Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
syasanos 1
syasicsiyuttasinam 1
syasicsiyuttasisu 2
syat 343
syatam 5
syatasi 2
syateh 1
Frequency    [«  »]
357 ma
356 dhatoh
344 artham
343 syat
315 adeso
299 arthe
290 idam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

syat

    Ps, chap., par.
1 Ref | vyavāye iti ṇatvaṃ yathā syāt iti //~ [#4]~ la /~la 2 Ref | 26) iti kittvaṃ yathā syāt /~liheḥ alikṣat iti śala 3 Ref | 3,1.45) iti kṣo yathā syāt /~ [#6]~ rudihi, svapihi 4 Ref | valādi-lakṣaṇa iḍ yathā syāt /~adāgdhām /~jhalgrahaṇeṣu 5 Ref | hakārasya grahaṇaṃ yathā syāt /~yady evam, ha ya va ra 6 Ref | hakārasya grahaṇaṃ yathā syāt /~brāhmaṇo hasati - haśi 7 Ref | 6,1.114) ity utvaṃ yathā syāt /~ekasmān ṅañaṇAvaṭā dvābhāṃ 8 1, 1, 7 | lopaḥ (*8,2.23) iti lopaḥ syāt /~anantarāḥ iti kim ? pacati 9 1, 1, 7 | ante ca (*8,2.29) iti lopaḥ syāt /~saṃyoga-pradeśāḥ - samyogāntasya 10 1, 1, 8 | kim ? anusvārasya-iva hi syāt /~nāsika-agrahaṇaṃ kim ? 11 1, 1, 9 | prayatnānāṃ bhūt /~kiṃ ca syāt ? tarptā, tarptum ity atra 12 1, 1, 9 | iti pakārasya takāre lopaḥ syāt /~prayatna-grahaṇaṃ kim ? 13 1, 1, 9 | jātīyānāṃ bhūt /~kiṃ ca syāt ? aruścyotati ity atra jharo 14 1, 1, 9 | iti śakārasya cakāre lopaḥ syāt /~rkāra-l̥kārayoḥ savarṇasñjñā 15 1, 1, 19 | api sarasī yadi /~jñāpakaṃ syāt tad-antatve pūrvapadasya 16 1, 1, 21 | aupagavam ity atra api yathā syāt /~yathā vr̥kṣābhyām ity 17 1, 1, 21 | ābhyām, ity atra api yathā syāt /~ekasminn-iti kim /~sabhāsannayane 18 1, 1, 28 | bahuvrīhiḥ, tatra vibhāṣā yathā syāt /~bahuvrīhivad bhāvena yo 19 1, 1, 29 | sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /~ 20 1, 1, 29 | pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ 21 1, 1, 30 | vākye 'pi pratiṣedho yathā syāt /~māsena pūrvāya /~pūrva- 22 1, 1, 45 | eva āntaryaṃ balīyo yathā syāt /~cetā, stotā /~ [#21]~ 23 1, 1, 45 | sva-āśrayam api yathā syāt /~āṅo yama-hanaḥ (*1,3.28) - 24 1, 1, 45 | ādeśasya sthānivadbhāvo yathā syāt /~pacatu - eruḥ (*3,4.86) /~ 25 1, 1, 45 | ādeśe ca kartavye sthānivat syāt, asmād vacanān na bhavati /~ 26 1, 1, 45 | 2.77) iti dīrghatvaṃ na syāt, na hy ayaṃ va-kāro hal- 27 1, 1, 45 | iti gha-kārasya jaśtvaṃ na syāt, asmād vacanād bhavati /~ 28 1, 1, 45 | 8,4.53) iti jaśtvaṃ na syāt, asmād vacanād bhavati /~ 29 1, 1, 45 | 8,4.55) iti cartvaṃ na syāt, asmād vacanād bhavati /~ 30 1, 1, 45 | anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati /~ 31 1, 1, 45 | anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati /~ 32 1, 1, 45 | sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //~ 33 1, 1, 45 | pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /~ 34 1, 1, 45 | kr̥tsna-pratyaya-lope yathā syāt /~iha bhūt -- āghnīya /~ 35 1, 2, 11 | ayaṣṭa /~samprasāraṇaṃ hi syāt /~ātmanepadeṣu iti kim ? 36 1, 2, 11 | 6,1.58) ity am-āgamo na syāt /~hal-antāt ity eva /~ceṣīṣṭa, 37 1, 2, 11 | ceṣīṣṭa, aceṣṭa /~guṇo na syāt /~ [#33]~ jhal ity eva vartiṣīṣṭa, 38 1, 2, 11 | vartiṣīṣṭa, avartiṣṭa /~guṇo na syāt /~ [#34]~ liṅ-sicau iti 39 1, 2, 45 | avadher bhūt /~nalopo hi syāt /~adhātuḥ iti kim ? hanter 40 1, 2, 45 | hanter laṅ /~ahan /~alopaḥ syat /~apratyayaḥ iti kim ? kāṇḍe /~ 41 1, 2, 45 | prātipadikasya (*1,2.47) iti hrasvaḥ syāt /~anarthakasya api nipātasya 42 1, 2, 55 | ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||~ _____START 43 1, 2, 55 | hi tad-abhāve 'darśanaṃ syāt /~yadi pañcālādi-śabdo yogasya 44 1, 2, 55 | pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam 45 1, 2, 55 | tadabhāve 'darśanam aprayogaḥ syāt /~dr̥śyate ca samprati vanaiva 46 1, 2, 63 | ucyate /~paryāyāṇām api yathā syāt /~tiṣya-punarvasū /~puṣya- 47 1, 2, 64 | bhinne 'pyarthe yathā syāt /~akṣāḥ /~pādāḥ /~māṣāḥ /~ 48 1, 3, 48 | teṣāṃ samuccāraṇe yathā syāt /~saṃpravadante brāhmaṇāḥ /~ 49 1, 3, 55 | punas tr̥tīyā caturthy-arthe syāt ? vaktavyam eva+etat -- 50 1, 3, 84 | upapūrvād eva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 1, 4, 3 | arthe strītva eva yathā syāt, padāntarākhye bhūt, 52 1, 4, 13 | asti, tad-āder aṅgasañjñā syāt /~vidhi-grahaṇaṃ kim ? pratyaya- 53 1, 4, 28 | satyāṃ saty api darśane yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 1, 4, 49 | itarathā ādhārasya+eva hi syāt gehaṃ praviśati iti /~odanaṃ 55 1, 4, 49 | saktūn pibati ity ādiṣu na syāt /~punaḥ karma-grahaṇāt sarvatra 56 1, 4, 60 | uttaratra gati-sañjñā+eva yathā syāt /~upasarga-sañjñā bhūt /~ 57 1, 4, 84 | vādhitvā dvitīyaā+eva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 1, 4, 90 | bhāge - yad atra māṃ prati syāt /~mām pari syāt /~māmanu 59 1, 4, 90 | māṃ prati syāt /~mām pari syāt /~māmanu syāt /~vīpsāyām - 60 1, 4, 90 | mām pari syāt /~māmanu syāt /~vīpsāyām - vr̥kṣaṃ vr̥kṣam 61 1, 4, 96 | padārthaḥ - sarpiṣo 'pi syāt /~madhuno 'pi syāt /~mātrā, 62 1, 4, 96 | sarpiṣo 'pi syāt /~madhuno 'pi syāt /~mātrā, binduḥ, stokam 63 2, 1, 2 | bhavati /~sasupkasya api yathā syāt /~kuṇḍenāṭan /~paraśunā 64 2, 1, 2 | kim ? svāśrayam api yathā syāt /~ [#100]~ ām kuṇḍenāṭan /~ 65 2, 1, 4 | artham, tiṅāpi saha yathā syāt /~anuvyacalat /~anuprāvarṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 2, 1, 6 | guṇabhūte 'pi sādr̥śye yathā syāt, sadr̥śaḥ kikhyā rākikhi /~ 67 2, 2, 11 | pāṇineḥ sūtrakārasya /~kiṃ ca syāt ? pūrvanipātasya aniyamaḥ 68 2, 2, 11 | pūrvanipātasya aniyamaḥ syāt /~anantarāyāṃ tu prāptau 69 2, 2, 20 | upapadaṃ tasya samāso yathā syāt, amā ca anyena ca yat tulya- 70 2, 2, 24 | kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena sugajājinavāsasā /~ 71 2, 2, 30 | paraprayoganivr̥tty-artham /~aniyamo hi syāt /~dvitīyā - kaṣṭaśritaḥ /~ 72 2, 3, 12 | apavāda-viṣaye 'pi yathā syāt /~grāmam gantā grāmāya gantā /~ 73 2, 3, 29 | pi dik-śabdena yoge yathā syāt, itarathā hi dig-vr̥ttinaiva 74 2, 3, 29 | itarathā hi dig-vr̥ttinaiva syāt, ityamasyāḥ pūrvā iti /~ 75 2, 3, 29 | ityamasyāḥ pūrvā iti /~iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ 76 2, 3, 34 | itarathā hi tr̥tīyā pakṣe syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 77 2, 3, 46 | kuṇḍam ity atra api yathā syat /~parimāṇa-grahaṇaṃ kim ? 78 2, 3, 46 | āḍhakam ity atra api yathā syāt /~vacana-grahanaṃ kim ? 79 2, 3, 46 | ekatva-ādiṣu ukteṣv api yathā syāt /~ekaḥ, dvau, bahavaḥ /~ 80 2, 3, 46 | prātipadikatvam uktaṃ, tato 'pi yathā syāt /~pralambate /~adhyāgacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 2, 3, 56 | 6,4.92) iti hrasvatvaṃ syāt /~caurasya pitaṣṭi /~vr̥ṣalasya 82 2, 4, 47 | 4.48) iti sanyeva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 2, 4, 49 | atra asya grahaṇaṃ yathā syāt /~na hi sthānivadbhāvena 84 2, 4, 70 | śabdas tadādeśo 'pi tathā syāt /~agastya-śabdād r̥ṣyaṇ, 85 3, 1, 87 | vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena iti /~ 86 3, 1, 91 | ity evaṃ vihitasya yathā syāt /~iha bhūt, lūbhyām, 87 3, 1, 92 | śrūyate yatra tatra+eva syāt, stamberamaḥ, karṇejapaḥ 88 3, 1, 97 | ajantabhūta-pūrvād api yathā syāt, ditsyam, dhitsyam /~takiśasicatiyatijanīnām 89 3, 1, 134| pacādayaḥ /~aṇbādhana-artham eva syāt sidhyanti śvapacādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 90 3, 2, 4 | anena bhāve 'pi yathā syāt /~ākhūnām utthānam ākhūtthaḥ /~ 91 3, 2, 82 | pratyaye vikaraṇakr̥to viśeṣaḥ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 3, 2, 87 | hanter eva, na anyasmāt syāt, brahma adhītavān iti /~ 93 3, 2, 93 | kutsānimitte karmaṇi yathā syāt, karma-mātre bhūt /~somavikrayī /~ 94 3, 2, 106| bhaviṣyati ? liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas 95 3, 3, 47 | cet pratyayānta-abhidheyaḥ syāt /~uttaraparigrāhaḥ /~adhara- 96 3, 3, 100| kartavyaḥ, ktinn api yathā syāt /~kriyā, kr̥tyā, kr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 3, 3, 133| grahaṇaṃ luṭo 'pi viṣaye yathā syāt /~śvaḥ kṣipram adhyeṣyamahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 3, 4, 56 | upapadasamāsaḥ pakṣe yathā syāt /~tena hi sati upapadābhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 3, 4, 84 | artham, prasmaipadānām eva hi syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 3, 4, 111| laṅ vihitaḥ tasya yathā syāt, laṅvad-bhāvena yas tasya 101 4, 1, 1 | samartha-viśeṣaṇam etat syāt /~atha ṅy-āp-grahaṇaṃ kim, 102 4, 1, 1 | dhi taddhita-balīyas tvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 4, 1, 4 | hal (*6,1.68) iti su-lopaḥ syāt /~ajādi-grahaṇaṃ tu kvacij 104 4, 1, 10 | lupte ṭābutpattiḥ kasmān na syat /~pratyāhārāc cāpā siddhaṃ 105 4, 1, 17 | bādhitvā prācāṃ ṣpha eva yathā syāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 4, 1, 26 | trividhodhnī ity atra api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 4, 1, 65 | grahaṇaṃ yopadhād api yathā syāt /~audameyī /~iña upasaṅkhyānam 108 4, 1, 82 | kim ? ṣaṣṭhyāntād yathā syāt, prathamāntān bhūt /~ 109 4, 1, 82 | iti kim ? vākyam api yathā syāt upagor apatyam iti /~yady 110 4, 1, 104| nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ na sidhyati, 111 4, 1, 107| vacanam, āṅgirase yathā syāt /~lohitādikāryārthaṃ gaṇe 112 4, 1, 140| bahucpūrvād api yathā syāt /~bahukulyaḥ, bāhukuleyakaḥ, 113 4, 1, 165| vayasā ca+utkr̥ṣṭe yathā syāt pitr̥vye pitāmahe bhrātari 114 4, 2, 45 | ca sarvataḥ //~jñāpakaṃ syāt tadantatve tathā ca api 115 4, 2, 132| grahaṇam u-varṇāntād api yathā syāt, ikṣvākuṣu jātaḥ aikṣvākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 4, 3, 50 | bādhitvā ṭhañ eva yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 117 4, 3, 68 | asomayāgebhyo 'pi yathā syāt /~pāñcaudanikaḥ /~dāśaudanikaḥ /~ 118 4, 3, 100| samānaśabdatā tatra+eva atideśaḥ syāt, ekavacan-advivacanayor 119 4, 3, 100| ekavacan-advivacanayor na syāt, vāṅgo vaṅgau bhaktir 120 4, 3, 143| bailvaḥ khādiro yūpaḥ syāt /~abhakṣyācchādanayoḥ iti 121 4, 3, 143| ādayas tadviṣaye 'pi yathā syāt, kapotamayam, kāpotam, lohamayam, 122 4, 3, 151| tadantavidhinirāsārthaḥ /~iha+eva syāt vaiṇavī yaṣṭiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 5, 1, 2 | nas taddhite iti lopo na syāt /~ūdhaso 'naṅ ca /~ūdhanyaḥ 124 5, 1, 16 | asya iti pratyayārthaḥ, syāt iti prakr̥tiviśeṣaṇam /~ 125 5, 1, 16 | prākāra āsāmiṣṭakānāṃ syāt prākārīyā iṣṭakāḥ /~prāsādīyaṃ 126 5, 1, 16 | api - prākāro 'smin deśe syāt prākārīyo deśaḥ /~prāsādīyā 127 5, 1, 16 | sambhāvyate prākāra āsāmiṣṭakānāṃ syāt iti /~deśasya ca guṇena 128 5, 1, 16 | sambhāvyate prāsādo 'smin deśe syāt iti /~prakr̥tivikārabhāvastādarthyaṃ 129 5, 1, 16 | bhavati, prāsādo devadattasya syāt iti ? guṇavānayaṃ sambhāvyate 130 5, 1, 17 | bhavati tad asya tad asmin syāt (*5,1.16) ity etasminn arthe /~ 131 5, 1, 19 | sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 132 5, 1, 131| laghupurvādikaḥ ity etāvadeva vācyaṃ syāt /~śucer bhāvaḥ karma 133 5, 2, 37 | api dvigor lug eva yathā syāt /~dve diṣṭī syātāṃ na 134 5, 2, 43 | tayanibandhana īkāro na syāt, prathama-carama-taya-alpa- 135 5, 2, 43 | 1.33) /~ity eṣa vidhirna syāt /~dvaye /~dvayāḥ /~cakāraḥ 136 5, 2, 56 | ekaviṃśatiprabhur̥tibhyo na syāt /~grahaṇavatā prātipadikena 137 5, 2, 66 | samudāya-śabdād api yathā syāt /~dantauṣṭhakaḥ /~keśanakhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 138 5, 2, 138| asatyāṃ kamyaḥ, śamyaḥ iti syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 139 5, 3, 44 | vidhārthe vihitasya api yathā syāt /~anantarasya+eva hy etat 140 5, 3, 52 | tadupādāne hi dvibahvor na syāt, ekākinau, ekākinaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 141 5, 3, 84 | śevalikaḥ, suparikaḥ iti yathā syāt /~śevalyikaḥ, suparyikaḥ 142 5, 4, 1 | 6,4.130) iti padbhāvo na syāt /~asya tv anaimittikatvān 143 5, 4, 17 | saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān bhuṅkte śatakr̥tvaḥ 144 5, 4, 17 | śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? 145 5, 4, 55 | brāhmaṇatrā bhavati /~brāhmaṇatrā syāt /~brāhmaṇatrā sampadyate /~ 146 6, 1, 5 | samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa 147 6, 1, 17 | samprasāraṇam eva yathā syāt iti /~vivyādha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 148 6, 1, 23 | pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, prasṃstītavān /~ 149 6, 1, 25 | dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 150 6, 1, 37 | samprasāraṇasya pratiṣedho yathā syāt iti /~śva-yuva-maghonām 151 6, 1, 62 | 167) iti prakr̥tibhāvaḥ syāt /~hāstiśīrṣiśabdāt striyām 152 6, 1, 62 | hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /~iṣyate tu hāstiśīrṣyā 153 6, 1, 66 | verapr̥ktalopāt pūrvaṃ vali lopo yathā syāt /~kaṇḍūyateḥ kvip-kaṇḍūḥ /~ 154 6, 1, 68 | saṃyogāntalopasya asiddhatvān nalopo na syāt /~ukhāsrat, parṇadhvat ity 155 6, 1, 68 | apadantatvād dattvaṃ ca na syāt /~abhino 'tra ity atra ato 156 6, 1, 68 | 6,1.113) ity uttvaṃ na syāt /~abibhar bhavān ity atra 157 6, 1, 68 | iti niyamāl lopa eva na syāt /~saṃyogāntasya lope hi 158 6, 1, 80 | bābhravyaḥ ity atraa+eva syāt, iha na syāt gavyam, nāvyam 159 6, 1, 80 | ity atraa+eva syāt, iha na syāt gavyam, nāvyam iti /~tannimittasya 160 6, 1, 80 | dhātvavadhāraṇam yathā syāt, tannimittāvadhāraṇam 161 6, 1, 84 | yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau 162 6, 1, 91 | supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /~upasargagrahaṇād eva dhātugrahaṇe 163 6, 1, 107| pūrvagrahaṇam kim ? pūrva eva yathā syāt, pūrvasavarṇo 'ntaratamo 164 6, 1, 107| kumārīm ity atra hi trimātraḥ syāt /~ chandasi (*6,1.106) 165 6, 1, 129| prakr̥tibhāve plutasya śravaṇaṃ na syāt, agnī3 iti, vāyū3 iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 166 6, 1, 145| tvatyantāsambhava eva tatra na syāt, agoṣpadānyaraṇyāni iti ? 167 6, 1, 161| hi prakr̥tatvād antasya syāt, hi dhukṣātām, hi 168 6, 1, 169| hi samāsaviśeṣaṇam etat syāt /~tatra śunaḥ ūrka, śvorjā 169 6, 1, 169| ity atra+eva ayaṃ vidhiḥ syāt /~anityasamāse iti kim /~ 170 6, 1, 170| asarvanāmasthānagrahaṇam /~iha api yathā syāt, pratīco bāhūn pratibhaṅgdhyeṣām 171 6, 1, 177| bhūtapūrve 'pi hrasve yathā syāt /~anyathā hi sāmpratika 172 6, 1, 177| anyathā hi sāmpratika eva syāt, tisr̥ṇām, catasr̥ṇām iti /~ 173 6, 1, 182| asti tatra pratiṣedho yathā syāt /~nāñceḥ pūjāyām (*6,4.60) /~ 174 6, 1, 186| yady atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād 175 6, 1, 186| upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti /~ 176 6, 1, 200| iti vacanād yaugapadyaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 177 6, 1, 220| na+evaṃ śakyam iha api syāt, rājavatī /~svaravidhau 178 6, 2, 1 | 1.158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo ' 179 6, 2, 50 | tādyartham /~iha api yathā syāt, pralapitā /~pralapitum /~ 180 6, 2, 100| pūrvagrahaṇaṃ kim ? iha api yathā syāt /~ariṣṭaśritapuram /~gauḍabhr̥tyapuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 181 6, 2, 120| sati pūrveṇa+eva siddhaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 182 6, 2, 142| uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ bhūt 183 6, 2, 144| kr̥duttarapadaprakr̥tisvaratvena ādyudāttam uttarapadaṃ syāt /~atha - āvasathaḥ upavasathaḥ /~ 184 6, 2, 148| kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ 185 6, 2, 152| kr̥tsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /~saptamyāḥ iti kim ? 186 6, 2, 178| samāsamātraparigrahārtham, bahuvrīhāv eva hi syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 187 6, 2, 191| atigārgyaḥ /~iha ca yathā syāt, atikrāntaḥ kārakāt atikārakaḥ 188 6, 2, 197| samāsānte 'ntodāttatvaṃ yathā syāt /~etad eva jñāpakam, anityaḥ 189 6, 3, 23 | vidyāyonisambandhavācini eva+uttarapade yathā syāt, anyatra bhūt /~hotr̥dhanam /~ 190 6, 3, 66 | hrasvaśāsanam anarthakaṃ syāt /~anavyayasya iti kim ? 191 6, 3, 74 | tasmāt iti kim ? naña eva hi syāt /~pūrvānte hi ṅamo hrasvād 192 6, 3, 76 | anunāsiko vikalpena yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 193 6, 3, 78 | sahaśabdasya antaryataḥ svaritaḥ syāt /~sanipātanasvaraḥ pūrvapadaprakr̥tisvaratvaṃ 194 6, 3, 112| kr̥tāyām api vr̥ddhau yathā syāt /~udavoḍhām /~udavoḍham /~ 195 6, 3, 112| taparatvād ākārasya grahaṇaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 196 6, 3, 128| etad rūpaṃ tatra+eva yathā syāt /~iha na bhavati, viśvarājau /~ 197 6, 4, 3 | dīrghapratipattyartham /~anyathā hi nuḍeva na syāt /~nāmi dīrgha āmi cet syāt 198 6, 4, 3 | syāt /~nāmi dīrgha āmi cet syāt kr̥te dīrghe na nuṭ bhavet /~ 199 6, 4, 12 | niyamaḥ kriyamaṇo napuṃsakasya syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 200 6, 4, 14 | paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā 201 6, 4, 29 | 1.4) iti hi pratiṣedhaḥ syāt /~odma iti underauṇādike 202 6, 4, 37 | upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /~iha ca bhūt, 203 6, 4, 40 | vaktavyam /~iha api yathā syāt, saṃyat /~parītat /~ū ca 204 6, 4, 41 | anudāttopadeśavanatitanotyādīnām eva syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 205 6, 4, 46 | pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo 206 6, 4, 46 | ciṇvadbhāve sati vr̥ddhiḥ syāt, tataś ca yuk prasajyeta /~ 207 6, 4, 52 | iḍāgame kr̥te ṇilopo yathā syāt /~akr̥te hi tatra ṇilope 208 6, 4, 66 | lopāddhi paratvād ītvam syāt /~etad eva halgrahaṇaṃ jñāpakam 209 6, 4, 82 | asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ bhūt iti /~ 210 6, 4, 89 | etad rūpaṃ tatra+eva yathā syāt /~iha bhūt, nijuguhatuḥ /~ 211 6, 4, 89 | laghupūrvād iti ṇerayādeśaḥ syāt /~vyāśrayatvād eva asiddhatvam 212 6, 4, 93 | dvitīye ṇici hrasvavikalpo na syāt /~ṇilopasya sthānivadbhāvād 213 6, 4, 93 | vidhīyamāne sthānivadbhāvaḥ syāt /~ṇiṇyante yaṅṇyante tv 214 6, 4, 110| bhūtapūrve 'pi sārvadhātuke yathā syāt, kuru /~taparakaraṇaṃ laghūpadhasya 215 6, 4, 120| ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /~nemuḥ /~sehe, 216 6, 4, 120| prakr̥tijaścarādīnām etvaṃ na syāt /~kṅiti ity eva, ahaṃ papaca /~ 217 6, 4, 132| asiddhatvāt antaraṅgo guṇo na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 218 6, 4, 146| sañjñāpūrvako vidhir anityo yathā syāt, tena svāyambhuvaḥ iti siddhaṃ 219 6, 4, 148| ghisañjñāyāḥ pratiṣedhaḥ syāt /~ivarṇāntasya taddhite - 220 6, 4, 153| chamātrasya lug yathā syāt, kuko nivr̥ttir bhūt 221 6, 4, 154| iti pratiṣedhād guṇo na syāt /~imanijgrahaṇam uttarārtham /~ 222 6, 4, 158| pratyayānām eva bhūbhāvaḥ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 223 7, 1, 11 | kāt iti /~tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /~ 224 7, 1, 18 | auṭo 'pi grahaṇaṃ yathā syāt /~ [#777]~ aukāro 'yaṃ śīvidhau 225 7, 1, 18 | varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau /~ 226 7, 1, 18 | nirdeśo 'yaṃ pūrvasūtreṇa syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 227 7, 1, 27 | ādeśavyapadeśapraklr̥ptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) 228 7, 1, 27 | ci (*7,2.89) itetan na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 229 7, 1, 33 | ato guṇe pararūpatvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 7, 1, 36 | ukārakaraṇam anarthakaṃ syāt /~anyatarasyāṃgrahaṇaṃ kecidanuvartayanti /~ 231 7, 1, 40 | makāravacanam anusvāranivr̥ttyarthaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 232 7, 1, 58 | ity akārapratyayo yathā syāt /~tathā hi dhinvikr̥ṇvyora 233 7, 1, 58 | dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /~tāsisicoriditkāryaṃ 234 7, 1, 62 | sati rarandha ity atra na syāt, radhitā ity atra ca syād 235 7, 1, 65 | punar uttarapadādyudāttatvaṃ syāt /~āṅaḥ iti kim ? labhyam /~ 236 7, 1, 70 | adhātubhūtapūrvasya yathā syāt /~gomantam icchati gomatyati, 237 7, 1, 70 | dhātutvād añcatigrahaṇān na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 238 7, 1, 73 | 8) iti nalopapratiṣedhaḥ syāt /~nanu ca na lumatāṅgasya (* 239 7, 1, 75 | sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /~tatra 240 7, 1, 100| cikīrṣati ity atra api yathā syāt iti dhātugrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 241 7, 2, 3 | halsamudāyaparigrahārtham /~iha api syāt, arāṅkṣīt, asāṅkṣīt /~anyathā 242 7, 2, 3 | ekena varṇena vyavadhāne syāt, anekena halā na syāt /~ 243 7, 2, 3 | vyavadhāne syāt, anekena halā na syāt /~udavoḍhām, udavoḍham ity 244 7, 2, 5 | ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kr̥tayoḥ 245 7, 2, 7 | 2.118) iti pratiṣedho na syāt /~halāder iti kim ? ma bhavānaśīt /~ 246 7, 2, 10 | upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati /~ 247 7, 2, 11 | bhūṣṇuḥ ity evaṃ yathā syāt /~sautratvāc ca nirdeśasya 248 7, 2, 11 | tīrṇa ity atra api yathā syāt /~itve hi kr̥te raparatve 249 7, 2, 11 | hi kr̥te raparatve cana syāt /~ bhūd evam /~iṭ sani 250 7, 2, 13 | sasuṭkasya iḍagamo yathā syāt /~sañcaskariva, sañcaskarima /~ 251 7, 2, 20 | 6,2.161) iti repho na syāt, iha ca paridraḍhyya gata 252 7, 2, 20 | 4.56) iti ṇerayādeśo na syāt, iha ca paridr̥ḍhasyāpatyaṃ 253 7, 2, 46 | rutvasya asiddhatvāl latvaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 254 7, 2, 47 | anyathā hi nikalpārtha eva syāt /~atra+eva nityam iḍāgamaḥ, 255 7, 2, 63 | hi sati vidhyartham etat syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 256 7, 2, 67 | kr̥te dvirvacanam eva na syāt, anackatvāt /~iha tu ghasigrahaṇād 257 7, 2, 80 | ato lopasya api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ 258 7, 2, 84 | nakārasthane 'nunāsikākāraḥ syāt /~vikalpena ayam ākāro bhavati, 259 7, 2, 86 | ity adhikārād apy atra na syāt /~uttaratra tu anādeśagrahaṇena 260 7, 2, 92 | yakāre kr̥te aniṣṭaṃ rūpaṃ syāt /~māntasya ity eva siddhe 261 7, 2, 98 | pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /~nanu 262 7, 3, 27 | bhavā ardhakhārī /~kiṃ ca syāt ? ardhakhārī bhāryā yasya 263 7, 3, 27 | puṃvadbhāvapratiṣedho na syāt /~yatra hi taddhite vr̥ddhiḥ 264 7, 3, 34 | damī, tamī ity atra yathā syāt, iha bhūt, yāmakaḥ, rāmakaḥ 265 7, 3, 36 | atra upadhāhrasvo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 266 7, 3, 44 | bahucarmikā ity atra api na syāt /~māmakanarakayor upasaṅkhyānaṃ 267 7, 3, 64 | iṣyate, ghañi sati ādyudāttaḥ syāt /~divaukasaḥ, jalaukasaḥ 268 7, 3, 66 | aśabdasañjñāyāṃ kutvapratiṣedho yathā syāt, anyopasargapūrvasya 269 7, 3, 70 | vispaṣṭārtham, eṣā hi kasyacidāśaṅkā syāt, dadāt ity eva nitye prāpte 270 7, 3, 73 | taugrahaṇam eva atra kr̥taṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 271 7, 3, 84 | saṅi iti ucyeta, iha api syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 272 7, 3, 85 | pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ 273 7, 3, 85 | na bhavati /~yadi hi syāt anarthaka eva guṇaḥ syāt, 274 7, 3, 85 | syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam 275 7, 3, 87 | vaktavyam /~jujoṣat iti yathā syāt /~paspaśāte /~cākaśīti /~ 276 7, 3, 92 | śnami kr̥te imāgamo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 277 7, 3, 95 | śamīdhvam ity atra api yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 278 7, 3, 108| bhavati /~yadi guṇaḥ iṣṭaḥ syāt, ambārthānāṃ hrasvaḥ ity 279 7, 3, 114| uttarasya ṅitaḥ pratyaysya syāṭ āgamo hrasvaś ca bhavati /~ 280 7, 3, 115| ṅitaḥ pratyayasya vibhāṣā syāṭ āgamo bhavati, dvitīyātr̥tiyāyoś 281 7, 4, 1 | upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa doṣaḥ /~oṇeḥ r̥dit - 282 7, 4, 1 | ādeśaṃ ca bādhitvā hrasvaḥ syāt /~adīdapat ity atra hrasvatvena 283 7, 4, 1 | hrasvatvena puko bādhaḥ syāt /~apīpacat ity evam ādautu 284 7, 4, 1 | apīpacat ity evam ādautu naiva syāt /~caṅi iti kim ? kārayati /~ 285 7, 4, 7 | sthānini hrasva eva yathā syāt, acīkr̥tat iti /~na ca ayaṃ 286 7, 4, 10 | pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /~vr̥ddhiviṣaye 287 7, 4, 12 | viśaśr̥vān ity etad rūpaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 288 7, 4, 25 | dīrghatvena tuko bādhaḥ syāt /~asārvadhātuke iti kim ? 289 7, 4, 85 | parasavarnavikalpo yathā syāt iti /~ataḥ iti kim ? tetimyate /~ 290 7, 4, 90 | vaktavyam /~iha api yathā syāt, varīvr̥ścyate /~varīvr̥ścīti /~ 291 8, 1, 1 | na+evaṃ śakyam, iha hi na syāt prapacati prapacati iti /~ 292 8, 1, 1 | vikalpe satyaniṣtam api syāt drogdhā droḍhā, droḍhā drogdhā 293 8, 1, 6 | vidhānam /~bhāṣāyām anarthakaṃ syāt, prayogābhāvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 294 8, 1, 18 | vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /~tena yuṣmadasmadādeśānām 295 8, 1, 19 | abhaviṣyati /~iha ca yathā syāt, iha devadatta mātā te kathayati, 296 8, 1, 26 | anavādeśe hi vibhāṣā yathā syāt /~atho grāme kambalaste 297 8, 1, 46 | ehimanyeyukte prahāse eva yathā syāt, anyatra bhūt iti , ehi 298 8, 1, 51 | nighātapratiṣedho yathā syāt /~lr̥ḍantavācye hi sarvasmin 299 8, 1, 59 | nighātapratiṣedho yathā syāt iti /~prathamāgrahaṇam dvitīyādeḥ 300 8, 1, 70 | anāśritaparanimittakam anudāttatvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 301 8, 1, 71 | iti dhātau eva udāttavati syāt, pratyaye na syāt yat prakaroti 302 8, 1, 71 | udāttavati syāt, pratyaye na syāt yat prakaroti iti /~yatkriyāprayuktāḥ 303 8, 2, 3 | asiddhatvāt ghilakṣaṇo nābhāvo na syāt /~kr̥te tu nābhāve mubhāvasya 304 8, 2, 3 | āntaryataḥ ayādeśaḥ udātto yathā syāt /~āy - kumāryā idam /~katham 305 8, 2, 3 | śakārasya ṣatve sati madhuḍ iti syāt /~abhyāsajaśtvacartve etvatukoḥ 306 8, 2, 3 | yaraḥ iti dvirvacanaṃ na syāt /~padādhikāraścel latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni 307 8, 2, 3 | evaṃ rūpam api dviruktaṃ syāt /~tad etat sarvaṃ na mu 308 8, 2, 4 | dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro 309 8, 2, 25 | yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (* 310 8, 2, 37 | ity etad baśo viśeṣaṇaṃ syāt /~baśaḥ iti kim ? krudha - 311 8, 2, 62 | api pratyaye kutvaṃ yathā syāt /~ no asrāk /~ no adrāk /~ 312 8, 2, 68 | jñāpakaḥ nalopābhāvo yathā syāt iti /~dīrghāhā nidādhaḥ, 313 8, 2, 80 | okārarephayor api pratiṣedho yathā syāt iti /~ado 'tra /~adaḥ /~ 314 8, 2, 81 | grahaṇe amī ity atra na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 315 8, 2, 83 | api ṭeracaḥ pluto yathā syāt, agnici3t iti //~pratyabhivāde ' 316 8, 2, 85 | grahaṇam antyayor api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 317 8, 2, 89 | okāraḥ sarvādeśo yathā syāt, vyañjanānte antyasya 318 8, 2, 103| māṇavaka ityevamādyapi yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 319 8, 2, 108| kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ 320 8, 3, 10 | nr̥̄n pāhi ity api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 321 8, 3, 17 | ayaṃ lopaḥ aśi hali yathā syāt, iha bhūt, vr̥kṣaṃ vr̥ścati 322 8, 3, 17 | 3.23) iti halmātre yathā syāt /~vyor laghupratyatnataraḥ 323 8, 3, 22 | śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro bhūt 324 8, 3, 38 | abhyudgaḥ, samudagaḥ iti yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 325 8, 3, 43 | pūrveṇa+eva nityaṃ ṣatvaṃ syāt /~pūrvatra siddhe na asti 326 8, 3, 56 | yatrāsya etad rūpaṃ tatra yathā syāt, iha bhūt jalāsāham /~ 327 8, 3, 61 | eva ṣaṇi abhyāsād yathā syāt, anyasya bhūt /~sisikṣati /~ 328 8, 3, 61 | vijñāyamāne tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati 329 8, 3, 61 | prāptiḥ tasyā niyamo yathā syāt, dhātoḥ prāptis tasyā 330 8, 3, 70 | aḍvyavāye vibhāṣā yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 331 8, 3, 87 | upasargāt iti kim ? dadhi syāt /~madhu syāt /~asti iti 332 8, 3, 87 | kim ? dadhi syāt /~madhu syāt /~asti iti kim ? anusr̥tam /~ 333 8, 3, 99 | pratiṣedhe prakr̥tisakārasya syāt /~taddhite iti kim ? sarpistarati /~ 334 8, 3, 107| r̥tīṣaham ity atra api yathā syāt /~r̥tiśabdasya pūrvapadasy 335 8, 3, 114| tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā 336 8, 4, 14 | pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivr̥ttidyotanārtham /~ 337 8, 4, 18 | iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, 338 8, 4, 20 | vartamānasya ṇakārādeśo yathā syāt /~iha bhūt, paryaniti 339 8, 4, 26 | avagrahagrahaṇam /~avagr̥hyamāṇād yathā syāt, anavagr̥hyamāṇāt bhūt /~ 340 8, 4, 30 | yakā vyavadhāne 'pi yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 341 8, 4, 36 | ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati /~parinaṅkṣayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 342 8, 4, 40 | sannipāte ścutvaṃ yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 343 8, 4, 65 | sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt /~savarṇe iti kim ? tarptā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL