Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
heyam 1
heyat 1
hh 1
hi 372
hi3 4
hidam 1
highato 1
Frequency    [«  »]
439 asya
428 chandasi
421 vibhasa
372 hi
372 pi
357 ma
356 dhatoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hi

    Ps, chap., par.
1 Ref | bhavati, tac-chāyāmukāriṇo hi te na punas ta eva /~pr̥thak- 2 Ref | pr̥thak-prayatna-nirvartyaṃ hi varṇam icchanty ācāryāḥ /~ 3 Ref | śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam iṣyate /~ 4 Ref | artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra 5 1, 1, 4 | pratyaya-lope bhūt /~riṣer-hi-sa-arthasya vicpratyaya- 6 1, 1, 8 | grahanaṃ kim ? anusvārasya-iva hi syāt /~nāsika-agrahaṇaṃ 7 1, 1, 32 | kāryaṃ prati vibhāṣā, akaj hi na bhavati - katarakatamakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 1, 1, 45 | ṣasṭhī /~ [#21]~ bahavo hi ṣaṣṭhy-arthāḥ- sva-svāmy- 9 1, 2, 8 | arthaṃ grahaṇam /~kideva hi itvā /~ruditvā, rurudiṣati /~ 10 1, 2, 11 | ayaṣṭa /~samprasāraṇaṃ hi syāt /~ātmanepadeṣu iti 11 1, 2, 25 | pūja-artham /~ ity eva hi vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 2, 29 | sañjñino viśeṣaṇam /~tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā 13 1, 2, 35 | vaicitrya-artham /~vicitra hi sūtrasya kr̥tiḥ pāṇineḥ /~ 14 1, 2, 44 | apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 1, 2, 45 | avadher bhūt /~nalopo hi syāt /~adhātuḥ iti kim ? 16 1, 2, 51 | prakr̥tyartha ucyate /~sa hi pratyaya-artham ātmanā yunakti /~ 17 1, 2, 53 | pramāṇatvāt /~sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam /~ 18 1, 2, 54 | yoga-aprakhyānāt /~na hi pañcāla varaṇāḥ iti yogaḥ 19 1, 2, 55 | abhyupagantavyam /~yoga-pramāṇe hi tad-abhāve 'darśanaṃ syāt /~ 20 1, 3, 30 | yam-ārambhaḥ /~anyatra hi ñittvāt siddham eva-ātmanepadam /~ 21 1, 3, 32 | hiṃsātmakaṃ sūcanam /~tathā hi, basta gandha ardane, arda 22 1, 3, 45 | artham idam /~kartr-abhiprāye hi anupasargāj jñaḥ (*1,3.76) 23 1, 3, 48 | artham etat /~vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ /~teṣāṃ 24 1, 3, 62 | śiśatsati, mumūrṣati /~na hi śadimriyatimātram ātmanepadanimittam /~ 25 1, 3, 70 | vikalpaḥ /~vyavasthita-vibhāṣā hi /~sammānanādiṣu iti kim ? 26 1, 4, 41 | anugaraḥ, pratigaraḥ iti hi saṃsituḥ protsāhane vartate /~ 27 1, 4, 49 | itarathā ādhārasya+eva hi syāt gehaṃ praviśati iti /~ 28 1, 4, 51 | etad asti /~ [#86]~ vihitā hi tatra karaṇādisañjñā /~tad- 29 1, 4, 106| odanam bhokṣyase iti, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ /~ 30 1, 4, 106| manye rathena yāsyasi, na hi yāsyasi, yātstena te pitā /~ 31 2, 1, 21 | nityasamāsa eva ayam /~na hi vākyena sañjñā gamyate /~ 32 2, 1, 26 | nityasamāsa eva ayam /~na hi vakyena kṣepo gamyate /~ 33 2, 1, 44 | nityasamāsa eva ayam, na hi vākyena sañjñā gamyate /~ 34 2, 1, 48 | sayāt iti /~yuktarohyādiṣu hi pātresamitādayaś ca iti 35 2, 2, 18 | upādhivacanam /~anyatra api hi samāso dr̥śyate /~koṣṇam /~ 36 2, 2, 30 | paraprayoganivr̥tty-artham /~aniyamo hi syāt /~dvitīyā - kaṣṭaśritaḥ /~ 37 2, 3, 17 | bhavati caturthī, etad api hi manyateḥ karma ? vyavasthita- 38 2, 3, 29 | yoge yathā syāt, itarathā hi dig-vr̥ttinaiva syāt, ityamasyāḥ 39 2, 3, 34 | pañcamy-artham /~itarathā hi tr̥tīyā pakṣe syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 2, 3, 56 | nipātanād vr̥ddhiḥ /~ayaṃ hi ghaṭādau paṭhyate, śratha 41 2, 3, 64 | ahani bhuktam /~gamyate hi dvis traś catur veti, na 42 2, 3, 65 | karma-grahaṇāt /~itarathā hi kartari ca kr̥ti ity evaṃ 43 2, 3, 66 | strīpratyaya eva gr̥hyate /~śobhanā hi sūtrasya kr̥tiḥ pāṇineḥ 44 2, 3, 72 | anukarṣaṇa-artham /~itarathā hi tr̥tīyā 'nukr̥ṣyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 2, 4, 7 | grahaṇamadeśatvāt /~janapado hi deśaḥ /~tathā ca parvatānāṃ 46 2, 4, 15 | adhikaraṇaṃ varti-padārthaḥ /~sa hi samāsasya arthasya adhāraḥ /~ 47 2, 4, 22 | bāhulyam /~śalabhādīnāṃ hi bahutvaṃ gamyate /~śalabhacchāyam /~ 48 2, 4, 49 | grahaṇaṃ yathā syāt /~na hi sthānivadbhāvena gāṅ iti 49 2, 4, 67 | haritādīnaṃ pramādapāṭhaḥ /~te hi caturthe bida-ādiṣu paṭhyante /~ 50 2, 4, 70 | svarārthaḥ /~madyodātto hi kuṇḍinī-śabdas tadādeśo ' 51 3, 1, 13 | naḥ kye (*1,4.15) iti /~na hi paṭhitānāṃ madhye nakārāntaḥ 52 3, 1, 44 | ahārṣīt /~āgamān udāttatvaṃ hi pratyaya-svaram iva citsvaram 53 3, 1, 65 | karmakartrarthaṃ, tatra hi bhāvakarmaṇor api pratiṣedho 54 3, 1, 83 | sampratyaya-arthaḥ /~itarathā hi pratyaya-antaram eva sarvaviṣayaṃ 55 3, 1, 92 | pratipatty-artham /~itarathā hi saptamī śrūyate yatra tatra+ 56 3, 1, 127| dakṣiṇāgnim ātre /~tasya hi yonir vikalpyate vaiśyakulād 57 3, 2, 60 | taddarśaḥ /~tādr̥gādayo hi rūḍhiśabda-prakārāḥ, na+ 58 3, 2, 82 | na manuteḥ /~uttarasūtre hi khaś-pratyaye vikaraṇakr̥to 59 3, 2, 92 | rūḍhisampratyayārtham /~agny-artho hi iṣṭakācaya ucyate śyenacit 60 3, 2, 150| bhavati alaṅkartā iti /~tathā hi paderukañā viśeṣa-vihitena 61 3, 3, 1 | taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1//~ nāma ca dhātujamāha 62 3, 3, 74 | kūpopasareṣu ya udakādhāras tatra hi pānāya paśava āhūyante /~ 63 3, 3, 116| vacanam /~upapada-samāso hi nityaḥ samāsaḥ /~payaḥpānaṃ 64 3, 4, 2 | kriyāsam-abhihāre loṭ loṭo hi-svau ca ta-dhvamoḥ || 65 3, 4, 2 | sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /~ 66 3, 4, 3 | pratyayo bhavati, tasya loṭo hi-svau ādeśau bhavataḥ /~tadhvaṃbhāvinastu 67 3, 4, 26 | vivakṣyte, samānakartr̥katvaṃ hi virudhyate /~pradhānaśakty- 68 3, 4, 56 | pakṣe yathā syāt /~tena hi sati upapadābhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 3, 4, 84 | artham, prasmaipadānām eva hi syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 3, 4, 87 | ity eva /~loḍ-ādeśasya seḥ hi ity ayam ādeśo bhavati, 71 3, 4, 88 | la-ādeśaḥ chandasi viṣaye hi-śabdo apid bhavati /~ 72 3, 4, 110| tulyajātīyāpekṣatvān niyamasya /~śrūyamāne hi sici bhavaty eva, akārṣuḥ, 73 3, 4, 111| vidantu /~jusbhāvamātraṃ hi mukhyena laṅā viśeṣyate /~ 74 4, 1, 1 | grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat 75 4, 1, 12 | udāharaṇam /~upadhālopino hi vikalpaṃ vakṣyati /~suparvā, 76 4, 1, 31 | bahvādi-lakṣaṇaḥ /~tatra hi paṭhyate kr̥dikārādaktinaḥ, 77 4, 1, 36 | prakarane draṣṭavyāḥ /~yayā hi pūtāḥ kratavaḥ pūtakratuḥ 78 4, 1, 50 | iha kasmān na bhavati, tasya dhanakrītī prāṇebhyo ' 79 4, 1, 88 | eva bhavati /~traiśabdyaṃ hi sādhyaṃ, pañcasu kapāleṣu 80 4, 1, 89 | prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /~gotrasya 81 4, 2, 18 | siddham ? na sidhyati /~dadhnā hi tat saṃskr̥taṃ yasya dadhikr̥tam 82 4, 2, 103| śabdādayaṃ pratyayaḥ /~tathā hi - jātaṃ himavatsu kānthakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 4, 2, 128| sambhāvyata etan nāgarakeṇa /~corā hi nāgarakā bhavanti /~kena+ 84 4, 2, 128| etan nāgarakeṇa /~pravīṇā hi nāgarakā bhavanti /~kutsanaprāvīṇyayoḥ 85 4, 3, 22 | anayor viśeṣaḥ ? r̥tvaṇi hi takāralopo na asti haimanti 86 4, 3, 66 | pavādavidhānārthaḥ /~kr̥ta-nirdeśau hi tau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 4, 3, 67 | sāṃhitam /~saṃhitāśabdo hi gatisvareṇa adyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 88 4, 3, 100| samānaśabdatāviṣayalakṣaṇārtham /~anyathā hi yatra+eva samānaśabdatā 89 4, 3, 104| kalāpikhāṇḍāyana-grahaṇāt /~tathā hi vaiśampāyanāntevāsī kalāpī, 90 4, 3, 112| dhikāranivr̥tty-artham /~pūrvatra hi chando 'dhikārāt tadviṣayatā 91 4, 3, 135| arthaḥ /~kr̥ta-nirdeśau hi tau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 4, 4, 46 | lakṣyate /~deśasya alpatayā hi bhikṣuravikṣiptadr̥ṣṭiḥ 93 4, 4, 82 | janyā, jāmāturvayasyā /~ hi vihārādiṣu jamātr̥samīpaṃ 94 4, 4, 83 | pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito ' 95 4, 4, 91 | tadabhibhūyate śeṣīkriyate /~mūlaṃ hi saguṇaṃ mulyaṃ karoti /~ 96 4, 4, 98 | gr̥hyate, na+upakārakaḥ /~tatra hi paratvāt tasmai hitam (* 97 5, 1, 59 | bhiniveṣṭavyam /~tathā hi - paṅktiḥ iti kramasamniveśe ' 98 5, 1, 95 | yathā sayāt iti /~itarathā hi kālādhikārād ekāhadvādaśāhaprabhr̥taya 99 5, 2, 13 | āsanne prasave /~āvidūrye hi mūrdhanyo vidhīyate avāc 100 5, 2, 41 | tatra bhūd iti /~kṣepe hi paricchedo na asti, keyam 101 5, 2, 110| dhanuḥ iti /~tatra tulyā hi saṃhitā dīrgha-hrasvayoḥ /~ 102 5, 2, 125| kutsita iti vaktavyam /~yo hi samyag bahu bhāṣate vāgmīty 103 5, 2, 134| traivarṇiko 'bhipretaḥ /~sa hi vidyāgrahaṇārtham upanīto 104 5, 2, 138| siddhau bhavataḥ /~sañjñāyāṃ hi asatyāṃ kamyaḥ, śamyaḥ iti 105 5, 3, 52 | saṅkhyāśabdanirāsārtham /~tadupādāne hi dvibahvor na syāt, ekākinau, 106 5, 3, 80 | grahaṇaṃ pūjārtham /~ ity eva hi vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 5, 3, 83 | kavidhānārtham /~ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ /~ 108 5, 3, 91 | bhavati /~yasya guṇasya hi bhāvād dravye śabdaniveśaḥ 109 5, 4, 5 | tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, 110 5, 4, 5 | abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate ity 111 5, 4, 47 | idam udāharaṇam /~kṣepe hi pūrveṇa+eva siddham /~akartari 112 5, 4, 76 | bahucchidraṃ kabarākṣam, tena api hi dr̥śyate, gavākṣeṇa ca ? 113 5, 4, 88 | pariśiṣṭānāṃ grahaṇam /~na hi ahaḥśabdāt paro 'haḥśabdaḥ 114 6, 1, 1 | samudāyaikāj eva /~tathā hi sakr̥cchāstrapravr̥ttyā 115 6, 1, 1 | dvirvacanam idam /~āvr̥ttisaṅkhyā hi dve iti vidhīyate /~tena 116 6, 1, 2 | nimittatvena aśrīyate /~tathā hi - kṅinimittayor guṇavr̥ddhyoḥ 117 6, 1, 2 | ity atra na bhavati, na hi kāryiṇaḥ śīṅo guṇaṃ prati 118 6, 1, 12 | na bhavati /~halādiśeṣe hi sayāgamasya ādeśasya ca 119 6, 1, 16 | kutvaṃ, vraścabhrasja iti hi ṣatvena bhavitavyam ? niṣṭhādeśaḥ 120 6, 1, 17 | samprasāraṇaṃ vidhīyate /~kiti hi paratvād dhātoḥ samprasāraṇe 121 6, 1, 49 | karmāṇi sedhayanti /~atra hi sidhyatiḥ pāralaukike jñānaviśeṣe 122 6, 1, 55 | grāhayati ity arthaḥ /~prajano hi janmana upakramo garbhagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 6, 1, 56 | kuñcikayainaṃ bhāyayati /~atra hi kuñcikāto bhayaṃ karaṇāt, 124 6, 1, 57 | smayater artho 'bhidhīyate /~na hi mukhye bhaye smayater vr̥ttir 125 6, 1, 60 | ādeśaḥ śiraḥśabdasya /~śo 'pi hi chandasi prayujyata eva /~ 126 6, 1, 60 | prayujyata eva /~śīrṣṇā hi tatra somaṃ krītaṃ haranti /~ 127 6, 1, 61 | sa katham ? taddhite iti hi paraṃ nimittam upādīyate, 128 6, 1, 61 | śīrṣannādeśo bhavati /~śirṣaṇyo hi mukhyo bhavati /~śīrṣaṇyaḥ 129 6, 1, 62 | sthau laśīrṣam /~śīrṣanbhāve hi an (*6,4.167) iti prakr̥tibhāvaḥ 130 6, 1, 63 | aviśeṣeṇa+icchanti /~tathā hi bhāṣāyām api padādayaḥ śabdāḥ 131 6, 1, 66 | vavr̥śca ity atra api hi samprasāraṇahalādiḥśeṣayor 132 6, 1, 68 | syāt /~saṃyogāntasya lope hi nalopādir na sidhyati /~ 133 6, 1, 80 | bhūt iti tānimittasya hi dhātoś ca adhātoś ca bhavati /~ 134 6, 1, 84 | yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau 135 6, 1, 85 | anatādivadbhāvo nisyate /~tathā hi khaṭvābhiḥ ity atra antavadbhāvābhāvāt 136 6, 1, 85 | pūrvaparasamudāya ekādeśasya sthānī, sa hi tena nivartayate /~tatra 137 6, 1, 91 | r̥tyakaḥ (*6,1.128) iti hi śākalyasya prakrtibhāvaḥ 138 6, 1, 107| bhūt iti, kumārīm ity atra hi trimātraḥ syāt /~ chandasi (* 139 6, 1, 123| pūjārthaṃ, vibhāṣā ity eva hi vartate /~vyavasthitavibhāṣā 140 6, 1, 127| ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ 141 6, 1, 131| dyubhyām, dyubhiḥ iti /~atra hi paratvāt ūṭḥ prāpnoti /~ 142 6, 1, 135| bhaktatvajñāpanārtham /~tathā hi saṃskr̥ṣīṣṭa, saṃskriyate 143 6, 1, 145| tatra api bhavati /~yāni hi mahāntyaraṇāni yeṣu gavām 144 6, 1, 158| vyāvasthā satiśiṣṭena ca /~yo hi yasmin sati śiṣyate sa tasya 145 6, 1, 158| bādhako bhavati /~tathā hi - gopāyati ity atra dhātusvarāpavādaḥ 146 6, 1, 158| gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpr̥thag 147 6, 1, 160| yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /~garo 148 6, 1, 161| na+etad asti, svarite hi vidhīyamāne pariśiṣṭam anudāttam, 149 6, 1, 161| udāttārtham /~antaḥ iti hi prakr̥tatvād antasya syāt, 150 6, 1, 161| prakr̥tatvād antasya syāt, hi dhukṣātām, hi dhukṣāthām /~ 151 6, 1, 161| syāt, hi dhukṣātām, hi dhukṣāthām /~yatra iti kim ? 152 6, 1, 169| uttarapadaṃ viśeṣayitum, anyathā hi samāsaviśeṣaṇam etat syāt /~ 153 6, 1, 177| hrasve yathā syāt /~anyathā hi sāmpratika eva syāt, tisr̥ṇām, 154 6, 1, 187| ādir udātto bhavati /~ hi kārṣṭām, hi kārṣṭām /~ 155 6, 1, 187| bhavati /~ hi kārṣṭām, hi kārṣṭām /~eko 'tra ādyudāttaḥ, 156 6, 1, 187| ādyudāttaḥ, aparo 'ntodāttaḥ /~ hi lāviṣṭām, hi lāviṣṭām /~ 157 6, 1, 187| ntodāttaḥ /~ hi lāviṣṭām, hi lāviṣṭām /~eko 'tra ādyudāttaḥ, 158 6, 1, 187| sicaścitkaraṇād āgamānudāttatvaṃ hi vādhyate /~sica ādyudāttatve ' 159 6, 1, 187| udāttatvaṃ vaktavyam /~ hi karṣam, hi kārṣam /~aniṭaḥ 160 6, 1, 187| vaktavyam /~ hi karṣam, hi kārṣam /~aniṭaḥ iti kim ? 161 6, 1, 187| kārṣam /~aniṭaḥ iti kim ? hi lāvisam /~madhyodātta eva 162 6, 1, 190| bahuvrīhinirdeśo lopayaṇādeśārthaḥ /~ hi sma dadhāt /~dadhāty atra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 163 6, 1, 214| asya ayaṃ ṇyat /~kyabvidhau hi vr̥ña eva grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 164 6, 1, 218| upottamam udāttaṃ bhavati /~ hi cīkaratām, hi cīkaratām /~ 165 6, 1, 218| bhavati /~ hi cīkaratām, hi cīkaratām /~na māṅyoge (* 166 6, 1, 218| 74) ity aṭi pratiṣiddhe hi ca (*8,1.34) iti nighāte ' 167 6, 1, 218| upottamagrahaṇād dvyaco na bhavati, hi dadhat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 168 6, 2, 1 | āpadyate /~samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (* 169 6, 2, 1 | samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 170 6, 2, 6 | eṣa draṣṭavyaḥ /~gamanaṃ hi kāraṇavikalatayā virakālabhāvi 171 6, 2, 22 | bhūtapūrvaḥ iti /~tathā hi sati udāharaṇam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 172 6, 2, 24 | cuperaccopadhāyāḥ ity atra hi ciditi vartate /~nipuṇaśabdasthāthādisvareṇa 173 6, 2, 42 | latvam /~aślīladr̥ḍharūpā iti hi saṃsthānamātreṇa śobhanā 174 6, 2, 42 | samāsāntodāttattvam eva /~pratipadokte hi kr̥tyānāṃ samāse dvitīyā 175 6, 2, 65 | ācāraniyataṃ deyam ucyate /~dharmo hi anuvr̥tta ācāraḥ, tasmād 176 6, 2, 120| vīryagrahaṇaṃ jñāpakam /~tatra hi sati pūrveṇa+eva siddhaṃ 177 6, 2, 146| anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, 178 6, 2, 154| aikārthyām āpannaḥ /~sandhiḥ iti hi paṇabandhena aikārthyam 179 6, 2, 178| samāsamātraparigrahārtham, bahuvrīhāv eva hi syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 180 6, 2, 182| /~avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna- 181 6, 2, 186| prayojayati /~tatra api hi pari-praty-upa-apā varjyamāna. 182 6, 2, 187| bhavati /~ [#697]~ tasmin hi saty acpratyayasya cittvād 183 6, 2, 192| nidhānārthaṃ bravīti /~pradayo hi vr̥ttiviṣaye sasādhanāṃ 184 6, 2, 193| tadā prayojayati /~tasmin hi sati cittvād eva antodāttatvaṃ 185 6, 3, 19 | pacādyajantam draṣṭavyam /~ghañante hi bandhe ca vibhāṣā (*6,3. 186 6, 3, 61 | pujārtham /~anyatarasyām iti hi vartate /~vyvasthitavibhaṣā 187 6, 3, 62 | ekaśabdahrasvatvaṃ prayojayati /~acā hi gr̥hyamāṇam atra viśeṣyate, 188 6, 3, 66 | hrasvo na bādhyate, anyathā hi hrasvaśāsanam anarthakaṃ 189 6, 3, 68 | dvitīyaikavacanavac ca sa bhavati /~am iti hi dvir āvartate /~gāmmanyaḥ /~ 190 6, 3, 70 | iti bhavati /~anyatra api hi dr̥śyate śailaputrī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 191 6, 3, 72 | aprāptavibhāṣā iyam /~khiti hi nityaṃ mum bhavati /~ratrimmanyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 192 6, 3, 74 | tasmāt iti kim ? naña eva hi syāt /~pūrvānte hi ṅamo 193 6, 3, 74 | naña eva hi syāt /~pūrvānte hi ṅamo hrasvād aci ṅmuṇ nityam (* 194 6, 3, 78 | nipātyate /~udāttānudāttavato hi sahaśabdasya antaryataḥ 195 6, 3, 114| tiṅaḥ (*6,3.135) iti /~vidmā hi tvā gopatiṃ śūra gonām /~ 196 6, 3, 114| saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, śūra, gonām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 197 6, 3, 135| r̥gviṣaye dīrgho bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~ 198 6, 3, 139| bhavati /~vyavasthitavibhāṣā hi /~akr̥ta eva dīrghatve 199 6, 4, 3 | dīrghapratipattyartham /~anyathā hi nuḍeva na syāt /~nāmi dīrgha 200 6, 4, 12 | prakr̥tapratiṣedhe /~yasya hi śau niyamaḥ suṭi naitattena 201 6, 4, 12 | aviśeṣeṇa niyamaḥ /~śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, 202 6, 4, 14 | numāgamaḥ kartavyaḥ /~yadi hi paratvān nityatvāc ca num 203 6, 4, 19 | na kartavyam /~anena+eva hi sarvatra śakāro vidhīyate /~ 204 6, 4, 22 | 737]~ kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /~ 205 6, 4, 29 | ārdhadhātuke (*1,1.4) iti hi pratiṣedhaḥ syāt /~odma 206 6, 4, 41 | anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām 207 6, 4, 45 | vispaṣṭārtham, yesambaddhaṃ hi vibhāṣāgrahaṇam iti nivr̥ttam 208 6, 4, 52 | ṇilopo yathā syāt /~akr̥te hi tatra ṇilope sati kāritam 209 6, 4, 56 | asamānāśrayatvāt, hrasvādayo hi ṇau, lyapi ṇerayādeśo bhavati /~ 210 6, 4, 62 | eva iti veditavyam /~te hi prakr̥tāḥ /~aṅgasya tu lakṣyavirodhāt 211 6, 4, 72 | aḍāgamasya anityatvam, kr̥te hi vikaraṇāntasya aṅgasya tena 212 6, 4, 73 | āḍāgamo dr̥śyate /~yatra hi vihitaḥ tato 'nyatra api 213 6, 4, 90 | prakramābhedārtham /~pūrvatra hi gohaḥ ity uktam /~ṇau iti 214 6, 4, 93 | asiddhatvam api na asti /~ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare 215 6, 4, 96 | samupāticchādaḥ /~uttarā hi saṅkhyā pūrvasaṅkhyākr̥taṃ 216 6, 4, 120| pratiṣedhavacanaṃ jñāpakam /~anyathā hi pecatuḥ, pecuḥ, dematuḥ, 217 6, 4, 132| bahiraṅgam antaraṅge iti /~tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya 218 6, 4, 148| sakhī /~savarnadīrghatve hi sati atisakher āgacchati 219 6, 4, 149| vaktavyam /~anyatra api hi vr̥śyate, antike sīdati 220 6, 4, 153| nivr̥ttir bhūt iti /~anyathā hi saṃniyogaśiṣṭānām anyatarāpāye 221 6, 4, 154| lopārthaṃ vacanam /~antyasya hi ṭeḥ (*6,4.155) ity eva siddhaḥ /~ 222 6, 4, 154| atra na anuvartate, tathā hi sati na lumatāṅgasya (*1, 223 6, 4, 158| sthānitvapratipattyartham, anyathā hi pratyayānām eva bhūbhāvaḥ 224 6, 4, 160| vyavahitatvāt āt ity ucyate /~lope hi sati akr̥dyakāra iti dīrghatvena 225 6, 4, 174| yañañoś ca (*2,4.64) ity eva hi lukaḥ siddhatvāt ? na+etad 226 7, 1, 1 | mr̥tyuḥ iti /~evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, 227 7, 1, 2 | ṣaṇḍhaḥ ity evam ādīnāṃ hi uṇādayo bahulam iti bahulavacanād 228 7, 1, 2 | bhavitavyam /~taddhiteṣu hi khakāraghakārayor ādeśavacanam 229 7, 1, 2 | pratividhātavyam, nitkāryaṃ hi sambhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 230 7, 1, 23 | pūrvavipratiṣedhena nityatvād /~luko hi nimittam ato 'm (*7,1.24) 231 7, 1, 27 | sarvādeśārtham /~anyathā hi ādeśavyapadeśapraklr̥ptyarthamāder 232 7, 1, 33 | nivr̥ttyartham /~ādeśe kr̥te hi śeṣelope yuṣmadasmador akārāntatvāt 233 7, 1, 35 | START JKv_7,1.35:~ tu hi ity etayoḥ āśiṣi viṣaye 234 7, 1, 40 | sarvādeśārtham /~makārasya api hi makāravacanam anusvāranivr̥ttyarthaṃ 235 7, 1, 52 | nadyāmnībhyaḥ (*8,3.116) iti , tasya hi paratvāt āḍyāṭsyāṭo bhavanti /~ 236 7, 1, 57 | nuḍāgamo bhavati /~vidmā hi tvā gopatiṃ śūra gonām /~ 237 7, 1, 58 | akārapratyayo yathā syāt /~tathā hi dhinvikr̥ṇvyora ca (*3,1. 238 7, 1, 58 | amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti 239 7, 1, 62 | liṭi na anyatra iti /~tathā hi sati rarandha ity atra na 240 7, 1, 68 | kevalagrahaṇaṃ kriyate /~pañcamyāṃ hi vyavahitatvād eva aprasaṅgaḥ /~ 241 7, 1, 70 | apratyayaḥ gomān /~atra hi dhātutvād añcatigrahaṇān 242 7, 1, 90 | draṣṭavyam /~varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 243 7, 2, 3 | arāṅkṣīt, asāṅkṣīt /~anyathā hi yena na avyavadhānaṃ tena 244 7, 2, 8 | ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati /~atha 245 7, 2, 9 | ktasya, hasitam ity eva hi tatra bhavati /~tha - hanikuṣinīramikāśibhyaḥ 246 7, 2, 11 | atra api yathā syāt /~itve hi kr̥te raparatve cana syāt /~ 247 7, 2, 11 | ̄taḥ /~yady evam itve hi kr̥te na ayam ̄karānto 248 7, 2, 13 | apy ayaṃ niyamaḥ /~vr̥ño hi thali vavartha iti nipātanād 249 7, 2, 14 | niṣṭhāyāmaniṭtvasya /~sa hi natvārthaḥ, natvaṃ ca niṣthāto ' 250 7, 2, 16 | evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya 251 7, 2, 20 | asiddhatvanivr̥ttyartham /~ḍhalope hi sati tasya pūrvatra asiddhatvāt 252 7, 2, 26 | bhavati /~tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi ktapratyayo 253 7, 2, 34 | atantraṃ caitat /~idam api hi bhavati - ahorātrāṇi vai 254 7, 2, 34 | nipātanam /~varūtr̥śabdo hi nipātitaḥ, tata eva ṅīpi 255 7, 2, 34 | ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 256 7, 2, 46 | asti iti jñāpyate /~tasya hi nilayanam iti upasargasya 257 7, 2, 46 | iti latvaṃ bhavati /~niso hi rutvasya asiddhatvāl latvaṃ 258 7, 2, 47 | iṅgrahaṇaṃ nityārtham /~ārambho hi yasya nibhāṣā (*7,2.15) 259 7, 2, 47 | ity asya bādhakaḥ, anyathā hi nikalpārtha eva syāt /~atra+ 260 7, 2, 58 | sarvatraiveṣyate /~kr̥tyapi hi bhavati, parasmaipadaluki 261 7, 2, 59 | vaktavyam, vr̥dgrahaṇaṃ hi tatra dyutādiparisamāptyartham 262 7, 2, 59 | bādheta iti /~caturgrahaṇe hi sati tātparyeṇa syandiḥ 263 7, 2, 59 | sarvatra pratiṣedhaḥ /~kr̥tyapi hi parasmaipadaluki ca pratiṣedho 264 7, 2, 60 | anyatra pratiṣedhaḥ /~kr̥tyapi hi parsamipadaluki ca pratiṣedho 265 7, 2, 61 | tatasthali pratiṣedhārthaḥ /~yo hi tāsāvasan, asattvāc ca nityāniṭ, 266 7, 2, 61 | tāsvaditi vartate /~adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau 267 7, 2, 63 | r̥kārāntasya nivr̥ttyartham /~tathā hi sati vidhyartham etat syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 268 7, 2, 64 | nigamaviṣaye /~nigamo vedaḥ /~tvaṃ hi hotā prathamo babhūtha /~ 269 7, 2, 64 | vavartha - vavartha tvaṃ hi jyotiṣā /~vavaritha iti 270 7, 2, 66 | vispaṣṭārtham /~vikalpavidhāne hi sati attivyayatigrahaṇam 271 7, 2, 67 | anekājgrahaṇārtham /~dvirvacane hi kr̥te iṭi hi sati āto lopena 272 7, 2, 67 | dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /~ 273 7, 2, 78 | sūtraṃ na paṭhitam ? vicitrā hi sūtrasya kr̥tiḥ paṇineḥ 274 7, 2, 80 | bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (* 275 7, 2, 100| pratipattyartham, anyathā hi tadapavādaḥ tricaturor eva 276 7, 2, 107| sambuddhir na halaḥ prakr̥taṃ hi tat //~āpa etvaṃ bhavet 277 7, 3, 2 | 134) iti vuñ /~laukikaṃ hi tatra gotraṃ gr̥hyate /~ 278 7, 3, 4 | pāṭhāt siddham /~tadādāv api hi vr̥ddhiriyaṃ bhavaty eva /~ 279 7, 3, 14 | sambandhabhedapratipattyartham /~dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ 280 7, 3, 16 | pratiṣedho na bhavati /~gamyate hi tatra bhaviṣyattā, na tu 281 7, 3, 27 | puṃvadbhāvapratiṣedho na syāt /~yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, 282 7, 3, 30 | mr̥ṣyante /~bhāvavacanādanyopi hi taddhito vr̥ddhinimittamapatyādiṣu 283 7, 3, 34 | vr̥ddhau satyāṃ bhavati /~tatra hi mittvaṃ na asti na anye 284 7, 3, 35 | vadhako 'pi na vidyate iti hi prayogo dr̥śyate /~vadhādeśasya 285 7, 3, 40 | muṇḍo bhāpayate ity evaṃ hi tatra bhavati /~hetubhaye 286 7, 3, 44 | na paryudāsaḥ /~paryudāse hi sati samudāyād asubantāt 287 7, 3, 44 | evam api nāśīyate /~tathā hi sati bahucarmikā ity atra 288 7, 3, 47 | prayojayataḥ /~kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ nañsamāsaḥ, 289 7, 3, 50 | sthānivadbhāvādvā /~pūrvasmādapi hi vidhau sthānivadbhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 290 7, 3, 53 | aluk /~kṣaṇepākaḥ ity api hi kecit paṭhanti /~dūrepākā, 291 7, 3, 70 | vāvacanaṃ vispaṣṭārtham, eṣā hi kasyacidāśaṅkā syāt, dadāt 292 7, 3, 80 | dīrghakaraṇasāmarthyān na bhavati /~janer api hi jādeśe sati ato dīrgho yañi (* 293 7, 3, 83 | kasmān na bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, 294 7, 3, 83 | yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte ca ārabhyate 295 7, 3, 84 | agnitvam /~agnikāmyati /~yadi hi pratyaye saṅi iti ucyeta, 296 7, 3, 85 | prāpnoti na bhavati /~yadi hi syāt anarthaka eva guṇaḥ 297 7, 3, 89 | stuyād rājānam ity atra hi ṅicca pinna bhavati iti 298 7, 4, 9 | daya dāne ity asya /~tasya hi liti ām vihitaḥ /~digyādeśena 299 7, 4, 10 | sañcaskaruḥ iti /~atra hi pūrvaṃ dhātuḥ sādhanena 300 7, 4, 14 | na bhavati /~samāsārthe hi uttarapade kapi kr̥te, paścāt 301 7, 4, 42 | 4.42:~ dadhāter aṅgasya hi ity ayam ādeśo bhavati takārādau 302 7, 4, 43 | 7,4.43:~ jahāter aṅgasya hi ity ayam ādeśo bhavati ktvāpratyaye 303 7, 4, 44 | jahāter aṅgasya vibhāṣā hi ity ayam ādeśo bhavati chandasi 304 7, 4, 65 | sampūrvatā tantram, anyatra api hi dr̥śyate, āsaniṣyadat iti /~ 305 7, 4, 65 | nipātyate /~tathā cāsya hi vivaraṇaṃ kr̥tam /~akrandīt 306 7, 4, 75 | trigrahaṇam uttarārtham, eṣāṃ hi vr̥tkaraṇam samāptyarthaṃ 307 7, 4, 85 | anusvāropalakṣaṇārthaṃ draṣṭavyam /~sthāninā hi ādeśo lakṣyate /~tena yaṃyamyate 308 8, 1, 1 | ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati prapacati 309 8, 1, 11 | kālakakālikā /~kopadhāyā api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ 310 8, 1, 12 | paṭujātīyaḥ, mr̥dujātīyaḥ ity api hi bhavati /~tat katham ? vakṣyamāṇam 311 8, 1, 12 | dvirvacanam, na vīpsāyām /~atra hi dvāv eva māṣau dīyete, na 312 8, 1, 12 | ḍataraḍatamābhyāmanyatra api hi dr̥śyate /~ubhāvimāu āḍhyau /~ 313 8, 1, 12 | strīnigadādbhāvāt anyatra api hi dr̥śyate, ubhāvimāvāḍhyau, 314 8, 1, 26 | anvādeśārtham /~anavādeśe hi vibhāṣā yathā syāt /~atho 315 8, 1, 34 | hi ca || PS_8,1.34 ||~ _____ 316 8, 1, 34 | START JKv_8,1.34:~ hi ity anena yuktaṃ tiṅantam 317 8, 1, 34 | nānudāttaṃ bhavati /~sa hi kuru /~sa hi paca /~sa hi 318 8, 1, 34 | bhavati /~sa hi kuru /~sa hi paca /~sa hi paṭha /~aprātilomye 319 8, 1, 34 | hi kuru /~sa hi paca /~sa hi paṭha /~aprātilomye ity 320 8, 1, 34 | aprātilomye ity eva, sa hi kūja vr̥ṣala, idānīṃ jñāsyasi 321 8, 1, 35 | START JKv_8,1.35:~ hi ca iti vartate /~chandasi 322 8, 1, 35 | tatra anekaṃ tāvat - anr̥taṃ hi matto vadati, pāpmā enaṃ 323 8, 1, 35 | ekaṃ khalv api - agnir hi pūrvamudajayat tamindro ' 324 8, 1, 46 | manye odanaṃ bhokṣyase, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ /~ 325 8, 1, 46 | manye rathena yāsyasi, na hi yāsyasi, yātastena te pitā /~ 326 8, 1, 46 | uttamopādānam atantram /~prahāse eva hi manyater uttamo vihitaḥ, 327 8, 1, 51 | yathā syāt /~lr̥ḍantavācye hi sarvasmin kārake anyasmin 328 8, 1, 56 | hiparam - indavo vāmuśanti hi tuparam - ākhyāsyāmi tu 329 8, 1, 56 | nipātair yadyadihanta iti, hi ca (*8,1.34) iti, tupaśyapaśyatāhaiḥ 330 8, 1, 59 | tiṅantasya bhūt iti /~cavāyogo hi dvisamuccaye vikalpe ca 331 8, 1, 67 | audāttatvam iti /~asamāse hi malopo na+eva+iṣyate /~dāruṇaṃdhīte 332 8, 1, 71 | parimāṇārtham /~anyathā hi yaṃ prati gatiḥ, tatrānudātto 333 8, 1, 72 | devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ bhavaty 334 8, 1, 73 | paryāyaśabdā ete /~evaṃ hi uktam, etā te aghnye nāmāni 335 8, 2, 1 | asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ 336 8, 2, 2 | sañjñāpravr̥ttiḥ ity etad darśanam /~ hi jaśśasorlugarthā ṣaṭsañjñā 337 8, 2, 6 | svaritagrahaṇam vispaṣṭārtham /~udātte hi vikalpite tasminnasatyāntaryata 338 8, 2, 18 | bhidādiṣu pāṭhād bhavati /~tasya hi kr̥tasamprasāraṇasya lākṣaṇikatvāt 339 8, 2, 20 | na gr̥ṇāteḥ /~gr̥ṇāter hi yaṅeva na asti, anabhidhānād 340 8, 2, 30 | iti paṭhyate /~nakāralope hi nikucitiḥ iti dr̥śyate /~ 341 8, 2, 46 | dīrghābhāvaḥ /~hrasvasya api hi dhātvanukaraṇasya iha iyaṅā 342 8, 2, 49 | dyūtaṃ vartate /~vijigīṣayā hi tatra akṣapātanādi kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 343 8, 2, 58 | bahu ity arthaḥ /~dhanaṃ hi bhujyate iti bhogo 'bhidhīyate /~ 344 8, 2, 59 | nimittam /~bhidikriyāvivakṣāyāṃ hi śakalaviṣaye bhinnam bhittam 345 8, 2, 60 | tena uttamarṇaḥ ity api hi bhavati /~r̥ṇaṃ dadāti /~ 346 8, 2, 62 | adrāk /~sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi 347 8, 2, 67 | cādhātoḥ (*6,4.14) ity atra hi asambuddhau iti vartate /~ 348 8, 2, 69 | dīrghāho nidāgha iti /~atra hi halṅyābbhyaḥ iti lopena 349 8, 2, 81 | arthanirdeśo 'yam, pāribhāṣikasya hi bahuvacanasya grahaṇe amī 350 8, 2, 88 | ayaṃ plutaḥ iṣyate /~iha hi na bhavati, ye devāso divyekādaśa 351 8, 2, 93 | devadatta ? akārṣaṃ hi3, akārṣaṃ hi /~alāvīḥ kedāraṃ devadatta ? 352 8, 2, 93 | alāviṣaṃ hi3, alāviṣaṃ hi /~pr̥ṣṭaprativacane iti 353 8, 2, 93 | iti kim ? kaṭaṃ kariṣyati hi /~heḥ iti kim ? karomi nanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 354 8, 2, 106| plutau kriyete /~plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ /~ 355 8, 3, 2 | adhikāraparimāṇāparigrahe hi sati ḍho ḍhe lopa (*8,3. 356 8, 3, 13 | vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati /~ 357 8, 3, 13 | viṣayaḥ sambhavati /~tatra hi śrutikr̥tamānantaryam asti /~ 358 8, 3, 28 | śaścho 'ṭi (*8,4.63) iti hi padantāj jhayaḥ iti tad 359 8, 3, 43 | rthīye rephasya visarjanīyo hi //~ [#948]~ evaṃ sati tvidānīṃ 360 8, 3, 43 | kiṃ kāryam /~ [#947]~ anyo hi nedudupadhaḥ kr̥tvo 'rthaḥ 361 8, 3, 43 | tadā rephasya visarjanīyo hi //~tasmiṃs tu kriyamāṇe 362 8, 3, 58 | etasya etad rūpam /~atra hi numā, sakāreṇa śarā ca vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 363 8, 3, 61 | stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ity 364 8, 3, 115| ity udāharanam iti ? atra hi sanṣabhūto na bhavati ity 365 8, 4, 1 | uttarārtham, ṣṭutvena+eva hi siddham etat /~samānapade 366 8, 4, 3 | iti /~ [#967]~ samāse 'pi hi samānapade nimittanimittinor 367 8, 4, 3 | anena nidhīyate /~samāse hi pūrvapadottaravibhāgād asamānapadatvam 368 8, 4, 11 | nuṃgrahaṇam kr̥tam /~sa hi samudāyabhaktatvād uttarapadasya 369 8, 4, 26 | nr̥maṇāḥ /~pitr̥yāṇam /~atra hi nr̥maṇāḥ, pitr̥yāṇam iti 370 8, 4, 34 | pūñgrahaṇaṃ draṣṭavyam /~pūṅo hi bhavaty eva ṇatvam, prapavaṇaṃ 371 8, 4, 65 | bhavati /~marucchabdasya hi upasaṅkhyānasāmarthyāt aca 372 8, 4, 67 | tatra /~gārgyaḥ kva /~teṣāṃ hi matena svarito bhavaty eva /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL