśatiḥ /~bhāga-śabdo 'pi rūpakārdhasya vācakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 168 5, 1, 53 | ṭhaño 'pavādaḥ /~pakṣe so 'pi bhavati /~āḍhakaṃ saṃbhavati 169 5, 1, 59 | paṅktiḥ iti kramasamniveśe 'pi vartate, brāhmaṇapaṅktiḥ, 170 5, 1, 60 | ḍatirnipātyate /~vāvacanāt pakṣe so 'pi bhavati /~pañca parimāṇasya 171 5, 1, 81 | adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva atra 172 5, 1, 95 | 7,3.17) iti kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 173 5, 2, 4 | prāpte vacanaṃ, pakṣe so 'pi bhavati /~umābhaṅgayor api 174 5, 2, 12 | garbhadhāraṇena sakalā 'pi samā vyāpyate iti atyantasaṃyoge 175 5, 2, 31 | avabhraṭam /~tadyogān nāsikā 'pi tathā+ucyate, avaṭīṭaḥ, 176 5, 2, 32 | nibirīsam /~tadyogāt nāsikā 'pi /~puruṣo 'pi, nibiḍaḥ, nibirīsaḥ /~ 177 5, 2, 32 | tadyogāt nāsikā 'pi /~puruṣo 'pi, nibiḍaḥ, nibirīsaḥ /~kathaṃ 178 5, 2, 47 | nimīyate mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /~ 179 5, 2, 47 | trimayam /~caturmayam /~bhāge 'pi tu vidhīyāmānaḥ pratyayaḥ 180 5, 2, 93 | sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt 181 5, 2, 109| vaprakaraṇe 'nyebhyo 'pi dr̥śyate iti vaktavyam /~ 182 5, 2, 112| valacprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /~ 183 5, 2, 120| yapprakaraṇe 'nyebhyo 'pi dr̥śyata iti vaktavyam /~ 184 5, 3, 14 | itarābhhyo 'pi dr̥śyante || PS_5,3.14 ||~ _____ 185 5, 3, 30 | 2.49) iti stripratyayo 'pi nivartate /~prāg vasati /~ 186 5, 3, 32 | uttarapaścārdhaḥ /~vinā 'pi pūrvapadena paścabhāvo vaktavyaḥ /~ 187 5, 3, 62 | vacanasāmarthyāt pakṣe so 'pi bhavati /~varṣiṣṭhaḥ /~varṣīyān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 188 5, 3, 68 | vibhāṣāvacanāt kalpabādayo 'pi bhavanti /~subgrahaṇaṃ tiṅantān 189 5, 3, 81 | vāvacanānuvr̥tter yathādarśanam anyo 'pi bhavati /~vyāghrilaḥ /~siṃhilaḥ /~ 190 5, 3, 83 | dattiyaḥ, dattakaḥ /~vinā 'pi pratyayena pūrvottarapadayoḥ 191 5, 3, 88 | śuṇḍāraḥ /~svārthikatve 'pi puṃliṅgatā, lokāśrayatvāl 192 5, 4, 7 | vibhāṣāgrahaṇāt /~anye 'pi svārthikā nityāḥ pratyayāḥ 193 5, 4, 14 | liṅgavacanānyativartante 'pi iti /~tena guḍakalpā drākṣā, 194 5, 4, 20 | kr̥tvasuco 'pavādaḥ /~pakṣe so 'pi bhavati /~aviprakr̥ṣṭagrahaṇaṃ 195 5, 4, 22 | śaṣkulīmayam /~ativartante 'pi svārthikāḥ prakr̥tito liṅgavacanāni /~ [# 196 5, 4, 42 | arthagrahaṇāt paryāyebhyo 'pi bhavati /~bhūriśo dadāti /~ 197 5, 4, 77 | daptamyarthavr̥ttayor avyayayoḥ samāso 'pi nipātanād eva /~rātrau ca 198 5, 4, 93 | uraḥ pradhānam, evam anyo 'pi pradhānabhūta urasśabdena+ 199 5, 4, 116| puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gr̥hyate /~ 200 5, 4, 118| kharaṇāḥ /~pakṣe 'cpratyayo 'pi iṣyate /~khuraṇasaḥ /~kharaṇasaḥ /~ 201 5, 4, 128| iti /~bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam 202 6, 1, 16 | vyervidhiḥ evaṃ pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /~ 203 6, 1, 28 | pyāyaḥ pī || PS_6,1.28 ||~ _____START 204 6, 1, 28 | dhātoḥ niṣṭhāyāṃ vibhāṣā pī ity ayam ādeśo bhavati /~ 205 6, 1, 29 | vibhāṣā iti nivr̥ttam /~pyāyaḥ pī (*6,1.28) ity etat caśabdena 206 6, 1, 29 | liṭi yaṅi ca parataḥ pyāyaḥ pī ity ayam ādeśo bhavati /~ 207 6, 1, 36 | bahulaṃ chandasyamaṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /~ 208 6, 1, 60 | ādeśaḥ śiraḥśabdasya /~śo 'pi hi chandasi prayujyata eva /~ 209 6, 1, 63 | anuvartayanti /~tena pādādayo 'pi prayujyante /~śasprabhr̥tiṣu 210 6, 1, 65 | ṇakārīyati /~upasargād asamāse 'pi ṇopadeśasya (*8,4.14) ity 211 6, 1, 85 | gr̥hyate, tadvadekādeśo 'pi tadgrahaṇena grhyate ity 212 6, 1, 92 | sāvarṇyavidhiḥ iti r̥ti iti lr̥kāro 'pi gr̥hyate /~āpiśaligrahaṇaṃ 213 6, 1, 93 | dyāḥ paśya /~dyośabdo 'pi okārānta eva vidyate, tato ' 214 6, 1, 93 | okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ ṇit 215 6, 1, 102| tatsāhacaryād dvitīyā 'pi prathamā iti uktā /~tasyāṃ 216 6, 1, 103| vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena natvaṃ 217 6, 1, 132| gr̥hyate iti rūpabhede 'pi sākackāvetattadāv eva bhavataḥ /~ 218 6, 1, 135| tiṅṅatiṅaḥ (*8,1.18) iti nighāto 'pi tarhi na prāpnoti, suṭā 219 6, 1, 136| aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||~ _____ 220 6, 1, 137| sampūrvasya kvacid abhūṣaṇe 'pi suḍiṣyate, saṃskr̥tamannam 221 6, 1, 148| nnamalam, tatsambandhāt deśo 'pi tathā+ucyate /~varcaske 222 6, 1, 158| vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ na bādhate /~ 223 6, 1, 158| 6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro nañsvareṇa 224 6, 1, 160| ghañantāḥ /~bhakṣirṇyanto 'pi ghañanta eva, erac (*3,3. 225 6, 1, 170| tr̥tīyādiḥ iti vartamānen śaso 'pi parigrahārtham asarvanāmasthānagrahaṇam /~ 226 6, 1, 177| hrasvaviśeṣanaṃ kim ? bhūtapūrve 'pi hrasve yathā syāt /~anyathā 227 6, 1, 198| prāptir bādhyate /~lumatā 'pi lupte pratyayalakṣaṇam atra+ 228 6, 1, 203| aṃśaḥ /~aśaḥ /~davaḥ /~ete 'pi tathā+eva acpratyayāntāḥ /~ 229 6, 1, 210| arpitaśabdasya vibhāṣā mantre 'pi icchanti /~antodātto 'pi 230 6, 1, 210| pi icchanti /~antodātto 'pi hy ayaṃ mantre paṭhayate, 231 6, 1, 215| prāptaḥ /~indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /~ 232 6, 2, 2 | antodāttaḥ /~sadr̥śaśabdo 'pi kañanto madhyodāttaḥ /~tulyārtha /~ 233 6, 2, 2 | ntodāttaḥ /~kiriśabdo 'pi kirateḥ kr̥̄gr̥̄śr̥̄pr̥̄ 234 6, 2, 2 | ntodāttaḥ /~kumudaśabdo 'pi kau modate iti mūlavibhujāditvāt 235 6, 2, 3 | antodāttaḥ /~lohitaśabdo 'pi ruheraśca lo vā iti itanprayayāntaḥ 236 6, 2, 7 | ādyudāttaḥ /~uccāraśabdo 'pi ghañantaḥ tha-atha-ghañ- 237 6, 2, 8 | gaurādiṅoṣantāvantodātau /~kuḍyaśabdo 'pi kavater yat ḍakkicca iti 238 6, 2, 10 | ṣaṣṭhīsamāsābandodāttau /~dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki 239 6, 2, 13 | antodāttaḥ /~kāśmīraśabdo 'pi pr̥ṣodarādiṣu madyodātaḥ /~ 240 6, 2, 14 | ntodāttaḥ /~samudraśabdo 'pi phiṣi pāṭalāpālaṅkāmbāsāgarārthānām 241 6, 2, 14 | nandopakramāṇi mānāni /~ete 'pi ṣaṣṭhīsamāsā eva /~tatraityainaṃ 242 6, 2, 14 | ādyudāttaḥ /~dhanuḥ śabdo 'pi nabviṣayasya anisantasya 243 6, 2, 24 | ādyudāttaḥ /~vicitraśabdo 'pi avyayasvareṇa /~vicittaśabdamanye 244 6, 2, 24 | vicittaśabdamanye ahanti /~so 'pi bahuvrīhisvareṇa ādyudātta 245 6, 2, 43 | vartate /~kunḍalaśabdo 'pi vr̥ṣādibhyaś cit iti kalapratyayānto ' 246 6, 2, 65 | haraṇam iti tad ucyate /~paro 'pi kr̥tsvaro hārisvareṇa bādhyate 247 6, 2, 72 | iti samāsaḥ /~upamānārtho 'pi yathāsambhavam yathāprasiddhi 248 6, 2, 103| śabdagrahaṇaṃ kālavācino 'pi dikśabdasya parigrahārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 249 6, 2, 129| liṅgaviśiṣṭatvāt sthālīśabdo 'pi gr̥hyate /~jānapadakuṇḍa 250 6, 2, 135| 128) ity uktam, amiśre 'pi bhavati /~tilapalalam /~ 251 6, 2, 140| ādyudāttaḥ /~śaṃsaśabdo 'pi ghañantaḥ /~anyeṣām api 252 6, 2, 140| ntodāttaḥ /~viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (* 253 6, 2, 169| pūrvapadāntodāttatvaṃ, tadabhāvapakṣe 'pi pūrvapadaprakr̥tisvaratvena 254 6, 2, 182| vyayībhāvo vā /~avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna- 255 6, 2, 197| samāsānto bhavati iti /~yadā 'pi samāsāntaḥ kriyate tadā 256 6, 3, 34 | pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ 257 6, 3, 89 | sadr̥kṣaḥ /~dr̥śeḥ kṣapratyayo 'pi tatra+eva vaktavyaḥ /~vatugrahaṇam 258 6, 3, 109| mahīśabdasya mayūbhāvaḥ /~evamanye 'pi aśvatthakapitthaprabhr̥tayo 259 6, 3, 111| pūrvagrahaṇam anuttarapade 'pi pūrvamātrasya dīrghārtham /~ 260 6, 3, 138| madhūcā /~madhūce /~antaraṅgo 'pi yaṇādeśo dīrghavidhānasāmarthyān 261 6, 4, 12 | atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe sāmarthyādayam 262 6, 4, 18 | upakramya iti bahiraṅgo 'pi lyabādeśo 'ntaraṅgānapi 263 6, 4, 23 | 102) iti paratvāt kr̥te 'pi dīrghatve sthānivadbhavāt 264 6, 4, 39 | iti dīrghaḥ prāpnoti, so 'pi pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 265 6, 4, 41 | vijāvā /~agrejāvā /~anyebhyo 'pi dr̥śyante (*4,3.75) iti 266 6, 4, 75 | bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||~ _____START 267 6, 4, 75 | chandasi viṣaye māṅyoge 'pi bahulam aḍāṭau bhavataḥ, 268 6, 4, 75 | aḍāṭau bhavataḥ, amāṅyoge 'pi na bhavataḥ /~amāṅyoge tāvat - 269 6, 4, 75 | kāmamardayīt /~māṅyoge 'pi bhavataḥ - mā vaḥ kṣetre 270 6, 4, 110| sārvadhātukagrahaṇaṃ kim ? bhūtapūrve 'pi sārvadhātuke yathā syāt, 271 6, 4, 155| na parigaṇanam /~prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 272 6, 4, 171| ity etad apatyādhikāre 'pi sāmarthyād apatyād anyatrāṇi 273 6, 4, 174| atharvaṇā prokto grantho 'pi upacārāt atharvan iti ucyate, 274 7, 1, 10 | ataḥ ityuktam, anato 'pi bhavati nadyaiḥ iti /~ato 275 7, 1, 11 | kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor 276 7, 1, 18 | sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt /~ [# 277 7, 1, 40 | bahulaṃ chandasyamāṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /~ 278 7, 1, 57 | vikalpyante iti pādānte 'pi kvacin na bhavati /~hantāraṃ 279 7, 1, 58 | iditvaṃ na asti /~avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (* 280 7, 1, 73 | katham /~svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /~ 281 7, 1, 80 | nāntadivat ity antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe 282 7, 1, 80 | nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa 283 7, 1, 85 | r̥bhukṣāḥ /~sthāninyanunāsike 'pi ākāro 'nunāsiko na bhavati /~ 284 7, 1, 94 | 8) iti nalopapratiṣedho 'pi pakṣe iṣyate /~he uśana /~ 285 7, 2, 3 | avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena 286 7, 2, 7 | nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti halā 287 7, 2, 13 | niyamāt ya iṭ prāpnoti so 'pi neṣyate /~tuṣṭotha /~dudrotha 288 7, 2, 22 | kaṣṭaṃ vyākaraṇam /~tato 'pi kaṣṭatarāṇi sāmāni /~kr̥cchraṃ 289 7, 2, 28 | sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo 290 7, 2, 28 | āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta 291 7, 2, 48 | iti nityaṃ bhavati /~yo 'pi iṣa ābhīkṣṇye iti kr̥yādau 292 7, 2, 61 | uvayitha /~uttarasūtre 'pi tāsvaditi vartate /~adādeśo 293 7, 2, 98 | antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti /~tena gomān 294 7, 2, 98 | 7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā 295 7, 2, 101| ambhāvena bādhyate, ambhāvo 'pi paratvāj jarasādeśena /~ 296 7, 3, 3 | vr̥ddher abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /~ 297 7, 3, 18 | bahuvacananirdeśāt paryāyo 'pi gr̥hyate bhadrapādaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 298 7, 3, 20 | iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /~asyahatyaśabdo ' 299 7, 3, 30 | nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ 300 7, 3, 35 | bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti hi prayogo 301 7, 3, 37 | dhūnayati /~prīṇayati /~ete 'pi pūrvāntā eva kriyante, tena 302 7, 3, 46 | sthānagrahaṇam anuvāde 'pi sthānasambandhapratipattyartham /~ 303 7, 3, 47 | jñātidhanākhyāyāṃ nañpūrvo 'pi prayojayati /~bhastrā ity 304 7, 3, 54 | nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ñṇiti 305 7, 3, 54 | dhātvavayavena vyavahite 'pi sati bhavati /~iha tu na 306 7, 3, 70 | dadāt /~āḍāgame sati lope 'pi dadāt iti siddhaṃ bhavati /~ 307 7, 3, 73 | sidhyati /~sthānivadbhāvo 'pi akāralopasya na asti, pūrvatra 308 7, 3, 73 | sthānivat iti /~dantyoṣṭho 'pi vakāro dantya iti gr̥hyate /~ 309 7, 3, 92 | atr̥ṇeṭ /~varṇāśraye 'pi atra pratyayalakṣaṇam iṣyate /~ 310 7, 3, 97 | chāndasatvāt /~māṅyoge 'pi aḍāgamo bhavati, akṣaḥ, 311 7, 4, 7 | bādhyante /~taprakaraṇaṃ dīrghe 'pi sthānini hrasva eva yathā 312 7, 4, 10 | cakr̥uḥ /~pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam 313 7, 4, 10 | sati, aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /~ 314 7, 4, 13 | pratiṣedhasāmarthyāt kano 'pi sānubandhakasya grahaṇam 315 7, 4, 46 | takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /~dāntadhāntayor 316 7, 4, 80 | jñāpakam, advirvacananimitte 'pi ṇau sthānivad bhavati iti /~ 317 7, 4, 85 | evam ādau ajhalparatve 'pi anusvāro bhavati /~padāntavacceti 318 7, 4, 93 | 79) ity uktam, caṅpare 'pi tathā /~ [#880]~ acīkarat /~ 319 7, 4, 93 | 80) ity uktam, caṅpare 'pi tathā /~apīpavat /~alīlavat /~ 320 7, 4, 93 | 81) ity uktam, caṅpare 'pi tathā /~asisravat, asusravat /~ 321 7, 4, 93 | na asti iti vyavadhāne 'pi vacanaprāmāṇyād bhavitavyam, 322 7, 4, 93 | avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena 323 8, 1, 12 | prathamaṃ pacyante /~ātiśayiko 'pi dr̥śyate, pūrvataraṃ puṣpyanti, 324 8, 1, 25 | paśyārthair yuktayukte 'pi ca pratiṣedha iṣyate /~tathā 325 8, 1, 55 | eva na asti, plutodātto 'pi nodāhartavyaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 326 8, 1, 67 | prakaraṇe pañcamīnirdeśe 'pi nānantaryamāśrīyate iti /~ 327 8, 1, 71 | avyayapūrvapadaprakr̥tisvaratve satyakriyamāṇe 'pi tiṅgrahaṇe paramanudāttavad 328 8, 2, 4 | bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ 329 8, 2, 4 | paṭhyate /~tathā brāhmaṇe 'pi dadhyāśayati ity ākāraḥ 330 8, 2, 12 | apare tu āhuḥ, āsandīśabdo 'pi prakr̥tyantaram eva asti, 331 8, 2, 18 | kr̥paṇakr̥pīṭakrapūrādayo 'pi kraper eva draṣṭavyāḥ /~ 332 8, 2, 19 | avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ekena 333 8, 2, 19 | ekena varṇena vyavadhāne 'pi latvaṃ bhavati /~tathā ca 334 8, 2, 19 | prater api tu vyavahite 'pi prāpnoti /~tatra keṣāṃcid 335 8, 2, 25 | iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta /~itaḥ 336 8, 2, 42 | vyañjanamātram /~rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis 337 8, 2, 44 | sitā pāśena sūkarī /~grāso 'pi yadā karmaiva bhavati na 338 8, 2, 47 | udakam ity atra guṇabhūto 'pi sparśaḥ natvapratiṣedhasya 339 8, 2, 62 | luṅi kutvam etat /~māṅyoge 'pi chandasatvād aḍāgamaḥ /~ 340 8, 2, 72 | datvaṃ bādhyate /~anaḍuho 'pi ḍhatvam anena bādhyate /~ 341 8, 2, 83 | āyuṣmatī bhava gārgi /~asūyake 'pi kecit pratiṣedham icchanti, 342 8, 2, 105| 8,2.100) iti anudatto 'pi pakṣe bhavati /~ākhyāne - 343 8, 3, 19 | vibhāṣārtham /~tena yadā 'pi laghuprayatnataro na bhavati 344 8, 3, 43 | catuḥśabdasya kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+eva 345 8, 3, 45 | na bhavati /~tena vākye 'pi paramasarpiṣkaroti, paramasarpiḥ 346 8, 3, 58 | visarjanīya-śarvyavāye 'pi || PS_8,3.58 ||~ _____START 347 8, 3, 58 | JKv_8,3.58:~ nuṃvyavāye 'pi visarjanīyavyavāye 'pi śarvyavāye ' 348 8, 3, 58 | pi visarjanīyavyavāye 'pi śarvyavāye 'pi uttarasya 349 8, 3, 58 | visarjanīyavyavāye 'pi śarvyavāye 'pi uttarasya sakārasya mūrdhanyādeśo 350 8, 3, 63 | prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||~ _____START 351 8, 3, 63 | anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ity evaṃ 352 8, 3, 63 | apiśabdād anaḍvyavāye 'pi /~vakṣyati - upasargāt sunotisuvati 353 8, 3, 71 | sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||~ _____START 354 8, 3, 71 | sivādayaḥ /~sivādīnām aḍvyavāye 'pi parinivibhyaḥ uttarasya 355 8, 3, 104| dvisāhasraṃ cinvīta /~asamāse 'pi yat pūrvapadaṃ tadapi iha 356 8, 3, 108| aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /~ 357 8, 4, 1 | avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu 358 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||~ _____START 359 8, 4, 2 | āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya 360 8, 4, 2 | anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /~saty api 361 8, 4, 2 | vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 362 8, 4, 3 | anyatra iti /~ [#967]~ samāse 'pi hi samānapade nimittanimittinor 363 8, 4, 9 | uśīnarāḥ /~manuṣyābhidhāne 'pi deśābhidhānaṃ gamyate /~ 364 8, 4, 14 | upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4. 365 8, 4, 14 | ṇakārādeśo bhavati asamāse 'pi samāse 'pi /~praṇamati /~ 366 8, 4, 14 | bhavati asamāse 'pi samāse 'pi /~praṇamati /~pariṇamati /~ 367 8, 4, 14 | pranāyako deśaḥ /~asmāse 'pi kim ? pūrvapadādhikārāt 368 8, 4, 17 | pariṇidegdhi /~aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate /~ 369 8, 4, 30 | ity atra yakā vyavadhāne 'pi yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 370 8, 4, 38 | padavyavāye 'pi || PS_8,4.38 ||~ _____START 371 8, 4, 38 | padavyavadhānam /~padena vyavāye 'pi sati nimittanittinoḥ nakārasya 372 8, 4, 39 | atra upasargād asamāse 'pi iti prāpnoti /~śaraniveśaḥ,