Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lyuto 9
lyuty 1
m 15
ma 357
mabhut 1
mabhyam 1
mad 3
Frequency    [«  »]
421 vibhasa
372 hi
372 pi
357 ma
356 dhatoh
344 artham
343 syat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ma

    Ps, chap., par.
1 Ref | laparatvam api bhavati //~ña ma ṅaṇa na m /~ña ma ṅa ṇa 2 Ref | ña ma ṅaṇa na m /~ña ma ṅa ṇa na ity etān varṇān 3 1, 1, 3 | ātsandhy-akṣara-vyañjanānāṃ bhūt /~yānam /~glāyati /~ 4 1, 1, 3 | vidhāne niyama-artham /~iha bhūt -- dyauḥ, panthāḥ, 5 1, 1, 4 | anubandha-pratyaya-lope bhūt /~riṣer-hi-sa-arthasya 6 1, 1, 4 | roravīti iti /~sārvadhātuke bhūt /~ikaḥ ity eva - abhāji, 7 1, 1, 8 | agrahaṇaṃ kim ? kacaṭatapānāṃ bhūt /~anunāsika-pradeśāḥ - 8 1, 1, 9 | sthānānāṃ tulya-prayatnānāṃ bhūt /~kiṃ ca syāt ? tarptā, 9 1, 1, 9 | sthānānāṃ bhinna-jātīyānāṃ bhūt /~kiṃ ca syāt ? aruścyotati 10 1, 1, 19 | jñāpakaṃ syāt tad-antatve pūrvapadasya bhūt //2 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 1, 20 | mukham /~ghu-pradeśāḥ - ghu--sthā---jahāti-sāṃ hali (* 12 1, 1, 28 | bhāvena yo bahuvrīhiḥ, tatra bhūt /~dakṣiṇa-dakṣiṇasyai 13 1, 1, 28 | iti kim ? dvandve vibhāṣā bhūt /~dakṣiṇa-uttara-pūrvāṇām 14 1, 1, 39 | START JKv_1,1.39:~ kr̥d yo ma-kāra-antaḥ, ej-antaś ca 15 1, 1, 39 | pratipatty-artham /~iha bhūt - ādhaye, cikīrṣave, 16 1, 1, 45 | sthānī ādeśasya sañjñā vijñāyi iti /~sva-āśrayam 17 1, 1, 45 | pratyaya-lope yathā syāt /~iha bhūt -- āghnīya /~saṅgmīya /~ 18 1, 1, 45 | śiṣṭavān /~samudāyāt pūrvasya bhūt /~upadhā-pradeśāḥ-- 19 1, 1, 45 | agnicidatra iti vyavahitasya bhūt //~tasmād ity uttarasya (* 20 1, 1, 45 | vācinām śabdānām sampratyayo bhūt iti sūtram idam ārabhyate /~ 21 1, 1, 45 | ikavacanena ṭā ity anena grahaṇaṃ bhūt //~yena vidhis tad- 22 1, 1, 45 | 24) -- kaṣṭaśritaḥ /~iha bhūt -- kaṣṭaṃ paramaśrita 23 1, 1, 45 | apatyaṃ nāḍāyanaḥ /~iha bhūt-- sūtra-naḍasya apatyaṃ 24 1, 2, 9 | artham idam ucyate ? guṇo bhūt iti /~aj-jhana-gamāṃ 25 1, 2, 9 | 34]~ ikaḥ kittvaṃ guṇo bhūt dīrgha-ārambhāt kr̥te 26 1, 2, 14 | artham /~uttaratra-anuvr̥ttir bhūt /~atmanepada-grahaṇam 27 1, 2, 17 | kasya takārettvaṃ dīrgho bhūd r̥te 'pi saḥ /~anantare 28 1, 2, 17 | pi saḥ /~anantare pluto bhūt plutaś ca viṣaye smr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 1, 2, 27 | dīrgha-plutayoḥ hrasva-sañjñā bhūt /~ālūya, pralūya, hrasvasya 30 1, 2, 27 | prarakṣya, hrasvāśrayas tuṅ bhūt /~titaucchātram, dīrghāt (* 31 1, 2, 27 | 6,1.76) iti vibhāṣā tuṅ bhūt /~hrasva-dīrgha-pluta- 32 1, 2, 28 | agnici3t /~somasu3t /~takārasya bhūt /~svasañjñayā vadhāne 33 1, 2, 28 | niyamaḥ /~ac iti vartate /~iha bhūt /~dyauḥ panthāḥ /~saḥ 34 1, 2, 34 | karmaṇi iti kim ? sampāṭhe bhūt /~ajapeṣv-iti kim ? 35 1, 2, 39 | grahaṇaṃ kim ? avagrahe bhūt /~imam me gaṅge yamune 36 1, 2, 45 | dhanam iti na antasya avadher bhūt /~nalopo hi syāt /~ 37 1, 2, 51 | puṇḍrāḥ /~lupi iti kim ? luki bhūt /~ [#45]~ lavaṇaḥ sūpaḥ /~ 38 1, 2, 63 | bahuvacanasya iti kim ? ekavacanasya bhūt /~niṣya-punarvasu idam 39 1, 2, 64 | ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo bhūt /~śeṣagrahanaṃ kim ? 40 1, 2, 64 | śeṣagrahanaṃ kim ? ādeśo bhūt /~ekavibhaktau iti 41 1, 2, 73 | anekaśapheṣviti vaktavyam /~iha bhūt /~aśvā ime //~ iti 42 1, 3, 2 | anunāsikaḥ iti kim ? sarvasya aco bhūt /~it-pradeśāḥ - ād- 43 1, 3, 9 | alo 'ntyasay (*1,1.52) bhūt ādir ñiṭuḍavaḥ (*1, 44 1, 3, 20 | svāṅgakarmakāc ca+iti vaktavyam /~iha bhūt, vyādadate pipīlikāḥ 45 1, 3, 24 | īhāyām iti vaktavyam /~iha bhūt, asmād grāmāt śatam 46 1, 3, 40 | jyotirudgamane iti vaktavyam /~iha bhūt, ākramati dhūmo harmyatalāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 1, 4, 3 | yathā syāt, padāntarākhye bhūt, grāmanye striyai /~ 48 1, 4, 13 | pratyaya-paratvam ātre bhūt /~strī iyatī /~tad- 49 1, 4, 13 | artham ? lupta-pratyaye bhūt /~śrya-rtham /~bhrv- 50 1, 4, 28 | upādhyāyān nilīyate /~ māmupādhyāyo drākṣīt iti 51 1, 4, 37 | iti kim ? bhāryām īrṣyati, enām anyo drākṣīt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 52 1, 4, 52 | vaktavyam /~iha praitṣedho bhūt, vahanti yavān balīvardāḥ, 53 1, 4, 56 | vijñāyi iti /~rīśvarādvīśvarān bhūt kr̥nmejantaḥ paro ' 54 1, 4, 57 | 175) iti /~iha na bhavati, bhavatu, ma bhaviṣyati /~ 55 1, 4, 57 | na bhavati, mā bhavatu, ma bhaviṣyati /~nañ /~yāvat /~ 56 1, 4, 58 | ca-ādīnām upasarga-sañjñā bhūt /~asattve ity eva, 57 1, 4, 60 | yathā syāt /~upasarga-sañjñā bhūt /~ūrīsyāt ity atra 58 1, 4, 68 | JKv_1,4.68:~ astaṃ-śabdo ma-kārānto 'vyayam anupalabdhau 59 1, 4, 89 | īṣad-arthe kriyāyoge ca bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 2, 1, 1 | grahaṇaṃ kim ? gaccha tvaṃ vr̥kebhyo, bhayaṃ devadattasya 61 2, 1, 1 | varṇavidhau samarthaparibhāśā bhūt /~tiṣṭhatu dadhyaśāna 62 2, 1, 2 | grahaṇam kim ? pūrvasya bhūt /~devadatta, kuṇḍenāṭan /~ 63 2, 1, 2 | labheta /~ubhayorādyauttatvaṃ bhūt /~vatkaraṇaṃ kim ? 64 2, 1, 33 | yaṇṇyatorgrahanaṃ kartavyam /~iha bhūt, kākaiḥ pātavyā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 2, 1, 71 | catuṣpājjātiriti vaktavyam /~iha bhūt - kālākṣī garbhaṇī, 66 2, 2, 20 | upapadasya yaḥ samāsaḥ so '+eva bhavati, na anyena /~ 67 2, 2, 20 | yat tulya-vihdhānaṃ tasya bhūt /~agre bhuktvā, agre 68 2, 2, 24 | vaktavyam /~vyadhikaraṇānāṃ bhūt, pañcabhir bhuktamasya /~ 69 2, 2, 26 | nāmagrahaṇaṃ rūḍhyartham /~iha ma bhūt, aindryāś ca kauberyāś 70 2, 3, 33 | kriyāviśeṣaṇe karmaṇi bhūt, stokaṃ muñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 2, 3, 54 | varṣaśatād api /~jīva putraka maivaṃ tapaḥ sāhasamācara //~ 72 2, 3, 65 | iti kim ? taddhita-prayoge bhūt, kr̥tapūrvī kaṭam /~ 73 2, 4, 7 | pratiṣedho vaktavyaḥ /~iha bhūt, mathurā ca pāṭaliputraṃ 74 2, 4, 43 | vikalpo yathā syāl liṅi bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 75 2, 4, 45 | anyatarasyām (*2,4.44) ity etan bhūt /~iha tvaviśeṣeṇa nityaṃ 76 2, 4, 50 | 1,2.1) iti ṅittvam, ghu--sthā---jahāti-sāṃ hali (* 77 2, 4, 80 | hvara iti hvr̥ kauṭilye - hvārmitrasya tvā /~ṇaśa - 78 2, 4, 80 | suruco vena āvaḥ /~daha - na ā dhak /~āt iti ākārānta- 79 2, 4, 80 | dyāvāpr̥ṭhīvī antarikṣam /~vr̥c -- no asmin mahādhane parā 80 3, 1, 7 | kim ? sopasargād utpattir bhūt /~prakar̥tum aicchat 81 3, 1, 7 | karmaṇaḥ iti kim ? karaṇān bhūt /~gamanena+icchati /~ 82 3, 1, 8 | sub-grahaṇaṃ kim ? vākyān bhūt /~mahāntaṃ putram icchati /~ 83 3, 1, 8 | parecchāyām iti vaktavyam /~ tvā vr̥kā aghāyavo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 84 3, 1, 15 | hanucalane iti vaktavyam /~iha bhūt, kīṭo romanthaṃ vartayati /~ 85 3, 1, 22 | kim ? sopasargād utpattir bhūt, bhr̥śaṃ prāṭati /~ 86 3, 1, 24 | grahaṇam kim ? sādhanagarhāyāṃ bhūt, mantraṃ japati vr̥ṣalaḥ /~ 87 3, 1, 51 | auninaḥ iti bhāṣāyām /~ tvāgnirdhavanayīt /~adidhvanat 88 3, 1, 79 | artham, anyat tan-ādi-kāryaṃ bhūt iti /~tan-ādibhyas 89 3, 1, 87 | adhikaraṇa-abhyāṃ tulyakriyasya bhūt /~sādhvasiśchinatti /~ 90 3, 1, 91 | te yathā syātāṃ, pūrvatra bhūtām iti /~ārdhadhātuka- 91 3, 1, 91 | vihitasya yathā syāt /~iha bhūt, lūbhyām, lūbhiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 3, 2, 57 | kartari iti kim ? karaṇe bhūt /~cvyarthesu ity eva, 93 3, 2, 86 | kugsitagrahaṇaṃ kartavyam /~iti bhūt, cauraṃ hatavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 3, 2, 93 | yathā syāt, karma-mātre bhūt /~somavikrayī /~rasavikrayī /~ 95 3, 2, 111| abhukṣmahi iti vyāmiśre bhūt /~parokṣe ca lokavijñāte 96 3, 2, 124| adhīte //~māṅyākrośe /~ pacan /~mā pacamānaḥ /~kecid 97 3, 2, 124| māṅyākrośe /~mā pacan /~ pacamānaḥ /~kecid vibhāṣā- 98 3, 2, 126| iti kim ? dravya-guṇayor bhūt /~yaḥ kampate so 'śvatthaḥ /~ 99 3, 2, 132| pratipatty-artham /~yājakesu bhūt /~yajñasaṃyoge iti 100 3, 2, 171| arthaḥ, na tvayaṃ aparaḥ, bhūttād api paraḥ taparaḥ 101 3, 2, 186| devatāyām - agniḥ pavitraṃ sa punātu /~vāyuḥ somaḥ sūrya 102 3, 2, 186| sūrya indraḥ pavitraṃ te punantu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 3, 3, 57 | kāro mukha-sukha-arthaḥ /~ bhūttād api paraḥ taparaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 104 3, 3, 127| arthayor iti vaktavyam /~iha bhūt, svāḍhyena bhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 3, 3, 131| gacchāmi /~gacchantam eva viddhi /~eṣa gamiṣyāmi /~ 106 3, 3, 131| viprakarṣa-vivakṣāyāṃ bhūt, parudagacchat pāṭaliputram /~ 107 3, 3, 157| kāmapravedana iti vaktavyam /~iha bhūt, icchan karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 108 3, 3, 169| liṅ vidhīyate, tena bādhā bhūt iti /~vāsarūpavidhiś 109 3, 3, 172| punar vacanam liṅā bādhā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 3, 3, 174| punar ucyate, kticā bādhā bhūt iti /~cakāro viśeṣaṇa- 111 3, 3, 175| sarvalakārāṇām apavādaḥ /~ kārṣīt /~mā hārṣīt /~katham 112 3, 3, 175| sarvalakārāṇām apavādaḥ /~mā kārṣīt /~ hārṣīt /~kathambhavatu 113 3, 3, 175| kārṣīt /~mā hārṣīt /~katham bhavatu tasya pāpam, mā 114 3, 3, 175| mā bhavatu tasya pāpam, bhaviṣyati iti ? asādhur 115 3, 3, 175| kecid āhuḥ, aṅidaparo -śabdo vidyate, tasya ayaṃ 116 3, 3, 176| bhavati, cakārāl lug ca /~ sma karot /~mā sma kārṣīt / 117 3, 3, 176| lug ca /~mā sma karot /~ sma kārṣīt / mā sma harat / 118 3, 3, 176| karot /~mā sma kārṣīt / sma harat / mā sma hārṣīt //~ 119 3, 3, 176| kārṣīt / mā sma harat / sma hārṣīt //~iti śrījayādityaviracitāyām 120 3, 4, 18 | alaṃ-khalvoḥ iti kim ? kārṣīḥ /~pratiṣedhayoḥ iti 121 3, 4, 32 | grahaṇaṃ kimartham /~upapadasya bhūt /~mūṣikābilapūraṃ vr̥ṣṭo 122 3, 4, 84 | āditaḥ iti kim ? pareṣāṃ bhūt /~bruvaḥ iti punar 123 3, 4, 97 | grahaṇam, iḍvahimahiḍāṃ bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 124 3, 4, 98 | uttamagrahaṇam, puruṣāntare bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 125 3, 4, 111| laṅvad-bhāvena yas tasya bhūt, loṭo laṅvat (*3,4. 126 4, 1, 16 | apatyagrahaṇaṃ kartavyam /~iha bhūt, dvīpād anusamudraṃ 127 4, 1, 23 | niyama-arthaṃ vacanam /~iha bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī 128 4, 1, 71 | kadrūś ca vai suparṇī a /~ sma kamaṇḍalūṃ śūdrāya dadyāt /~ 129 4, 1, 82 | yathā syāt, prathamāntān bhūt /~ iti kim ? vākyam 130 4, 1, 86 | grīṣmācchandasi iti vaktavyam /~iha bhūt /~graiṣṃī triṣṭup /~ 131 4, 1, 95 | śubhaṃyāḥ, kīlālapāḥ ity ato bhūt /~kathaṃ pradīyatāṃ 132 4, 1, 162| prabhr̥ti iti kim ? anyasya bhūt /~kauñjiḥ /~gārgiḥ /~ 133 4, 2, 9 | vidhīyamāne 'nyor grahaṇaṃ bhūt /~ananubandhakagrahaṇa- 134 4, 2, 9 | yayatau ḍitau /~grahaṇaṃ 'tadarthe bhūdvāmadevyasya 135 4, 2, 21 | pūrṇamāsa iyaṃ paurṇamāsī /~ iti candra ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 136 4, 2, 65 | saṅkhyāprakr̥ter iti vaktavyam /~iha bhūt, mahāvārttikaṃ sūtram 137 4, 2, 66 | artham /~iha tadviṣayatā bhūt, yājñavalkyena proktāni 138 4, 2, 72 | vijñāyate, matvanta-viśeṣaṇaṃ vijñāyi iti /~mālāvatāṃ 139 4, 2, 92 | apatyasamūhādayaḥ, teṣu ghādayo bhūvan iti śeṣādhikāraḥ 140 4, 2, 92 | sambandhitvena kr̥tārthatā jñāyi iti sākalyārthaṃ śeṣa- 141 4, 2, 100| viśeṣavihitena ca ṣphakā aṇo bādhā bhūt ity aṇ-grahaṇam api 142 4, 2, 106| noktaṃ bahuc-pratyaya-pūrvād bhūt iti /~bāhurūpyam /~ 143 4, 2, 125| janapada-ekaśeṣa-bahutve bhūt /~vartanyaḥ /~vārtanaḥ /~ 144 4, 2, 125| takrakauṇḍinyanyāyena bādhā vijñāyi iti samuccīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 145 4, 3, 99 | yathākathaṃcit kṣatriya-vr̥ttibhyo bhūt /~bahula-grahaṇāt kvacid 146 4, 4, 39 | iti na+uktaṃ, bahucpūrvān bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 147 4, 4, 116| iti vakṣyati tābhyāṃ bādhā bhūt iti punar vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 148 4, 4, 125| kim ? mantrasamudāyād eva bhūt /~upadhānaḥ iti kim ? 149 4, 4, 125| upasthānamantraḥ āsām ity atra bhūt /~mantraḥ iti kim ? 150 4, 4, 125| aṅgulimānupadhāno hastaḥ āsām ity atra bhūt /~iṣṭakāsu iti kim ? 151 4, 4, 125| aṅgulimānupadhāno hasta āsām ity atra bhūt /~iti-karaṇo niyamārthaḥ /~ 152 4, 4, 127| kevalo na vayaḥ-śabdasn tatra bhūt /~mūrdhanvataḥ iti 153 5, 1, 113| niyamārthaṃ vacanam /~iha bhūt, ekāgāraṃ prayojanam 154 5, 1, 115| grahaṇam kim ? guṇatulye bhūt /~putreṇa tulyaḥ sthūlaḥ /~ 155 5, 2, 41 | aparicchedakatvena vivakṣyate tatra bhūd iti /~kṣepe hi paricchedo 156 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha bhūt, gotriṃśadadhikā asmin 157 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha bhūt, goviṃśatir adhikā ' 158 5, 2, 47 | tailaṃ kṣīreṇa ity atra bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 159 5, 2, 85 | śrāddhe śvaḥ śrāddhikaḥ iti bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 160 5, 2, 89 | pratipakṣaḥ, saptna ucyate /~ tvā paripanthino vidan mā 161 5, 2, 89 | mā tvā paripanthino vidan tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 162 5, 2, 95 | anyanivr̥ttyartham, anye matvarthīyā bhūvann iti /~kathaṃ rūpiṇī 163 5, 2, 95 | teṣām atra pāṭhaḥ /~iha bhūt, rūpiṇī, rūpikaḥ iti /~ 164 5, 2, 96 | prāṇyaṅgād iti vaktavyam /~iha bhūt, cikīrṣā 'sya asti 165 5, 2, 102| vacanam aṇā vakṣyamāṇena bādhā bhūt iti /~sahasrāt tu ṭhan 166 5, 3, 68 | bhavanti /~subgrahaṇaṃ tiṅantān bhūd iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 167 5, 3, 84 | śevalyikaḥ, suparyikaḥ iti bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 168 5, 3, 115| āyudhajīvisaṅghaviśeṣaṇaṃ, jātiśabdān bhūt /~kāmakrodhau manusyāṇāṃ 169 5, 4, 17 | kim ? kriyāmātragrahaṇe bhūt /~pañca pākāḥ /~daśa 170 5, 4, 45 | pratipattyarthaḥ, jihīter bhūt, bhūmita ujjihīte, 171 5, 4, 50 | sampadyakartr̥tvam ? kārakāntarasampattau bhūt, adevagr̥he devagr̥he 172 5, 4, 69 | svatigrahaṇaṃ kartavyam /~iha bhūt, paramarājaḥ, paramagavaḥ 173 5, 4, 92 | kim ? subluki pratiṣedho bhūt /~rājagavamicchati 174 5, 4, 92 | luggrahaṇaṃ kim ? taddhita eva bhūt /~pañcabhyo gobhyaḥ 175 5, 4, 106| dvandvāt iti kim ? tatpuruṣān bhūt, pañca vācaḥ samāhr̥tāḥ 176 5, 4, 126| dakṣiṇer lubdhayoge || PS_5,4.126 ||~ _____ 177 5, 4, 131| strīgrahaṇaṃ kartavyam /~iha bhūt, mahodhāḥ parjanyaḥ /~ 178 5, 4, 151| dvivacana-bahuvacana-antānāṃ bhūt iti /~tatra śeṣad vibhāṣā (* 179 6, 1, 5 | pratyekaṃ paryāyeṇa bhūt iti /~abhyastapradeśāḥ - 180 6, 1, 26 | sambhiśyānaṃ, samavaśyānam ity atra bhūt iti kecid vyacakṣate , 181 6, 1, 74 | āccāyam /~māṅaḥ khalv api - cchaitsīt /~mā cchidat /~ 182 6, 1, 74 | khalv api - mā cchaitsīt /~ cchidat /~ṅidviśiṣṭagrahaṇaṃ 183 6, 1, 80 | prātipadikasya niyamo ma bhūt /~tatra ko doṣaḥ ? 184 6, 1, 80 | iti kim ? atannimittasya bhūt /~upoyate /~auyata /~ 185 6, 1, 80 | syāt, tannimittāvadhāraṇam bhūt iti tānimittasya hi 186 6, 1, 94 | aniyoge iti kim ? ihaia bhava, anyatra gāḥ /~otvoṣṭhayoḥ 187 6, 1, 98 | anekāca iti vaktavyam /~iha bhūt, śrat iti śraditi /~ 188 6, 1, 102| ity atra pakṣe parasavarṇo bhūt /~dīrghagrahaṇaṃ kim ? 189 6, 1, 107| pūrvasavarṇo 'ntaratamo bhūt iti, kumārīm ity atra 190 6, 1, 116| avyāt /~mitramaho avadyāt /~ śivāso avakr̥amuḥ /~te no 191 6, 1, 125| hrasvaś ca (*6,1.127) ity etan bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 192 6, 1, 142| vaktavyam /~ [#633]~ iha bhūt, apakirati śvā odanapiṇḍamāśitaḥ /~ 193 6, 1, 150| śakuner anyatra prayogo ma bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 194 6, 1, 154| māṅś ca hrasvatvam suṭ ca /~ kriyate yena pratiṣidhyate 195 6, 1, 154| ucyate /~sa hy evam āha - kuruta karmāṇi śāntirvaḥ 196 6, 1, 161| prakr̥tatvād antasya syāt, hi dhukṣātām, mā hi dhukṣāthām /~ 197 6, 1, 161| antasya syāt, mā hi dhukṣātām, hi dhukṣāthām /~yatra iti 198 6, 1, 166| atitistrau ity atra svaro bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 199 6, 1, 171| ūṭhyupadhāgrahaṇaṃ kartavyam /~iha bhūt, akṣadyuvā /~akṣadyuve /~ 200 6, 1, 186| pacāvaḥ, pacāmaḥ iti /~iha ca bhūt, hato, hathaḥ iti /~ 201 6, 1, 187| anyatarasyām ādir udātto bhavati /~ hi kārṣṭām, mā hi kārṣṭām /~ 202 6, 1, 187| bhavati /~mā hi kārṣṭām, hi kārṣṭām /~eko 'tra ādyudāttaḥ, 203 6, 1, 187| ādyudāttaḥ, aparo 'ntodāttaḥ /~ hi lāviṣṭām, mā hi lāviṣṭām /~ 204 6, 1, 187| ntodāttaḥ /~mā hi lāviṣṭām, hi lāviṣṭām /~eko 'tra ādyudāttaḥ, 205 6, 1, 187| pakṣe udāttatvaṃ vaktavyam /~ hi karṣam, mā hi kārṣam /~ 206 6, 1, 187| vaktavyam /~mā hi karṣam, hi kārṣam /~aniṭaḥ iti kim ? 207 6, 1, 187| kārṣam /~aniṭaḥ iti kim ? hi lāvisam /~madhyodātta 208 6, 1, 190| bahuvrīhinirdeśo lopayaṇādeśārthaḥ /~ hi sma dadhāt /~dadhāty 209 6, 1, 218| upottamam udāttaṃ bhavati /~ hi cīkaratām, mā hi cīkaratām /~ 210 6, 1, 218| bhavati /~mā hi cīkaratām, hi cīkaratām /~na māṅyoge (* 211 6, 1, 218| upottamagrahaṇād dvyaco na bhavati, hi dadhat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 212 6, 2, 2 | nañkunipātānām iti vaktavyam /~iha bhūt, snatvākālakaḥ iti /~ 213 6, 2, 5 | saptamī vidhīyamānā bādhikā vijñāyi iti punar abhyanujñāyate /~ 214 6, 2, 36 | ācāryopasarjano yathā vijñāyeta /~iha bhūt, pāṇiniyadevadattau /~ 215 6, 2, 47 | nupasarge iti vaktavyam /~iha bhūt, sukhaprāptaḥ /~duḥkhaprāptaḥ /~ 216 6, 2, 80 | tatra+eva yathā syād, iha bhūd gardabhoccārī, kokilābhivyāhārī 217 6, 2, 81 | purvottarapadaniyamārthā iti kecit /~iha bhūt, vr̥kṣārohi, yuktādhyāyī 218 6, 2, 142| yathā syāt, dvandvaviśeṣaṇaṃ bhūt iti /~anudāttādau iti 219 6, 2, 148| iti kim ? kārakān niyamo bhūt /~sambhūto rāmāyaṇaḥ /~ 220 6, 2, 148| syat, dattaśrutāvadhāraṇaṃ bhūt /~akārakād api dattaśrutayor 221 6, 2, 148| iti kim ? anāaśiṣi niyamo bhūt /~devaiḥ khātā devakhātā /~ 222 6, 3, 23 | uttarapade yathā syāt, anyatra bhūt /~hotr̥dhanam /~pitr̥dhanam 223 6, 3, 33 | iti chandasi nipātyate /~ā gantāṃ pitarāmātarā ca /~ 224 6, 3, 34 | pradhānapūraṇīgrahaṇaṃ kartavyam /~iha bhūt, kalyāṇīpañcamīkaḥ 225 6, 3, 37 | taddhitavugrahaṇaṃ kartavyam /~iha bhūt, pākabhāryaḥ, bhekabhāryaḥ 226 6, 3, 47 | śatād iti vaktavyam /~iha bhūt, dviśatam /~dvisahasram /~ 227 6, 3, 97 | ītvamanavarṇād iti vaktavyam /~iha bhūt, prāpam, parāpam /~ 228 6, 3, 109| dhāśabdasya pratipattyarthaḥ /~iha bhūt, ṣaṭ dadhāti dhayati 229 6, 3, 121| apīlvādīnām iti vaktavyam /~iha bhūt, cāruvaham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 6, 4, 11 | anyeṣāṃ sañjñāśabdānāṃ dīrgho bhūt iti /~pitarau, pitaraḥ /~ 231 6, 4, 16 | gameriṅādeśasya+iti vaktavyam /~iha bhūt sañjigaṃsate vatso 232 6, 4, 37 | vayathā syāt, gatiḥ /~iha ca bhūt, śāntaḥ, śāntavān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 233 6, 4, 42 | kimartham anuvartyate ? iha bhūt, jijaniṣati /~sisaniṣati /~ 234 6, 4, 60 | aṇyadarthe iti kim ? akṣitamasi mekṣeṣṭhāḥ /~kṣitam iti 235 6, 4, 66 | ghu--sthā---jahāti- hali || 236 6, 4, 66 | ghusañjñākānām aṅgānāṃ, sthā jahāti ity 237 6, 4, 74 | yad uktaṃ tan na bhavati /~ bhavān kārṣīt /~mā bhavān 238 6, 4, 74 | bhavati /~mā bhavān kārṣīt /~ bhavān hārṣīt /~mā sma karot /~ 239 6, 4, 74 | kārṣīt /~mā bhavān hārṣīt /~ sma karot /~mā sma harat /~ 240 6, 4, 74 | hārṣīt /~mā sma karot /~ sma harat /~mā bhavānīhiṣṭa /~ 241 6, 4, 74 | sma karot /~mā sma harat /~ bhavānīhiṣṭa /~mā bhavānīkṣiṣṭa /~ 242 6, 4, 74 | harat /~mā bhavānīhiṣṭa /~ bhavānīkṣiṣṭa /~mā sma bhavānīhata /~ 243 6, 4, 74 | bhavānīhiṣṭa /~mā bhavānīkṣiṣṭa /~ sma bhavānīhata /~mā sma 244 6, 4, 74 | bhavānīkṣiṣṭa /~mā sma bhavānīhata /~ sma bhavānīkṣata //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 245 6, 4, 75 | māṅyoge 'pi bhavataḥ - vaḥ kṣetre parabījānyavāpsuḥ /~ 246 6, 4, 75 | kṣetre parabījānyavāpsuḥ /~ abhitthāḥ /~mā āvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 247 6, 4, 75 | parabījānyavāpsuḥ /~mā abhitthāḥ /~ āvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 248 6, 4, 82 | yathā syāt, aṅgaviśeṣaṇaṃ bhūt iti /~luluvatuḥ, luluvuḥ 249 6, 4, 89 | iti kim ? alaḥ antyasya bhūt /~gohaḥ iti vikr̥tagrahaṇaṃ 250 6, 4, 89 | tatra+eva yathā syāt /~iha bhūt, nijuguhatuḥ /~nijuguhuḥ /~ 251 6, 4, 106| dhinuhi yajñapatim /~tena bhaginaṃ kr̥ṇu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 252 6, 4, 145| ārambho niyamārthaḥ /~iha bhūt, ahnā nirvr̥ttam āhnikam /~ 253 6, 4, 149| ṅyām iti vaktavyam /~iha bhūt, matsyasya+idaṃ māṃsaṃ 254 6, 4, 149| āgastīyaḥ /~āgastī /~iha bhūt, sauryam caruṃ nirvapet /~ 255 6, 4, 153| yathā syāt, kuko nivr̥ttir bhūt iti /~anyathā hi saṃniyogaśiṣṭānām 256 6, 4, 153| yathā syād, yakāramātrasya bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 257 6, 4, 156| atra pūrvasya yaṇāderlopo bhūt /~pūrvagrahaṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 258 7, 1, 5 | jhakāraviśeṣaṇaṃ kim ? iha bhūt, adya śvo vijaniṣyamāṇāḥ 259 7, 1, 7 | lugvikaraṇasya grahaṇaṃ kim ? iha bhūt, vinte, vindāte, vindate 260 7, 1, 25 | atra pūrvasavarnadīrgho bhūt /~iha tu katarat paśya 261 7, 1, 25 | katarat iti sambuddher lopo bhūt /~apr̥ktaścedamo doṣo 262 7, 1, 55 | ṣaḍbhyo luk (*7,1.22) iti lug bhūt /~bahuvacananirdeśād 263 7, 1, 70 | añcater eva dhātor anyasya bhūt /~ukhāsrat /~parṇadhvat /~ 264 7, 1, 73 | prayojanam, he trapo ity atra num bhūt, iti, na ṅisambuddhyoḥ (* 265 7, 1, 73 | cūrṇam /~iko 'ci vyañjane bhūdastu lopaḥ svaraḥ katham /~ 266 7, 2, 2 | nyamīlīt /~lrāntasya iti kim ? bhavān aṭīt /~mā bhavānaśīt /~ 267 7, 2, 2 | iti kim ? mā bhavān aṭīt /~ bhavānaśīt /~antagrahaṇaṃ 268 7, 2, 7 | syāt /~halāder iti kim ? ma bhavānaśīt /~mā bhavānaṭīt /~ 269 7, 2, 7 | iti kim ? ma bhavānaśīt /~ bhavānaṭīt /~laghoḥ iti 270 7, 2, 10 | ñiṣvidā ity asya grahaṇaṃ bhūt iti /~udātta eva ayam /~ 271 7, 2, 10 | laviṣyati, paciṣyati /~iha ca bhūt, kartā kaṭān, kartum 272 7, 2, 11 | kr̥te raparatve cana syāt /~ bhūd evam /~iṭ sani (* 273 7, 2, 26 | tadāvartitam ity adhyayane bhūt iti kecit /~apare tu 274 7, 2, 33 | viṣaye, somaś ced bhavati /~ naḥ somo hvaritaḥ /~vihvaritastvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 275 7, 2, 74 | aśiśiṣate /~ṅakāragrahaṇaṃ pūño bhūt /~pupūṣati ity eva 276 7, 2, 92 | yuvakām, āvakām iti sākackasya bhūt /~tva-māv ekavacane (* 277 7, 2, 92 | maparyantasya iti kim ? sarvasya bhūt /~tathā ca sati tvamayor 278 7, 2, 92 | avadhidyotanārthaṃ tat /~mānte bhūt /~kadā ? yadā ṇyantayoḥ 279 7, 2, 97 | maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /~ 280 7, 2, 98 | yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ /~ 281 7, 2, 99 | 6,1.137) ity eṣa svaro bhūt /~catasr̥ṇām ity atra 282 7, 3, 3 | viṣaya praklr̥ptyartham /~iha bhūt, dādhyaśviḥ, mādhvaśviḥ 283 7, 3, 27 | taparakaraṇaṃ kim ? iha bhūt, ardhakhāryāṃ bhavā 284 7, 3, 34 | na+udātta-upadeśasya ma-antasya anācameḥ || PS_7, 285 7, 3, 34 | ity atra yathā syāt, iha bhūt, yāmakaḥ, rāmakaḥ iti /~ 286 7, 3, 38 | ṇyantasya siddhatvāt ? vāteḥ puk bhūt ity evam artham /~pai 287 7, 3, 44 | pūrvasya iti kim ? parasya bhūt, paṭukā /~mr̥dukā /~ 288 7, 3, 44 | yakpūrvāyāḥ (*7,3.43) iti vikalpo bhūt iti /~dīkṣiṇātyikā /~ 289 7, 3, 54 | haḥ iti kim ? alo 'ntyasya bhūt /~hanteḥ iti kim ? 290 7, 3, 66 | syāt, anyopasargapūrvasya bhūt iti /~avivākyamahaḥ 291 7, 3, 72 | kakāravataḥ upādānaṃ kim ? iha bhūt, utsau /~utsāḥ /~vatsau /~ 292 7, 3, 75 | āṅpūrvasya grahaṇam /~iha bhūt, vamati /~vicamati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 293 7, 3, 77 | iṣer udito grahaṇam /~iha bhūt, iṣyati, iṣṇāti iti /~ 294 7, 4, 1 | kr̥te dvirvacanam /~iha tu bhavānaṭiṭat iti nityatvād 295 7, 4, 37 | bhavati /~aśvāyanto maghavan /~ tvā vr̥kā aghāyavo vidan /~ 296 7, 4, 40 | dyati-syati--sthām it ti kiti || PS_7, 297 7, 4, 40 | JKv_7,4.40:~ dyati syāti sthā ity eteṣām aṅgānām 298 7, 4, 40 | avasitaḥ /~avasitavān /~ - mitaḥ /~mitavān /~sthā - 299 7, 4, 54 | sani --ghu-rabha-labha-śaka-pata- 300 7, 4, 54 | pratyaye sakārādau parataḥ ghu rabha labha śaka pata 301 7, 4, 54 | mitsati /~pramitsati /~ iti gāmādāgrahaṇeṣu aviśeṣaḥ /~ 302 7, 4, 72 | vikaraṇanirdeśaḥ aśnāter bhūt iti /~āśa, āśatuḥ, 303 7, 4, 88 | parasya iti kim ? abhyāsasya bhūt /~ataḥ iti kim ? alo ' 304 7, 4, 88 | ataḥ iti kim ? alo 'ntyasya bhūt /~uditi taparakaraṇaṃ 305 7, 4, 93 | paragrahaṇaṃ kim ? caṅi eva kevale bhūt, acakamata /~anaglope 306 8, 1, 8 | antasya madhyamasya ca bhūt, śobhanaḥ khalvasi 307 8, 1, 19 | nighātayuṣmadasmadādeśā vaktavyāḥ /~iha bhūvan, ayaṃ daṇḍo hara 308 8, 1, 20 | śrūyamāṇavibhaktyartham /~iha bhūt, ayaṃ yuṣmatputraḥ 309 8, 1, 23 | yuṣmadasmadoḥ yathāsaṅkhyam tvā ity etau ādeśau bhavataḥ /~ 310 8, 1, 23 | grāmastvā paśyati /~grāmo paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 311 8, 1, 25 | grāmastvā paśyati /~grāmo paśyati /~paśyārthair yuktayukte ' 312 8, 1, 26 | chātrāstvāṃ paśyanti /~grām chātrā paśyanti, grāme chātrā māṃ 313 8, 1, 26 | ananvādeś iti vaktavyam /~iha bhūt, atho grāme kambalaste 314 8, 1, 44 | kriyāgrahaṇaṃ kim ? sādhanapraśne bhūt, kiṃ devadattaḥ odanaṃ 315 8, 1, 46 | eva yathā syāt, anyatra bhūt iti , ehi manyase odanaṃ 316 8, 1, 57 | upasargagrahaṇaṃ draṣṭavyam /~iha bhūt, śuklīkaroti cana /~ 317 8, 1, 59 | prathamāgrahaṇam dvitīyādeḥ tiṅantasya bhūt iti /~cavāyogo hi dvisamuccaye 318 8, 1, 69 | vaktavyam /~kartuḥ kutsane bhūt, pacati pūtir devadattaḥ /~ 319 8, 1, 73 | sāmānyavacanam iti kim ? paryāyeṣu bhūt, adhnye, devi, sarasvati, 320 8, 2, 15 | caruragnivāniva /~ā revānetu viśat /~ [#913]~ rayermatau 321 8, 2, 29 | ṅakāreṇa pratyāhāraḥ /~iha bhūt, kaṣṭhaśakṣthātā iti /~ 322 8, 2, 42 | pūrvasya iti kim ? parasya bhūt, bhinnavadbhyām /~bhinnavadbhiḥ /~ 323 8, 2, 62 | pratyaye kutvaṃ yathā syāt /~ no asrāk /~mā no adrāk /~ 324 8, 2, 62 | yathā syāt /~mā no asrāk /~ no adrāk /~sr̥jidr̥śibhyāṃ 325 8, 2, 76 | bhavān /~abhyāsekārasya bhūt /~ikaḥ iti kim ? atra+ 326 8, 2, 76 | pratyudāharaṇe bhaśabdākārasya bhūt /~dhātoḥ ity eva, agniḥ /~ 327 8, 2, 80 | dāt iti kim ? alo 'ntyasya bhūt, amuyā /~amuyoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 328 8, 2, 86 | iti kim ? vakārāt parasya bhūt /~anr̥taḥ iti kim ? 329 8, 2, 88 | pañcākṣaram iti svadhyāyakāle bhūt /~ye yajāmahe ity atra+ 330 8, 2, 89 | syāt, vyañjanānte antyasya bhūt iti /~yajñakarmaṇi 331 8, 2, 107| padāntagrahaṇaṃ tu kartavyam /~iha bhūt, bhadraṃ karoṣi gauḥ 332 8, 3, 17 | aśi hali yathā syāt, iha bhūt, vr̥kṣaṃ vr̥ścati iti 333 8, 3, 17 | vr̥kṣav karoti ity atra bhūt ity aśgrahaṇam /~roḥ 334 8, 3, 22 | syāt, laghuprayatnataro bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 335 8, 3, 28 | iti tad vijñāyate /~iha bhūt, purā krūrasya visr̥po 336 8, 3, 38 | padādāvityanavyayasya+iti vaktavyam /~iha bhūt, prātaḥ kalpam, punaḥ 337 8, 3, 38 | payaskāmyati /~yaśaskāmyati /~iha ma bhūt, gīḥ kāmyati /~dhūḥ 338 8, 3, 43 | bravīti kasmāccatuskapāle /~ṣatvaṃ vibhāṣayā bhūnnanu 339 8, 3, 56 | rūpaṃ tatra yathā syāt, iha bhūt jalāsāham /~turāsāham /~ 340 8, 3, 56 | saḥ iti kim ? ākārasya bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 341 8, 3, 59 | kartr̥ṣu /~hartr̥ṣu /~indro vakṣat, sa devān yakṣat 342 8, 3, 61 | abhyāsād yathā syāt, anyasya bhūt /~sisikṣati /~susūṣati /~ 343 8, 3, 61 | iti kim ? anyatra niyamo bhūt, siṣeca /~ko vinate ' 344 8, 3, 61 | nurodhaḥ ? avinate niyamo bhūt, suṣupsati /~tiṣṭhāsati /~ 345 8, 3, 61 | nurodhaḥ ? ṣaśabdamātre niyamo bhūt, suṣupiṣa indram /~ 346 8, 3, 61 | prāptis tasyā niyamo bhūt, pratīṣiṣati /~adhīṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 347 8, 3, 85 | samāse ity eva, vākye bhūt /~mātuḥ svasā ity eva 348 8, 3, 114| abhyāsādyā prāptiḥ tasyā bhūt iti /~tathā ca+eva+ 349 8, 4, 6 | dvyakṣaratryakṣarebhya iti vaktavyam /~iha bhūt, devadāruvanam /~bhadradāruvanam /~ 350 8, 4, 16 | gada-nada-pata-pada-ghu--syati-hanti-yāti-vāti-drāti- 351 8, 4, 17 | gada nada pata pada ghu syāti hanti yāti vāti drāti 352 8, 4, 17 | praṇimayate /~pariṇimayate /~ iti maṅmeṅor grahaṇam iṣyate /~ 353 8, 4, 18 | pranipekṣyati iti /~iha ca bhūt, praṇiveṣṭā /~praṇivekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 354 8, 4, 20 | ṇakārādeśo yathā syāt /~iha bhūt, paryaniti iti /~tair 355 8, 4, 26 | yathā syāt, anavagr̥hyamāṇāt bhūt /~apadānte ca avagraho 356 8, 4, 38 | taddhita iti vaktavyam /~iha bhūt, ārdragomayeṇa /~śuṣkagomayeṇa /~ 357 8, 4, 68 | tathābhūtasya eva prayogo bhūt iti saṃvr̥tapratyāpattir


IntraText® (V89) Copyright 1996-2007 EuloTech SRL