Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhath 1 dhati 1 dhato 4 dhatoh 356 dhatonumah 1 dhator 82 dhatos 6 | Frequency [« »] 372 hi 372 pi 357 ma 356 dhatoh 344 artham 343 syat 315 adeso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhatoh |
Ps, chap., par.
1 1, 1, 45 | prāg eva-ādeśeṣu kr̥teṣu dhātoḥ (*3,1.91) iti tavya-ādayo 2 1, 2, 5 | iti vartate /~asaṃyogāntād dhātoḥ paro liṭ pratyayaḥ apit 3 1, 2, 9 | ktvā iti nivr̥tam /~igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /~ 4 1, 2, 12 | 1,2.12:~ r̥-varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu 5 1, 2, 13 | ātmanepadeṣu iti vartate /~gamer-dhātoḥ paru liṅ-sicau ātmanepadeṣu 6 1, 2, 14 | START JKv_1,2.14:~ hanter dhātoḥ paraḥ sic kid bhavati /~ 7 1, 2, 16 | ātmanepadeṣu iti vartate /~yamer dhātoḥ upayamane vartamānāt paraḥ 8 1, 2, 17 | iti vartate /~tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca i-kāraś 9 1, 2, 20 | START JKv_1,2.20:~ mr̥ṣer dhātoḥ titikṣāyām arthe niṣṭhā 10 1, 2, 21 | iti vartate /~udupadhād dhātoḥ paro bhāve ādikarmaṇi ca 11 1, 2, 23 | nivr̥ttam /~nikāra-upadhād dhātoḥ thakārāntāt phakarāntāc 12 1, 3, 1 | smar̥tāḥ //~dhātupradeśāḥ - dhātoḥ (*3,1.91) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 1, 3, 11 | pāṇinīyāḥ /~pratyayaḥ (*3,1.1) /~dhātoḥ (*3,1.91) /~ñy-āp-prātipadikāt (* 14 1, 3, 16 | anyonyaḥ ity evam upapadād dhātoḥ karma-vyatihāre ātmanepadaṃ 15 1, 3, 63 | pratyayaḥ /~ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya ātmanepadaṃ 16 1, 4, 80 | te prāg dhātoḥ || PS_1,4.80 ||~ _____START 17 1, 4, 80 | te gatyupasarga-sañjñakā dhātoḥ prāk prayoktavyāḥ /~tathā 18 2, 3, 14 | sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī 19 2, 3, 63 | START JKv_2,3.63:~ yajer dhātoḥ karaṇe kārake chandasi bahulaṃ 20 2, 4, 42 | START JKv_2,4.42:~ hanter dhātoḥ vadha ity ayam ādeśo bhavati 21 2, 4, 56 | START JKv_2,4.56:~ ajer dhātoḥ vī ity ayam ādeśo bhavaty 22 3, 1, 7 | dhātoḥ karmaṇaḥ samāna-kartr̥kād 23 3, 1, 7 | vāvacanād vākyam api bhavati /~dhātoḥ iti vidhānād atra sanaḥ 24 3, 1, 22 | jājvalyate /~dedīpyate /~dhātoḥ iti kim ? sopasargād utpattir 25 3, 1, 23 | JKv_3,1.23:~ gativacanād dhatoḥ kauṭilye gamyamāne nityaṃ 26 3, 1, 26 | hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /~kaṭaṃ 27 3, 1, 30 | START JKv_3,1.30:~ kamer dhātoḥ ṇiṅ pratyayo bhavati /~ṇakāro 28 3, 1, 34 | START JKv_3,1.34:~ dhātoḥ sip pratyayo bhavati bahulaṃ 29 3, 1, 43 | START JKv_3,1.43:~ dhātoḥ cliḥ pratyayo bhavati luḍi 30 3, 1, 46 | START JKv_3,1.46:~ śliṣeḥ dhātoḥ āliṅgana-kriyāvacanāt parasya 31 3, 1, 47 | prāptaḥ pratiṣidhyate /~dr̥śeḥ dhātoḥ parasya cleḥ kṣa-ādeśo na 32 3, 1, 57 | START JKv_3,1.57:~ irito dhātoḥ parasya cleḥ aṅ-ādeśo vā 33 3, 1, 60 | 1.60:~ pada gatau, asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati 34 3, 1, 62 | START JKv_3,1.62:~ ajantād dhātoḥ parasya cleḥ karmakrtari 35 3, 1, 66 | START JKv_3,1.66:~ dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati 36 3, 1, 67 | vācini sārvadhātuke parato dhatoḥ yak pratyayo bhavati /~āsyate 37 3, 1, 68 | vācini sārvadhātuke parato dhātoḥ śap pratyayao bhavati /~ 38 3, 1, 91 | dhātoḥ || PS_3,1.91 ||~ _____START 39 3, 1, 91 | START JKv_3,1.91:~ dhātoḥ ity ayam adhikāro veditavayḥ /~ 40 3, 1, 91 | yadita ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /~ 41 3, 1, 91 | dhātu-grahaṇaṃ kartavyam /~dhātoḥ ity evaṃ vihitasya yathā 42 3, 1, 96 | START JKv_3,1.96:~ dhātoḥ (*3,1.91) iti vartate /~ 43 3, 1, 96 | 3,1.91) iti vartate /~dhātoḥ tavyat, tavya, anīyar ity 44 3, 1, 97 | START JKv_3,1.97:~ ajantād dhātoḥ yat pratyayo bhavati /~takāro 45 3, 1, 98 | JKv_3,1.98:~ pavarga-antād dhātoḥ akāropadhāt yat prayayo 46 3, 1, 102| START JKv_3,1.102:~ vaher dhātoḥ karaṇe yat pratyayo nipātyate /~ 47 3, 1, 106| anupasarge iti vartate /~vader dhātoḥ subantoḥ upapade anupasarge 48 3, 1, 107| ity anuvartate /~bhavater dhātoḥ subante upapade 'nupasarge 49 3, 1, 108| vartate, bhāve iti ca /~hanter dhātoḥ subanta upapade 'nupasarge 50 3, 1, 110| 110:~ r̥kāra-upadhāc ca dhātoḥ kyap pratyayo bhavati kl̥pi- 51 3, 1, 111| START JKv_3,1.111:~ khaner dhātoḥ kyap pratyayo bhavati, īkāraś 52 3, 1, 112| START JKv_3,1.112:~ bhr̥ño dhatoḥ asañjñāyāṃ viṣaye kyap prayayo 53 3, 1, 113| START JKv_3,1.113:~ mr̥jer dhātoḥ vibhāṣā kyap pratyayo bhavati /~ 54 3, 1, 119| bāhyāyāṃ pakṣye carthe graher dhātoḥ kyap pratyayo bhavati /~ 55 3, 1, 122| tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo 56 3, 1, 125| āvaśyakam /~uvarṇa-antād dhātoḥ ṇyat prayayo bhavati āvaśyake 57 3, 1, 133| START JKv_3,1.133:~ dhātoḥ iti vartate /~sarvadhātubhyo 58 3, 1, 143| 3,1.143:~ vibhāṣā graheḥ dhātoḥ ṇa-pratyayo bhavati /~acaḥ 59 3, 1, 144| START JKv_3,1.144:~ graher dhātoḥ ka-pratyayo bhavati gehe 60 3, 1, 145| START JKv_3,1.145:~ dhātoḥ ṣvun pratyayo bhavati śilpini 61 3, 2, 1 | sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati /~nirvartyaṃ 62 3, 2, 6 | ārambhaḥ /~dadāteḥ jānāteś ca dhātoḥ preṇopasr̥ṣṭāt karmaṇy-upapade 63 3, 2, 7 | saṃpūrvāt khyā ity etasmād dhātoḥ karmaṇy-upapade kapratyayo 64 3, 2, 8 | vartate /~gāyateḥ pibateś ca dhātoḥ karmaṇy-upapade 'nupasarge 65 3, 2, 12 | 12:~ arha pūjāyām, asmād dhātoḥ karmaṇy-upapade acpratyayao 66 3, 2, 14 | śami dhātoḥ sañjñāyām || PS_3,2.14 ||~ _____ 67 3, 2, 14 | dhātu-grahaṇaṃ kiṃ yāvatā dhātoḥ iti vartata eva ? śami-sañjñāyām 68 3, 2, 17 | ity eteṣu upapadeṣu careḥ dhatoḥ ṭapratyayo bhavati /~bhikṣācaraḥ /~ 69 3, 2, 18 | ity eteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati /~puraḥ 70 3, 2, 19 | kartr̥-vāciny-upapade sarter dhātoḥ ṭapratyayaḥ bhavati /~pūrvaḥ 71 3, 2, 20 | karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo bhavati hetau 72 3, 2, 21 | ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo bhavati /~ahetvādy- 73 3, 2, 25 | karmaṇor upapadayoḥ harater dhātoḥ paśau kartari in pratyayo 74 3, 2, 32 | karamṇor upapadayoḥ liher dhātoḥ khaś pratyayo bhavati /~ 75 3, 2, 35 | karmaṇor upapadayoḥ tuder dhātoḥ khaś pratyayo bhavati /~ 76 3, 2, 38 | karamṇoḥ upapadayoḥ vadeḥ dhātoḥ khac pratyayo bhavati /~ 77 3, 2, 40 | vākśabde karmaṇi upapade yameḥ dhātoḥ khac prayayo bhavati vrate 78 3, 2, 42 | karmasu upapadeṣu kaṣeḥ dhātoḥ khac pratyayo bhavati /~ 79 3, 2, 45 | subante upapade bhavater dhātoḥ karaṇe bhāve ca-arthe khac 80 3, 2, 47 | START JKv_3,2.47:~ gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye 81 3, 2, 49 | āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo 82 3, 2, 49 | upapade sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya 83 3, 2, 50 | 2.50:~ apapūrvāt hanteḥ dhātoḥ kleśa-tamasoḥ karmaṇor upapadayoḥ 84 3, 2, 53 | amanuṣyakartr̥ke vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak pratyayo 85 3, 2, 55 | karmaṇoḥ upapadayoḥ hanteḥ dhatoḥ ṭak pratyayo bhavati,~ [# 86 3, 2, 56 | artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo 87 3, 2, 57 | cvyartheṣu acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, 88 3, 2, 59 | r̥tu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate /~ 89 3, 2, 62 | supi iti vartate /~bhajer dhātoḥ subanta upapade upasarge ' 90 3, 2, 63 | chandasi viṣaye saher dhātoḥ subante upapade ṇvi-pratyayo 91 3, 2, 64 | START JKv_3,2.64:~ vaher dhātoḥ chandasi viṣaye subanta 92 3, 2, 65 | upapadeṣu chandasi viṣaye vaher dhātoḥ ṇyuṭ pratyayo bhavati /~ 93 3, 2, 66 | upapade chandasi viṣaye vaher dhātoḥ ñyuṭ pratyayo bhavati, anantaḥ- 94 3, 2, 69 | kravya-śabda upapade ader dhātoḥ viṭ pratyayo bhavati /~kravyamatti 95 3, 2, 70 | START JKv_3,2.70:~ duher dhātoḥ supy upapade kap pratyayo 96 3, 2, 71 | kartr̥-vācini upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo 97 3, 2, 71 | karaṇe vā upapade śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś 98 3, 2, 72 | 2.72:~ ave upapade yajeḥ dhātoḥ ṇvin pratyayo bhavati mantre 99 3, 2, 77 | vartate /~sthā ity etasmād dhātoḥ supi upapade kapratyayo 100 3, 2, 77 | arthaṃ punar vacanam /~śami dhātoḥ sañjñāyām (*3,2.14) acaṃ 101 3, 2, 78 | upapade tācchīlye gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati /~ 102 3, 2, 79 | kartr̥-vācini upamāne upapade dhātoḥ ṇini-pratyayo bhavati /~ 103 3, 2, 80 | gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /~ 104 3, 2, 81 | 81:~ ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati /~ 105 3, 2, 85 | anuvartate, na khaś /~yajater dhātoḥ karaṇe upapade ṇinipratyayo 106 3, 2, 86 | karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo bhavati bhūte 107 3, 2, 87 | karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte /~ 108 3, 2, 89 | karmasu upapadeṣu karoter dhātoḥ kvip pratyayo bhavati /~ 109 3, 2, 90 | karmaṇi upapade sunoter dhātoḥ kvip pratyayo bhavati /~ 110 3, 2, 91 | karmaṇy upapade cinoter dhātoḥ kvip pratyayo bhavati /~ 111 3, 2, 93 | upapade vi-pūrvat krīṇāter dhātoḥ iniḥ pratyayo bhavati /~ 112 3, 2, 94 | karmaṇi ity eva /~dr̥śeḥ dhātoḥ karmaṇi upapade kvanip pratyayo 113 3, 2, 97 | saptamyanta upapade janer dhatoḥ ḍaḥ pratyayo bhavati /~upasare 114 3, 2, 105| ity eva /~chandasi viṣaye dhātoḥ liṭ pratyayo bhavati /~ahaṃ 115 3, 2, 110| būte 'rthe vartamānād dhātoḥ luṅ pratyayo bhavati /~akārṣīt /~ 116 3, 2, 117| parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ /~ 117 3, 2, 119| bhūtānadyatane 'rthe vartamānād dhātoḥ sme upapade laṭ pratyayao 118 3, 2, 123| vartamāne 'rthe vartamanād dhātoḥ laṭ pratyayo bhavati /~pacati /~ 119 3, 2, 126| hetau ca arthe vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau 120 3, 2, 128| 3,2.128:~ pūṅo yajeś ca dhātoḥ śānan pratyayo bhavati /~ 121 3, 2, 129| sāmarthyam /~tācchīlyādiṣu dhātoḥ cānaś pratyayo bhavati /~ 122 3, 2, 131| amitre kartari dviṣer dhātoḥ śatr̥-pratyayo bhavati /~ 123 3, 2, 132| bhiṣave vartamānāt sunoter dhātoḥ śatr̥-pratyayo bhavati /~ 124 3, 2, 133| praśaṃsā stutiḥ /~arhater dhātoḥ praśaṃsāyāṃ śatr̥-pratyayo 125 3, 2, 137| START JKv_3,2.137:~ ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu 126 3, 2, 138| START JKv_3,2.138:~ bhavater dhatoḥ chandasi viṣaye tacchīlādiṣu 127 3, 2, 144| 144:~ laṣa kāntau, asmād dhātoḥ apa upapade, cakārād vau 128 3, 2, 152| JKv_3,2.152:~ yakārāntāt dhatoḥ yuc pratyayo na bhavati /~ 129 3, 2, 170| grahaṇam /~kya-pratyayāntād dhātoḥ chandasi viṣaye tacchīlādiṣu 130 3, 2, 174| 174:~ ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartr̥ṣu kru- 131 3, 2, 179| START JKv_3,2.179:~ bhavater dhātoḥ sañjñāyām antare ca gamyamāne 132 3, 2, 180| ity evaṃ pūrvād bhavater dhātoḥ ḍu-pratayo bhavati, na cet 133 3, 2, 183| sāmānyena grahaṇam /~asmād dhātoḥ karaṇe kārake ṣṭran pratyayo 134 3, 2, 185| sāmānyena grahaṇam /~pavater dhatoḥ karaṇe kārake itra-pratyayo 135 3, 2, 187| id yasya asau ñīt /~ñīto dhātoḥ vartamane 'rthe kta-pratyayo 136 3, 3, 5 | vibhāṣā bhaviṣyati kāle dhātoḥ laṭ pratyayo bhavati /~kadā 137 3, 3, 6 | lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~ 138 3, 3, 7 | gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~ 139 3, 3, 8 | arthaḥ /~tatra vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā 140 3, 3, 12 | cakāraḥ sanniyoga-arthaḥ /~dhātoḥ aṇ pratyayo bhavati bhaviṣyati 141 3, 3, 13 | ca upapade kriyārthāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /~ 142 3, 3, 15 | bhaviṣyadanadyatane 'rthe vartamānād dhatoḥ luṭ pratyayo bhavati /~lr̥ṭo ' 143 3, 3, 17 | START JKv_3,3.17:~ sarteḥ dhātoḥ sthire kartari ghañ pratayo 144 3, 3, 18 | JKv_3,3.18:~ bhāve vācye dhātoḥ ghañ pratyayo bhavati /~ 145 3, 3, 19 | kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /~prāsyanti 146 3, 3, 21 | START JKv_3,3.21:~ iṅo dhātoḥ ghañ pratyayo bhavati /~ 147 3, 3, 26 | etayor upapadayoḥ nayater dhātoḥ ghañ pratyayo bhavati /~ 148 3, 3, 29 | upapadayoḥ gr̥̄ ity etasmād dhātoḥ ghañ pratyayo bhavati /~ 149 3, 3, 32 | str̥ñ ācchādane, asmād dhātoḥ pra-śabde upapade ghañ pratyayo 150 3, 3, 33 | str̥̄ñ ācchādane, asmād dhātoḥ vi-śabde upapade ghañ patyayo 151 3, 3, 35 | 35:~ udi upapade graher dhātoḥ ghañ pratyayo bhavati /~ 152 3, 3, 36 | eva /~sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś 153 3, 3, 37 | yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /~ 154 3, 3, 38 | pari-śabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye 155 3, 3, 39 | etayoḥ upapadayoḥ śeter dhātoḥ ghañ bhavati paryāye gamyamāne /~ 156 3, 3, 40 | hastādāne gamyamāne cinoter dhātoḥ ghañ pratyayo bhavati, na 157 3, 3, 42 | gr̥hyate /~saṅghe vācye cinoter dhātoḥ ghañ pratyayo bhavati ādeś 158 3, 3, 43 | karma-vyatihāre gamyamāne dhātoḥ ṇac patyayo bhavati strīliṅge 159 3, 3, 44 | sambandhaḥ /~abhividhau gamyamāne dhātoḥ bhave inuṇ bhavati /~sāṅkūṭinam /~ 160 3, 3, 45 | etayoḥ uapadayoḥ graher dhātoḥ ghañ pratyayo bhavati ākrośe 161 3, 3, 48 | upapade vr̥ ity etasmād dhātoḥ dhānya-viśeṣe 'bhidheye 162 3, 3, 51 | vartate /~ave upapade graheḥ dhātoḥ ghañ pratyayo bhavati vibhāṣā 163 3, 3, 52 | pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, 164 3, 3, 53 | pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, 165 3, 3, 54 | praśabde upapade vr̥ṇoteḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati, 166 3, 3, 55 | pariśabde upapade bhavateḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati 167 3, 3, 56 | 3.113) iti /~i-varṇāntād dhātoḥ bhāve, akartari ca kārake 168 3, 3, 59 | upasarge upapade ader dhātoḥ ap prayayo bhavati /~praghasaḥ /~ 169 3, 3, 60 | ni-śabde upapade adeḥ dhātoḥ ṇa-pratyayo bhavati, cakārād 170 3, 3, 65 | anupasarge iti vartate /~kvaṇateḥ dhātoḥ nipūrvād anupasargāc ca 171 3, 3, 67 | START JKv_3,3.67:~ madeḥ dhātoḥ anupasargāt ap pratyayo 172 3, 3, 69 | samudor upapadayoḥ ajaer dhātoḥ paśu-viṣaye dhātv-arthe 173 3, 3, 71 | START JKv_3,3.71:~sarteḥ dhātoḥ prajane viṣaye ap pratyayo 174 3, 3, 72 | eteṣu upapadeṣu hvayateḥ dhātoḥ samprasāraṇam ap pratyayaḥ 175 3, 3, 73 | 73:~ āṅi upapade hvayater dhātoḥ samprasāraṇam ap pratyayaś 176 3, 3, 74 | 74:~ āṅ pūrvasya hvayater dhātoḥ samprasāraṇam, ap-pratyayo, 177 3, 3, 76 | nupasargasya iti vartate /~hanter dhātoḥ anupasarge bhāve ap pratyayo 178 3, 3, 82 | ity eteṣu upapadeṣu hanteḥ dhātoḥ karaṇe kārake ap pratyayo 179 3, 3, 84 | pari-śabde upapade anter dhātoḥ ap pratyayo bahvati karaṇe 180 3, 3, 86 | samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭi- 181 3, 3, 88 | ḍu it yasya tasmād ḍvito dhātoḥ ktriḥ pratyayo bhavati /~ 182 3, 3, 89 | ṭu it yasya, tasmāt ṭvito dhātoḥ athuc pratyayo bhavati bhāvādau /~ 183 3, 3, 91 | START JKv_3,3.91:~ svaper dhātoḥ nan pratyayo bhavati /~nakaraḥ 184 3, 3, 94 | vartate /~strīliṅge bhāvādau dhātoḥ ktin pratyayo bhavati /~ 185 3, 3, 100| START JKv_3,3.100:~ karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati /~ 186 3, 3, 101| START JKv_3,3.101:~ iṣeḥ dhātoḥ śaḥ pratyayo yagabhāvaś 187 3, 3, 108| rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati /~ 188 3, 3, 109| 3.109:~ sañjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati /~ 189 3, 3, 110| paripraśne ākhyāne ca gamyamāne dhatoḥ iñ pratyayo bhavati, cakārāt 190 3, 3, 111| utpattiḥ janma /~eteṣv artheṣu dhātoḥ ṇvuc pratyayo bhavati /~ 191 3, 3, 112| ākrośe gamyamāne nañi upapade dhātoḥ aniḥ pratyayo bhavati /~ 192 3, 3, 114| napuṃsaka-liṅge bhāve dhatoḥ ktaḥ pratyayo bhavati /~ 193 3, 3, 115| napuṃsaka-liṅge bhāve dhātoḥ lyuṭ pratyayo bhavati /~ 194 3, 3, 116| tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ 195 3, 3, 117| karaṇe 'dhikaraṇe ca kārake dhātoḥ lyuṭ pratyayo bhavati /~ 196 3, 3, 118| adhikaranayor abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena 197 3, 3, 120| upapade tarateḥ str̥ṇāteś ca dhātoḥ karana-adhikaraṇayoḥ sañjñāyām 198 3, 3, 121| sarvam anuvartate /~halantād dhātoḥ karaṇa-adhikaraṇayoḥ ghañ 199 3, 3, 125| START JKv_3,3.125:~ khanateḥ dhātoḥ karaṇa-adhikaraṇayoḥ ghaḥ 200 3, 3, 126| kr̥cchrākr̥cchra-artheṣu dhatoḥ khal pratyayo bhavati /~ 201 3, 3, 127| 127:~ bhavateḥ karoteś ca dhātoḥ yathāsaṅkhyaṃ kartari karmaṇi 202 3, 3, 131| bhaviṣyati ca vartamānād dhātoḥ vartamānavat pratyayā vā 203 3, 3, 132| kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ vā bhūtavat pratyayā bhavanti, 204 3, 3, 133| upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /~ 205 3, 3, 142| gamyamānāyām api-jātvoḥ upapadayoḥ dhātoḥ laṭ pratyayo bhavati /~vartamane 206 3, 3, 143| upapade garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, cakārāl 207 3, 3, 144| upapade garhāyāṃ gamyamānāyāṃ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~ 208 3, 3, 145| upapade anavaklr̥pty-amarṣayoḥ dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~ 209 3, 3, 146| upapadeṣu anavaklr̥pty-amarṣayoḥ dhātoḥ lr̥ṭ pratyayo bhavati /~ 210 3, 3, 147| anavaklr̥pty-amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo ' 211 3, 3, 148| anavaklr̥pty-amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /~lr̥ṭo ' 212 3, 3, 149| yatra ity etayoḥ upapadayor dhatoḥ liṅ pratyayo bhavati garhāyāṃ 213 3, 3, 150| upapadayoḥ citrīkaraṇe gamyamāne dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 214 3, 3, 151| uapapade citrīkaraṇe gamyamāne dhātoḥ lr̥ṭ pratyayo bhavati, yadi- 215 3, 3, 152| api ity etayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 216 3, 3, 154| sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 217 3, 3, 156| hetumati cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 218 3, 3, 157| icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅ-loṭau pratyayau bhavataḥ /~ 219 3, 3, 158| samāna-kartr̥keṣu upapadeṣu dhātoḥ tumun pratyayo bhavati /~ 220 3, 3, 159| samānakartr̥keṣu dhātuṣu upapadeṣu dhātoḥ liṅ pratyayo bhavati /~bhuñjīya 221 3, 3, 161| yācñā /~vidhyādiṣv artheṣu dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām 222 3, 3, 162| 162:~ loṭ pratyayo bhavati dhātoḥ vidhyādiṣu artheṣu /~yogavibhāga 223 3, 3, 163| prāpta-kālatā /~eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ pratyayāḥ 224 3, 3, 164| mauhūrtike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati, cakārād 225 3, 3, 165| mauhūrtike 'rthe vartamānād dhātoḥ loṭ pratyayo bhavati /~liṅ- 226 3, 3, 166| upapade 'dhīṣṭe gamyamāne dhātoḥ loṭ pratyayo bhavati /~liṅo ' 227 3, 3, 167| 167:~ kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati /~ 228 3, 3, 168| yacchabde upapade kālādiṣu dhātoḥ liṅ pratyayo bhavati /~tumuno ' 229 3, 3, 169| kartari vācye gamyamāne vā dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, 230 3, 3, 170| ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ pratyayo bhavati /~ 231 3, 3, 173| aśīrviśiṣṭe 'rthe vartamānād dhātoḥ liṅ-loṭau pratyayau bhavataḥ /~ 232 3, 3, 174| āśiṣi ity eva /~āśiṣi viṣaye dhātoḥ ktic-ktau pratyayau bhavataḥ, 233 3, 3, 175| JKv_3,3.175:~ māṅi upapade dhātoḥ luṅ pratyayo bhavati /~sarvalakārāṇām 234 3, 3, 176| śabda-uttare māṅi upapade dhātoḥ laṅ pratyayo bhavati, cakārāl 235 3, 4, 2 | samabhihāra-viśiṣṭa-kriyāvacanād dhātoḥ loṭ pratyayo bhavati sarveṣu 236 3, 4, 4 | anuprayogo bhavati /~yasmād dhātoḥ loḍ vihitaḥ sa eva dhātur 237 3, 4, 9 | tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti /~ 238 3, 4, 13 | chandasi viṣaye tumarthe dhatoḥ tosun-kasun-pratyayau bhavataḥ /~ 239 3, 4, 18 | pratiṣedha-vācinor upapadayoḥ dhātoḥ ktvā pratyayo bhavati prācām 240 3, 4, 19 | ktvā tu vartate /~māṅo dhātoḥ vyatīhāre vartamānād udīcām 241 3, 4, 20 | gamyamāne avareṇa ca parasya dhātoḥ ktvā pratyayo bhavati /~ 242 3, 4, 21 | pūrvakāle dhātv-arthe vartamānād dhātoḥ ktvā pratyayo bhavati /~ 243 3, 4, 22 | viśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, 244 3, 4, 23 | 4.23:~ yacchabde upapade dhātoḥ ktvā-ṇamulau pratyayau na 245 3, 4, 24 | samānakartr̥kayoḥ pūrvakāle dhātoḥ ktvāṇamulau pratyayu vibhāṣā 246 3, 4, 25 | karmaṇy-upapade kr̥jo dhātoḥ khamuñ pratyayo bhavati 247 3, 4, 32 | karmaṇi ity eva /~pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaś 248 3, 4, 33 | undane ca, asmāṇṇyantād dhātoḥ cel-artheṣu karmasu upapadeṣu 249 3, 4, 34 | karmavācinor upapadayoḥ kaṣeḥ dhātoḥ ṇamul pratyayo bhavati /~ 250 3, 4, 35 | karmavāciṣu upapadeṣu piṣer dhātoḥ ṇamul pratyayo bhavati /~ 251 3, 4, 37 | karaṇe upapade hanter dhātoḥ ṇamul pratyayo bhavati /~ 252 3, 4, 38 | vācini karaṇe upapade piṣer dhātoḥ ṇamul pratyayo bhavati /~ 253 3, 4, 40 | vācini karaṇe upapade puṣer dhātoḥ ṇamul pratyayo bhavati /~ 254 3, 4, 41 | vācini upapade badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~ 255 3, 4, 42 | sañjñāyāṃ viṣaye badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~ 256 3, 4, 45 | upapade, cakārāt kartari, dhātoḥ ṇamul pratyayo bhavati /~ 257 3, 4, 46 | anuprayogo bhavati /~yasmād dhātoḥ ṇamul pratyayo bhavati sa 258 3, 4, 50 | tr̥tīyā-saptamyoḥ upapadayoḥ dhātoḥ ṇamul pratyayo bhavati /~ 259 3, 4, 52 | gamyamānāyām apādāne upapade dhātoḥ ṇamul pratyayo bhavati /~ 260 3, 4, 53 | parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati /~ 261 3, 4, 54 | vācini dvitīyānta upapade dhātoḥ ṇamul pratyayo bhavati /~ 262 3, 4, 55 | vācini dvitīyānte upapade dhātoḥ ṇamul pratyayo bhavati /~ 263 3, 4, 58 | upapade ādiśer graheś ca dhātoḥ ṇamul pratyayo bhavati /~ 264 3, 4, 63 | tūṣṇīṃ-śabde upapade bhavateḥ dhātoḥ ktvāṇamulau pratyayau bhavataḥ /~ 265 3, 4, 64 | anvak-śabde upapade bhavater dhātoḥ ānulomye ktvāṇamulau bhavataḥ /~ 266 3, 4, 83 | eva /~vida jñāne, asmād dhātoḥ pareṣāṃ laḍādeśānāṃ parasmaipadānāṃ 267 3, 4, 114| lavitum /~lavitavyam /~dhātoḥ (*3,1.91) ity eva /~vr̥kṣatvam /~ 268 6, 1, 2 | adhikriyate /~ac ādir yasya dhātoḥ tadavayavasya dvitīyasya 269 6, 1, 8 | iti kim ? kartā /~hartā /~dhātoḥ iti kim ? sasr̥vāṃso viśr̥ṇvire 270 6, 1, 12 | iti dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam aniṭtvaṃ 271 6, 1, 15 | ṭuośvi - śūnaḥ /~śūnavān /~dhātoḥ svarūpagrahaṇe tatpratyayekāryaṃ 272 6, 1, 17 | vidhīyate /~kiti hi paratvād dhātoḥ samprasāraṇe kr̥te punaḥ 273 6, 1, 21 | pūjāniśāmanayoḥ ity etasya dhātoḥ yagi parataḥ kī ity ayam 274 6, 1, 22 | opyāyī vr̥ddhau ity asay dhātoḥ niṣṭhāyāṃ parataḥ sphī ity 275 6, 1, 27 | anuvartate /~śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca 276 6, 1, 28 | opyāyī vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ity 277 6, 1, 30 | liṭi yaṅi ca śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~ 278 6, 1, 31 | ca ṇau parataḥ śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /~ 279 6, 1, 35 | chandasi iti vartate /~cāyater dhātoḥ chandasi viṣaye bahulaṃ 280 6, 1, 36 | cicyuṣe /~cyuṅ gatau ity asya dhātoḥ liti seśabde abhyāsaya samprasāraṇam 281 6, 1, 36 | tityāja /~tyaja hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ 282 6, 1, 36 | iti /~śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /~śrātāsta 283 6, 1, 40 | veñ tantusantāne ity asya dhātoḥ liti parataḥ samprasāraṇaṃ 284 6, 1, 40 | vavuḥ /~kiti yajāditvāt dhātoḥ prāptam akityapi liṭy abhyāsasya+ 285 6, 1, 42 | jyā vayohānau ity asya dhātoḥ lyapi parataḥ samprasāraṇaṃ 286 6, 1, 43 | vyeñ saṃvaraṇe ity etasya dhātoḥ lyapi parataḥ samprasāraṇaṃ 287 6, 1, 44 | uttarasya vyeñ ity etasya dhātoḥ lyapi parataḥ vibhāṣā samprasāraṇaṃ 288 6, 1, 45 | START JKv_6,1.45:~ dhātoḥ iti vartate /~ejanto yo 289 6, 1, 46 | 6,1.46:~ vyeñ ity etasya dhātoḥ liṭi parata ākārādeśo na 290 6, 1, 49 | hiṃsāsamrādhyoḥ ity asya dhātoḥ apāralaukike 'rthe vartamānasya 291 6, 1, 51 | nirdeśaḥ smaryate /~līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe 292 6, 1, 52 | khida dainye ity asya dhātoḥ ecaḥ sthāne chandasi viṣaye 293 6, 1, 53 | gurī udyamane ity asya dhātoḥ apapūrasya ṇamuli parataḥ 294 6, 1, 55 | gatiprajanakāntyasanakhādaneṣu ity asya dhātoḥ prajane vartamānasya ṇau 295 6, 1, 56 | vartamānasya ñibhī bhaye ity asya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo 296 6, 1, 57 | ṣmiṅ īṣaddhasane ity asya dhātoḥ hetubhaye 'rthe ṇau parato 297 6, 1, 58 | kim ? sr̥ṣṭaḥ /~dr̥ṣṭaḥ /~dhātoḥ svarūpagrahaṇe tatprataye 298 6, 1, 59 | ca /~upadeśe 'nudāttasya dhātoḥ r̥kāropadhasya jñalādāvakiti 299 6, 1, 66 | START JKv_6,1.66:~ dhatoḥ iti prakr̥taṃ yat tad dhātvādeḥ 300 6, 1, 71 | kr̥ti parato hrasvāntasya dhātoḥ tugāgamo bhavati /~agnicit /~ 301 6, 1, 80 | avaśyalāvyam /~avaśyapāvyam /~dhātoḥ iti kim ? prātipadikasya 302 6, 1, 82 | START JKv_6,1.82:~ krīṇāteḥ dhātoḥ tadarthe krayārtheṃ yat 303 6, 1, 83 | START JKv_6,1.83:~ bibheter dhātoḥ rapurvasya ca vī ity etasy 304 6, 1, 152| gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya pacādyaci 305 6, 1, 158| svaro vidhīyate /~vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto 306 6, 1, 158| dhātusvareṇa pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /~ 307 6, 1, 162| dhātoḥ || PS_6,1.162 ||~ _____ 308 6, 4, 77 | śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru 309 6, 4, 77 | rādhnuvanti /~śaknuvanti /~dhātoḥ - cikṣiyatuḥ /~cikṣiyuḥ /~ 310 6, 4, 82 | START JKv_6,4.82:~ dhātoḥ iti vartate, tena saṃyogo 311 6, 4, 140| āto dhātoḥ || PS_6,4.140 ||~ _____ 312 6, 4, 140| JKv_6,4.140:~ ākārāntasya dhātoḥ bhasya lopo bhavati /~kīlālapaḥ 313 6, 4, 140| iti kim ? niyā /~niye /~dhātoḥ iti kim ? khaṭvāḥ paśya /~ 314 7, 1, 58 | idato num dhātoḥ || PS_7,1.58 ||~ _____START 315 7, 1, 70 | ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||~ _____START 316 7, 1, 100| r̥̄ta id-dhatoḥ || PS_7,1.100 ||~ _____ 317 7, 1, 100| 7,1.100:~ r̥̄kārāntasya dhātoḥ aṅgasya ikārādeśo bhavati /~ 318 7, 1, 100| āstīrṇam /~viśīrṇam /~dhātoḥ iti kim ? pitr̥̄ṇām /~mātr̥̄ 319 7, 2, 15 | START JKv_7,2.15:~ yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ 320 7, 2, 17 | bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo 321 7, 2, 22 | ity etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati /~ 322 7, 2, 43 | START JKv_7,2.43:~ r̥dantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu 323 7, 2, 56 | START JKv_7,2.56:~ udito dhātoḥ ktvāpratyaye parato vā iḍāgamo 324 7, 2, 58 | START JKv_7,2.58:~ gamer dhātoḥ sakārāder ārdhadhātukasya 325 7, 2, 68 | jagmivān, jaganvān /~mo no dhātoḥ (*8,2.64) iti nakāraḥ /~ 326 7, 2, 69 | 69:~ sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate /~ 327 7, 3, 32 | dhāto kāryam ucyamānaṃ dhātoḥ pratyaye vijñāyate /~iha 328 7, 3, 59 | JKv_7,3.59:~ kavargādeḥ dhātoḥ cajoḥ kavargādeśo na bhavati /~ 329 7, 3, 64 | START JKv_7,3.64:~ ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /~ 330 7, 3, 91 | START JKv_7,3.91:~ūrṇoter dhātoḥ apr̥kte hali piti sārvadhātuke 331 8, 2, 18 | START JKv_8,2.18:~ kr̥peḥ dhātoḥ rephasya lakārādeśo bhavati /~ 332 8, 2, 20 | 8,2.20:~ gr̥̄ ity etasya dhātoḥ rephasya lakāra ādeśo bhavati 333 8, 2, 21 | girau, giraḥ ity atra dhātoḥ svarūpagrahaṇe tatpratyaye 334 8, 2, 32 | START JKv_8,2.32:~ dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati 335 8, 2, 32 | leḍhavyam /~guḍaliṭ /~dhātoḥ iti dādisamānādhikaraṇam 336 8, 2, 37 | kr̥te sipo halṅyādilope ca dhātoḥ avayavasya ekāco baśaḥ sthāne 337 8, 2, 37 | dāmaliṭ /~asati hy ekājgrahaṇe dhātoḥ ity etad baśo viśeṣaṇaṃ 338 8, 2, 43 | cyutavān /~lputaḥ /~plutavān /~dhātoḥ iti kim ? niryātaḥ /~nirvātaḥ /~ 339 8, 2, 46 | START JKv_8,2.46:~ kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya 340 8, 2, 62 | iṣyate /~kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, tasya 341 8, 2, 64 | mo no dhātoḥ || PS_8,2.64 ||~ _____START 342 8, 2, 64 | JKv_8,2.64:~ makārantasya dhātoḥ padasya nakārādeśo bhavati /~ 343 8, 2, 64 | iti kim ? bhit /~chit /~dhātoḥ iti kim ? idam /~kim /~padasya 344 8, 2, 65 | ca parataḥ makārāntasya dhātoḥ nakārādeśo bhavati /~aganma 345 8, 2, 74 | parataḥ sakārāntasya padasya dhātoḥ ruḥ ity ayam ādeśo bhavati, 346 8, 2, 75 | JKv_8,2.75:~ dakārāntasya dhātoḥ padasya sipi parato ruḥ 347 8, 2, 76 | 2.76:~ rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho 348 8, 2, 76 | bhaśabdākārasya mā bhūt /~dhātoḥ ity eva, agniḥ /~vāyuḥ /~ 349 8, 2, 77 | parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /~ 350 8, 2, 77 | vakārāntasya - dīvyati /~sivyati /~dhātoḥ ity eva, divam icchati divyati /~ 351 8, 2, 78 | hali iti anuvartate /~dhātoḥ upadhābhūtau yau rephavakārau 352 8, 2, 78 | bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho na bhavati /~ 353 8, 3, 56 | START JKv_8,3.56:~ saher dhātoḥ sāḍrūpasya yaḥ sakāraḥ tasya 354 8, 3, 61 | tasyā niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo 355 8, 3, 94 | vipūrvāt str̥ ity etasmād dhātoḥ chandonāmni ca (*3,3.34) 356 8, 4, 32 | ijādeḥ sanumaḥ halantād dhātoḥ vihito yaḥ kr̥t, tatsthasay