Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vaktavaym 1 vaktavya 27 vaktavyah 211 vaktavyam 289 vaktavyan 1 vaktavyani 1 vaktavyascik 1 | Frequency [« »] 315 adeso 299 arthe 290 idam 289 vaktavyam 287 yat 282 yatha 277 bhavatah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vaktavyam |
Ps, chap., par.
1 1, 1, 23 | saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan vidhy-artham /~ 2 1, 1, 36 | pratyudāharaṇam /~apuri iti vaktavyam /~antarāyāṃ puri vasati /~ 3 1, 1, 45 | vacirbhavati /~vaktā /~vaktum /~vaktavyam /~prasaṅge sambandhasya 4 1, 1, 45 | bhavitavyam /~vaktā /~vaktum /~vaktavyam /~aṅga-ādeśo 'ṅgavad bhavati - 5 1, 1, 45 | nirdeśaḥ kartavyaḥ /~tato vaktavyam tad-viśeṣāṇāṃ grahaṇaṃ bhavati 6 1, 1, 45 | nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya-vacanasya grahaṇaṃ 7 1, 1, 45 | nirdeśaḥ kartavyaḥ /~tato vaktavyam paryāya-vacanasya-iva grahanaṃ 8 1, 1, 45 | nirdeśaḥ kartavyaḥ /~tato vaktavyam tasya ca grahaṇaṃ bhavati 9 1, 1, 45 | yasmin vidhistad ādau iti vaktavyam /~aci śnu-dhātu-bhruvāṃ 10 1, 1, 45 | asamastavat-pratytyo bhavatīti vaktavyam /~ghr̥ta-pradhano rauḍhiḥ 11 1, 2, 1 | vyaceḥ kuṭāditvamanasīti vaktavyam /~vicitā /~vicitum /~vicitavyam /~ 12 1, 2, 6 | śranthigranthidambhisvañjīnāmiti vaktavyam /~śrethatuḥ, śrethuḥ /~grethatuḥ, 13 1, 2, 53 | nirdiśyate /~tad-aśiṣyaṃ na vaktavyam /~kasmāt ? sañjñā-pramāṇatvāt /~ 14 1, 2, 73 | varkarā ime /~anekaśapheṣviti vaktavyam /~iha mā bhūt /~aśvā ime //~ 15 1, 3, 16 | paraspara-upapadāc ca+iti vaktavyam /~parsparasya vyatilunanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 1, 3, 20 | svāṅgakarmakāc ca+iti vaktavyam /~iha mā bhūt, vyādadate 17 1, 3, 21 | krīḍati /~samo 'kūjane iti vaktavyam /~saṅkrīḍanti śakaṭāni /~ 18 1, 3, 21 | āgameḥ kṣamāyām ātmanepadaṃ vaktavyam /~kṣamā upekṣā, kālaharaṇam 19 1, 3, 21 | kiraterharṣajīvikākulāyakaraṇeṣv iti vaktavyam /~apaskirate vr̥ṣabho hr̥ṣṭaḥ /~ 20 1, 3, 21 | gurum /~śapa upalambhana iti vaktavyam /~vācā śarīra-sparśanam 21 1, 3, 22 | āṅaḥ sthaḥ pratijñāne iti vaktavyam /~astiṃ sakāram ātiṣṭhate /~ 22 1, 3, 24 | arthaḥ /~uda īhāyām iti vaktavyam /~iha mā bhūt, asmād grāmāt 23 1, 3, 25 | 58]~ vā lipsāyāmiti vaktavyam /~bhikṣuko brāhmaṇa-kulam 24 1, 3, 27 | svāṅgakarmakāc ca+iti vaktavyam /~uttapate pāṇim, uttapate 25 1, 3, 28 | svāṅgakarmakāc ca+iti vaktavyam /~āyacchate pāṇim /~āhate 26 1, 3, 29 | svaritettvādubhyatobhāṣasya /~dr̥śeśca+iti vaktavyam /~saṃpaśyate /~akarmakāt 27 1, 3, 40 | kutupam /~jyotirudgamane iti vaktavyam /~iha mā bhūt, ākramati 28 1, 3, 55 | tr̥tīyā caturthy-arthe syāt ? vaktavyam eva+etat -- aśiṣṭavyavahāre 29 1, 3, 55 | caturthy-arthe bhavati iti vaktavyam /~dāsya saṃprayacchate /~ 30 1, 3, 64 | svarādhyantopasr̥ṣṭād iti vaktavyam /~udyuṅkte /~niyuṅkte /~ 31 1, 4, 52 | vaheraniyantr̥kartr̥kasya+iti vaktavyam /~iha praitṣedho mā bhūt, 32 1, 4, 60 | gatisañjñau bhavata iti vaktavyam /~punarutsyūtaṃ vāso deyam /~ 33 2, 1, 37 | bhīta-bhīti-bhībhir iti vaktavyam /~vr̥kebhyo bhītaḥ vr̥kabhītaḥ /~ 34 2, 1, 39 | śatasahatrau pareṇeti vaktavyam /~śatāt pare paraśśatāḥ /~ 35 2, 1, 71 | ajāgarbhiṇī /~catuṣpājjātiriti vaktavyam /~iha mā bhūt - kālākṣī 36 2, 2, 7 | bhavati /~īṣadguṇavacanena+iti vaktavyam /~īṣatkaḍāraḥ /~īṣatpiṅgalaḥ /~ 37 2, 2, 8 | ca ṣaṣṭhī samasyata iti vaktavyam /~idhmaprabraścanaḥ /~palāśaśātanaḥ /~ 38 2, 2, 9 | guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /~candanagandhaḥ /~kapittharasaḥ /~ 39 2, 2, 9 | guṇāttareṇa taralopaś cea+ii vaktavyam /~sarveṣāṃ śvetataraḥ sarvaśvetaḥ /~ 40 2, 2, 10 | ṣaṣṭhī na samasyate iti vaktavyam /~sarpiṣo jñānam /~madhuno 41 2, 2, 18 | pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /~vāsasī iva /~vastre iva /~ 42 2, 2, 24 | bahuvrīhiḥ samānādhikaraṇānam iti vaktavyam /~vyadhikaraṇānāṃ mā bhūt, 43 2, 2, 24 | uttarapada-lopaś ca+iti vaktavyam /~keśānāṃ saṅghātaḥ keśasaṅghātaḥ, 44 2, 2, 31 | artha-kāmau /~tat katham ? vaktavyam idam /~dharma-ādiṣu ubhayam 45 2, 2, 34 | akṣaraṃ pūrvaṃ nipatati iti vaktavyam /~kuśakāśam /~śaraśādam /~ 46 2, 2, 34 | abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /~mātāpitarau /~śraddhamedhe /~ 47 2, 2, 36 | niṣṭhāsaptamyau bhavata iti vaktavyam /~asyudyataḥ /~daṇḍapāṇiḥ /~ 48 2, 3, 17 | aprāṇiṣviti tad anāvādiṣviti vaktavyam /~vyavasthita-vibhāṣā ca 49 2, 3, 43 | prati /~apratyādibhir iti vaktavyam /~ [#144]~ sādhurdevadatto 50 2, 3, 54 | jvaraḥ /~ajvarisantāpyor iti vaktavyaṃ /~cauraṃ santāpayati tāpaḥ /~ 51 2, 3, 66 | pratyayayoḥ prayoge na+iti vaktavyam /~bhedikā devadattasya kāṣṭhānām /~ 52 2, 4, 3 | stheṇoradyatanyāṃ ceti vaktavyam /~stheṇoḥ iti kim ? anandiṣuḥ 53 2, 4, 29 | tryahaḥ /~anuvākādayaḥ puṃsīti vaktavyam /~anuvākaḥ /~śaṃyuvākaḥ /~ 54 2, 4, 34 | enad iti napuṃsakaikavacane vaktavyam /~prakṣālayainat /~parivartayainat /~ 55 2, 4, 45 | agāyi bhavatā /~iṇvadika ita vaktavyam /~adhyagāt, adhyagātām, 56 2, 4, 53 | arthaḥ /~vaktā /~vaktum /~vaktavyam /~sthānivadbhāvena kartr- 57 2, 4, 54 | bahulaṃ sañjñāchandasor iti vaktavyam /~annavadhakagātravicakṣaṇājirādyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 2, 4, 84 | r̥ddhinadīsamāsasaṅkhyāvayavebhyo nityam iti vaktavyam /~sumadram sumagadham /~ 59 3, 1, 8 | chandasi parecchāyām iti vaktavyam /~mā tvā vr̥kā aghāyavo 60 3, 1, 10 | kambalam /~adhikaraṇāc ceti vaktavyam /~prāsādīyati kuṭyām /~paryaṅkīyati 61 3, 1, 14 | strakaṣṭakakṣakr̥cchragahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam /~kanvacikīrṣā pāpacikīrṣā, 62 3, 1, 15 | romanthāyate gauḥ /~hanucalane iti vaktavyam /~iha mā bhūt, kīṭo romanthaṃ 63 3, 1, 16 | ūṣmāyate /~phenā cceti vaktavyam /~phenam udvamati phenāyate //~~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 3, 1, 17 | sudinadurdinanīharebhyaś ceti vaktavyam /~sudināyate /~durdināyate /~ 65 3, 1, 35 | 185]~ kāsyanekācaḥ iti vaktavyam culumpādyartham /~cakāsāñcakāra /~ 66 3, 1, 103| svāminyantodāttatvaṃ ca vaktavyam /~svāmi-vaiśyayoḥ iti kim ? 67 3, 1, 109| śaṃsiduhiguhibhyo veti vaktavyam /~śasyam, śaṃsyam /~duhyam, 68 3, 1, 123| nipātanametat /~hiraṇya iti vaktavyam /~hiraṇyād anyatra upaceyapr̥ḍam 69 3, 1, 138| pralipaḥ /~nau limper iti vaktavyam /~nilimpā nāma devāḥ /~gavādiṣu 70 3, 1, 143| grahaḥ eva /~bhavateś ca iti vaktavyam /~bhavati iti bhāvaḥ, bhavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 3, 2, 1 | pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /~māṃsaśīlaḥ, māṃsaśīlā /~ 72 3, 2, 1 | īkṣakṣamibhyāṃ ca+iti vaktavyam /~sukhapratīkṣaḥ, sukhapratīkṣā /~ 73 3, 2, 5 | ālasya sukhāharaṇayoḥ iti vaktavyam /~alasas tunda-primr̥ja 74 3, 2, 8 | surāśīdhvoḥ pibater iti vaktavyam /~surāpaḥ, surāpī /~śīdhupaḥ, 75 3, 2, 8 | sāmasaṅgāyaḥ /~bahulaṃ chandasi iti vaktavyam /~yā bāhmaṇī surāpī bhavati 76 3, 2, 13 | abhisambadhyate /~hastisūcakayor iti vaktavyam /~stambe ramate iti stamberamaḥ 77 3, 2, 24 | bhavati /~vrīhivatsayor iti vaktavyam /~stambakarirvrīhiḥ /~śakr̥tkarirvatsaḥ /~ 78 3, 2, 41 | rājā /~bhave ca dārer iti vaktavyam /~bhagandaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 3, 2, 60 | vidyate /~samānānyayośceti vaktavyam /~sadr̥śaḥ, sadr̥k /~anyādr̥śaḥ, 80 3, 2, 71 | śvetavahādīnāṃ ḍaspadasya+iti vaktavyam /~śvetavobhyām /~śvetavobhiḥ /~ 81 3, 2, 172| tr̥ṣṇak /~dhr̥ṣeśceti vaktavyam /~dhr̥ṣṇak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 3, 3, 16 | veśaḥ /~spr̥śa upatāpa iti vaktavyam /~spr̥śati iti sparśaḥ upatāpaḥ /~ 83 3, 3, 17 | vyādhimatsyabaleṣv iti vaktavyam /~atīsāro vyādhiḥ /~visāro 84 3, 3, 94 | ktin niṣṭhāvad bhavati iti vaktavyam /~kīrṇiḥ /~gīrṇiḥ /~jīrṇiḥ /~ 85 3, 3, 127| karmaṇoś cvy-arthayor iti vaktavyam /~iha mā bhūt, svāḍhyena 86 3, 3, 157| prārthaye /~kāmapravedana iti vaktavyam /~iha mā bhūt, icchan karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 87 4, 1, 20 | śiśuḥ /~vayasyacarama iti vaktavyam /~vadhūṭī /~ciraṇṭī /~dvitīyavayovacanāv 88 4, 1, 31 | rātrayaḥ /~ajasādiṣv iti vaktavyam /~rātriṃ sahoṣitvā /~kathaṃ 89 4, 1, 52 | abahunañsuiālasukhādi-pūrvād iti vaktavyam /~bahukr̥tā /~naṅ - akr̥tā /~ 90 4, 1, 53 | bahulaṃ sañjñāchandasor iti vaktavyam /~pravr̥ddhavilūnī, pravr̥ddhavilūnā /~ 91 4, 1, 54 | aṅgagātrakaṇṭhebhya iti vaktavyam /~mr̥dvaṅgī, mr̥dvaṅgā /~ 92 4, 1, 66 | aprāṇijāteś cārajjvādīnām iti vaktavyam /~alābūḥ /~karkandhūḥ /~ 93 4, 1, 70 | sahitasahābhyāṃ ca+iti vaktavyam /~sahitorūḥ /~sahorūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 94 4, 1, 71 | guggulumadhujatupatayālūnām iti vaktavyam /~gugulūḥ /~madhūḥ /~jatūḥ /~ 95 4, 1, 85 | saināpatyam /~yamācceti vaktavyam /~yāmyam /~vāṅmatipitr̥matāṃ 96 4, 1, 86 | deva /~grīṣmācchandasi iti vaktavyam /~iha mā bhūt /~graiṣṃī 97 4, 1, 97 | vyāsavaruḍaniṣādacaṇḍālabimbānām iti vaktavyam /~vaiyāsakiḥ /~bāruḍakiḥ /~ 98 4, 1, 128| cāṭakairaḥ /~caṭakāc ca+iti vaktavyam /~caṭakasya apatyaṃ cāṭakairaḥ /~ 99 4, 2, 8 | sāmani aṇ vā ḍid bhavati iti vaktavyam /~uśanasā dr̥ṣṭaṃ sāma auśanasam, 100 4, 2, 8 | vidhīyate sa vā ḍid bhavati iti vaktavyam /~ [#365]~ prāgdīvyato ' 101 4, 2, 8 | vidhiyate sa vā ḍid bhavati iti vaktavyam /~śatabhiṣaji jātaḥ /~śātabhiṣajaḥ, 102 4, 2, 39 | 151) iti /~vr̥ddhācceti vaktavyam /~vr̥ddhānāṃ samūho vārdhakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 4, 2, 43 | bandhutā /~sahāyatā /~gajācceti vaktavyam /~gajānāṃ samūhaḥ gajatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 4, 2, 47 | dhainukam /~dhenoranaña iti vaktavyam /~ādhenavam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 105 4, 2, 60 | vidyālakṣaṇa-kalpasūtrāntād iti vaktavyam /~vāyasavidyikaḥ /~sārpavidyikaḥ /~ 106 4, 2, 65 | kāśakr̥tsnāḥ /~saṅkhyāprakr̥ter iti vaktavyam /~iha mā bhūt, mahāvārttikaṃ 107 4, 2, 87 | vetasvān /~mahiṣāc ca+iti vaktavyam /~mahiṣmān nāma deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 108 4, 2, 99 | bāhlyurdipardibhyaś ca+iti vaktavyam /~bāhlāyanī /~aurdāyanī /~ 109 4, 2, 129| pathyādhyāyanyāyavihāramanusyahastiṣu iti vaktavyam /~āraṇyakaḥ panthāḥ /~āraṇyako ' 110 4, 2, 138| parakīyam /~devasya ca+iti vaktavyam /~devakīyam /~veṇukādibhyaś 111 4, 3, 8 | madhyamaḥ /~ādeś ca+iti vaktavyam /~ādimaḥ /~avo 'dhasor lopaś 112 4, 3, 23 | paścimam /~antāc ca+iti vaktavyam /~antimam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 113 4, 3, 58 | bahirdevapañcajanebhyaś ceti vaktavyam /~bāhyam /~daivyam /~pāñcajanyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 114 4, 4, 41 | dhārmikaḥ /~adharmāc ca+iti vaktavyam /~ādharmikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 115 4, 4, 49 | audgātram /~narac ca+eti vaktavyam /~narasya dharmyā nārī /~ 116 5, 1, 10 | puruṣādvadhavikārasamūhatena kr̥teṣv iti vaktavyam /~pauruṣeyo vadhaḥ, pauruṣeyo 117 5, 1, 25 | kaṃsikī /~ardhāc ca+iti vaktavyam /~ardhikaḥ /~ardhikī /~kārṣāpaṇāṭ 118 5, 1, 30 | trinaiṣkikam /~bahupūrvāc ca+iti vaktavyam /~bahuniṣkam, bahunaiṣkikam /~ 119 5, 1, 33 | dvikhārīkam /~kevalāyāś ca+iti vaktavyam /~khārīkam /~kākiṇyāś ca+ 120 5, 1, 35 | triśāṇam /~śatāc ca+iti vaktavyam /~adhyardhaśatyam, dhyardhaśatam /~ 121 5, 1, 38 | ślaiṣmikam /~sannipātāc ca+iti vaktavyam /~sānnipātikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 122 5, 1, 58 | māsāḥ /~viṃśateś ca+iti vaktavyam /~viṃśino 'ṅgirasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 5, 1, 97 | āgnipadam /~pailumūlam /~kiṃ vaktavyam? na vaktavyam /~atra+eva 124 5, 1, 97 | pailumūlam /~kiṃ vaktavyam? na vaktavyam /~atra+eva te paṭhitavyāḥ /~ 125 5, 1, 126| dūtavaṇigbhyāṃ ca+iti vaktavyam /~dūtyam /~vaṇijyam /~kathaṃ 126 5, 1, 132| kṣatriyatvam /~sahāyādveti vaktavyam /~sāhāyakam, sāhāyyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 127 5, 2, 37 | triṃśino māsāḥ /~viṃśateś ceti vaktavyam /~viṃśino 'ṅgirasaḥ /~pramāṇaparimāṇābhyāṃ 128 5, 2, 46 | śatam /~tadantād api iti vaktavyam /~ekaviṃśaṃ śatam /~saṅkhyā- 129 5, 2, 96 | pādavān /~prāṇyaṅgād iti vaktavyam /~iha mā bhūt, cikīrṣā ' 130 5, 2, 107| nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /~nagaram /~pāṃsuram /~pāṇḍuram /~ 131 5, 2, 109| nyebhyo 'pi dr̥śyate iti vaktavyam /~maṇivaḥ /~hiraṇyavaḥ /~ 132 5, 2, 112| nyebhyo 'pi dr̥śyata iti vaktavyam /~bhrātr̥valaḥ /~putravalaḥ /~ 133 5, 2, 120| nyebhyo 'pi dr̥śyata iti vaktavyam /~himyāḥ parvatāḥ /~guṇyāḥ 134 5, 2, 122| ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ dīrghatvaṃ veti vaktavyam /~aṣṭrāvī /~mekhalāvī /~ 135 5, 2, 122| prayojayanti /~marmaṇaś ca+iti vaktavyam /~marmāvī /~sarvatrāmayasya+ 136 5, 2, 125| vācāṭaḥ /~kutsita iti vaktavyam /~yo hi samyag bahu bhāṣate 137 5, 2, 129| atisārakī /~piśācāc ca+iti vaktavyam /~piśācakī vaiśravaṇaḥ /~ 138 5, 2, 135| arthavān /~tadantāc ca+iti vaktavyam /~dhānyārthī /~hiraṇyārthī /~ 139 5, 3, 84 | sa cākr̥tasandhīnām iti vaktavyam /~śevalendradattaḥ, suparyāśīrdattaḥ 140 5, 4, 31 | lohitālliṅgabādhanaṃ vā vaktavyam /~lohitikā kopena /~lohinikā 141 5, 4, 67 | madrākaroti /~bhadrāc ca+iti vaktavyam /~bhadrākaroti nāpitaḥ kumāram /~ 142 5, 4, 78 | palyarājabhyāṃ ca+iti vaktavyam /~palyavarcasam /~rājavarcasam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 143 6, 1, 3 | pratiṣedho na bhavati iti vaktavyam /~arāryate /~arteḥ aṭyartiśūrṇotīnām 144 6, 1, 3 | tr̥tīyasya dve bhavata iti vaktavyam /~kasya tr̥tīyasya ? kecid 145 6, 1, 3 | tr̥tīyasya+ekāc dve bhavata iti vaktavyam /~aśvīyiyiṣati /~aśiśvīyiṣati /~ 146 6, 1, 3 | yathā+iṣṭaṃ nāmadhātuṣv iti vaktavyam /~puputrīyiṣati /~putitrīyiṣati /~ 147 6, 1, 8 | dvirvacanaprakaraṇe chandasi veti vaktavyam /~yo jāgāra tamr̥caḥ kāmayante /~ 148 6, 1, 12 | kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /~kriyate 'nena iti cakram /~ 149 6, 1, 12 | patāpataḥ /~vacāvadaḥ /~veti vaktavyam /~tena caraḥ puruṣaḥ, calo 150 6, 1, 26 | pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 151 6, 1, 63 | yati varṇanagarayor na+iti vaktavyam /~nāsikyo varṇaḥ /~nāsikyaṃ 152 6, 1, 76 | vā tugāgamo bhavati iti vaktavyam /~viśvajanacchatram, viśvajanachatram /~ 153 6, 1, 94 | eve cāniyoge pararūpaṃ vaktavyam /~iha eva iheva /~adya eva 154 6, 1, 94 | otvoṣṭhayoḥ samāse vā pararūpaṃ vaktavyam /~sthūla otuḥ sthūlautuḥ, 155 6, 1, 94 | emannādiṣu chandasi pararūpaṃ vaktavyam /~apāṃ tvā eman apāṃ tveman /~ 156 6, 1, 98 | paṭadatra /~anekāca iti vaktavyam /~iha mā bhūt, śrat iti 157 6, 1, 101| tatra r̥ vā bhavati iti vaktavyam /~hotr̥ r̥kāraḥ hotr̥kāraḥ /~ 158 6, 1, 101| hotr̥̄kāraḥ /~lr̥ti lr̥ vā vaktavyam /~lṭti savarṇe parato lr̥ 159 6, 1, 101| parato lr̥ vā bhavati iti vaktavyam /~hotr̥ lr̥kāraḥ hotlr̥kāraḥ /~ 160 6, 1, 127| chandasi prakr̥tibhāvamātraṃ vaktavyam /~īṣā akṣo hiraṇyayaḥ /~ 161 6, 1, 142| harṣajīvikākulāyakaraṇeṣv iti vaktavyam /~ [#633]~ iha mā bhūt, 162 6, 1, 158| vibhaktisvarānnañsvaro balīyān iti vaktavyam /~atisraḥ ity atra tisr̥bhyo 163 6, 1, 158| ca nañsvaro balīyān iti vaktavyam /~acatvāraḥ, ananḍvāhaḥ 164 6, 1, 176| reśabdāc ca matupa udāttattvaṃ vaktavyam /~ārevān /~treś ca pratiṣedho 165 6, 1, 187| niṭaḥ pitaḥ pakṣe udāttatvaṃ vaktavyam /~mā hi karṣam, mā hi kārṣam /~ 166 6, 1, 191| sarvasvaro 'nakackasya+iti vaktavyam /~sarvakaḥ /~citsvareṇa 167 6, 1, 222| yam /~cāvataddhita iti vaktavyam /~dādhīcaḥ /~mādhūcaḥ /~ 168 6, 2, 2 | avyaye nañkunipātānām iti vaktavyam /~iha mā bhūt, snatvākālakaḥ 169 6, 2, 42 | kuruvr̥jyor gārhapata iti vaktavyam /~vr̥jīnāṃ gārhapataṃ vr̥jigārhapatam /~ 170 6, 2, 42 | paṇyakambalaḥ sañjñāyām iti vaktavyam /~anyatra paṇitavye kambale 171 6, 2, 47 | dvitīyā 'nupasarge iti vaktavyam /~iha mā bhūt, sukhaprāptaḥ /~ 172 6, 2, 191| atikārakaḥ /~ater dhātulopa iti vaktavyam /~iha mābhūt, śobhano gārgyaḥ 173 6, 3, 3 | puṃsānujo januṣāndha iti vaktavyam /~puṃsānujaḥ /~januṣāndhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 174 6, 3, 11 | madhyeguruḥ /~antāceti vaktavyam /~anteguruḥ /~saptamī iti 175 6, 3, 46 | samānādhikaraṇagrahaṇaṃ vaktavyam /~amahān mahān sampanno 176 6, 3, 47 | dvyaśītiḥ /~prāk śatād iti vaktavyam /~iha mā bhūt, dviśatam /~ 177 6, 3, 56 | pādaśabdaḥ /~niṣke ca+iti vaktavyam /~panniṣkaḥ, pādaniṣkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 6, 3, 57 | dakaśabdasya+udādeśo bhavati iti vaktavyam /~lohitodaḥ /~nīlodaḥ /~ 179 6, 3, 61 | bhrukuṃsādīnām akāro bhavati iti vaktavyam /~bhrakuṃsaḥ /~bhrakuṭiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 180 6, 3, 70 | astusatyāgādasya kāra iti vaktavyam /~astuṅkāraḥ /~bhakṣasya 181 6, 3, 70 | gilagilaḥ /~gilagile ceti vaktavyam /~timiṅgilagilaḥ /~uṣṇabhadrayoḥ 182 6, 3, 89 | ity atra samānānyayośceti vaktavyam iti kañkvinau pratyayau 183 6, 3, 89 | pratyayau kriyete /~dr̥kṣe ceti vaktavyam /~sadr̥kṣaḥ /~dr̥śeḥ kṣapratyayo ' 184 6, 3, 90 | iti vatup /~dr̥kṣe ceti vaktavyam /~īdr̥kṣaḥ /~kīdr̥kṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 185 6, 3, 91 | yādr̥śaḥ /~yāvān /~dr̥kṣe ceti vaktavyam /~tādr̥kṣaḥ /~yādr̥kṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 186 6, 3, 92 | chandasi striyāṃ bahulam iti vaktavyam /~viśvāī ca ghr̥tācī ca 187 6, 3, 97 | āha - ītvamanavarṇād iti vaktavyam /~iha mā bhūt, prāpam, parāpam /~ 188 6, 3, 109| dāśanāśadabhadhyeṣūtvaṃ vaktavyam uttarapadādeśca ṣṭutvam /~ 189 6, 3, 109| svaro rohatau chandasyutvaṃ vaktavyam /~jāya ehi suvo rohāva /~ 190 6, 3, 121| pīluvaham /~apīlvādīnām iti vaktavyam /~iha mā bhūt, cāruvaham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 191 6, 3, 126| bhāṣāyāmāṣṭano dīrgho bhavati iti vaktavyam /~aṣṭāgavam śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 192 6, 4, 16 | adhijigāṃsate /~gameriṅādeśasya+iti vaktavyam /~iha mā bhūt sañjigaṃsate 193 6, 4, 16 | ajādeśasya gameḥ iti /~tato na vaktavyam idaṃ gameriṅādeśasya iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 194 6, 4, 22 | vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam /~vug uvaṅādeśe - babhūva, 195 6, 4, 34 | śāsa ittvaṃ bhavati iti vaktavyam /~āryān śāsti iti āryaśīḥ /~ 196 6, 4, 34 | tu tasya api bhavati iti vaktavyam /~āśīḥ, āśiṣau, āśiṣaḥ /~ 197 6, 4, 40 | harayaḥ /~gamādīnām iti vaktavyam /~iha api yathā syāt, saṃyat /~ 198 6, 4, 40 | parītat /~ū ca gamādīnām iti vaktavyam /~agregūḥ /~agrebhrūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 199 6, 4, 84 | varṣābhvaḥ /~punarbhvaśceti vaktavyam /~punarbhvau /~punarbhavaḥ /~ 200 6, 4, 96 | adviprabhr̥tyupasargasya iti vaktavyam /~samupāticchādaḥ /~uttarā 201 6, 4, 106| pratyayādityatra chandasi vā iti vaktavyam /~ātanuhi yātudhānān /~dhinuhi 202 6, 4, 114| pratyayavidhau bhavati iti vaktavyam /~daridrāti iti daridraḥ /~ 203 6, 4, 114| didaridriṣatīti vā //~adyatanyāṃ veti vaktavyam /~adaridrīt, adaridrāsīt /~ 204 6, 4, 120| ahaṃ papaṭha /~dambheretvaṃ vaktavyam /~debhatuḥ /~debhuḥ /~nalopasya 205 6, 4, 120| naśimanyor aliṭyetvaṃ vaktavyam /~aneśam /~menakā /~aneśam 206 6, 4, 120| chandasyamipacorapyaliṭyetvaṃ vaktavyam /~vyemānam /~amervipūrvasya 207 6, 4, 122| anekahalmadhyārtham /~śrantheś ca+iti vaktavyam /~śrethatuḥ /~śrethuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 208 6, 4, 149| 765]~ matsyasya ṅyām iti vaktavyam /~iha mā bhūt, matsyasya+ 209 6, 4, 149| antitamaḥ /~kādilope bahulam iti vaktavyam /~anyatra api hi vr̥śyate, 210 6, 4, 155| prātipadikasya kāryaṃ bhavati iti vaktavyam /~kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. 211 6, 4, 170| mapūrvapratiṣedhe vā hitanāmna iti vaktavyam /~hitanāmno 'patyaṃ haitanāmaḥ, 212 7, 1, 26 | anantaram itarāc chandasi iti vaktavyam ? netarācchandasi iti vacanaṃ 213 7, 1, 39 | supāṃ supo bhavanti iti vaktavyam /~dhuri dakṣiṇāyāḥ /~dakṣiṇāyām 214 7, 1, 39 | tiṅāṃ tiṅo bhavandi iti vaktavyam /~caṣālaṃ ye aśvayūpāya 215 7, 1, 51 | aśvavr̥ṣayormaithunecchāyām iti vaktavyam /~kṣīralavaṇayor lālasāyām 216 7, 1, 51 | kṣīralavaṇayor lālasāyām iti vaktavyam /~tr̥ṣṇātireko lālasā /~ 217 7, 1, 98 | anaḍuhaḥ striyām veti vaktavyam /~anaḍuhī, anaḍvāhī /~gaurādipāṭhāt 218 7, 2, 9 | titutratatheṣvagrahādīnām iti vaktavyam /~grahādayo grahaprakārāḥ, 219 7, 2, 13 | śuśrotha /~kr̥ño 'suṭkasya+iti vaktavyam /~sasuṭkasya iḍagamo yathā 220 7, 2, 29 | vismitapratighātayoś ca+iti vaktavyam /~hr̥ṣṭo devadattaḥ, hr̥sito 221 7, 2, 30 | guruḥ /~ktini nityam iti vaktavyam /~ktini nityaṃ cibhāvo nipātyate /~ 222 7, 2, 59 | sisyantsati /~caturbhyaḥ iti na vaktavyam, vr̥dgrahaṇaṃ hi tatra dyutādiparisamāptyartham 223 7, 2, 68 | eva bhavati /~dr̥śeśceti vaktavyam /~dadr̥śivān, dadr̥śvān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 224 7, 3, 34 | anācamikamivamīnām iti vaktavyam /~ācāmaḥ /~kāmaḥ /~vāmaḥ /~ 225 7, 3, 87 | ajuhavam /~bahulaṃ chandasīti vaktavyam /~jujoṣat iti yathā syāt /~ 226 7, 3, 107| he ambike /~chandasi veti vaktavyam /~he ambāḍa, he ambāḍe /~ 227 7, 3, 107| hrasvo bā ṅisambuddhyor iti vaktavyam /~devate bhaktiḥ, devatāyāṃ 228 7, 3, 109| prabhr̥ti chandasi vā iti vaktavyam /~kiṃ prayojanam ? ambe, 229 7, 4, 3 | 861]~ kāṇyādīnāṃ ceti vaktavyam /~kaṇa - acīkaṇat, acakāṇat /~ 230 7, 4, 35 | sudānavaḥ /~aputrādīnām iti vaktavyam /~janīyanto 'nvagravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 231 7, 4, 41 | śyaterittvaṃ vrate nityam iti vaktavyam /~śaṃśito brahmaṇaḥ /~saṃśitavrataḥ 232 7, 4, 59 | ucyate anaci tad bhavati iti vaktavyam /~carācaraḥ /~calācalaḥ /~ 233 7, 4, 61 | sasnau /~kharpūrvāḥ khaya iti vaktavyam /~ucicchiṣati ity atra uccheḥ 234 7, 4, 85 | bhavati /~padāntavacceti vaktavyam /~vā padāntasya (*8,4.59) 235 7, 4, 90 | narīnr̥tīti /~rīgr̥tvata iti vaktavyam /~iha api yathā syāt, varīvr̥ścyate /~ 236 8, 1, 1 | droḍhā drogdhā iti /~tasmād vaktavyam etat pūrvatra asiddhīyam 237 8, 1, 5 | parer varjane 'samāse veti vaktavyam /~pari pari trigartebhyo 238 8, 1, 12 | ānupūrvye dve bhavata iti vaktavyam /~mūle mūle sthūlāḥ /~agre ' 239 8, 1, 12 | nekasmin dve bhavata iti vaktavyam /~asmāt kārṣāpaṇād iha bhavadbhyām 240 8, 1, 12 | cāpale dve bhavata iti vaktavyam /~sambhrameṇa pravr̥ttiścāpalam /~ 241 8, 1, 12 | kriyāsamabhihāre dve bhavata iti vaktavyam /~sa bhavān lunīhi lunīhi 242 8, 1, 12 | ābhīkṣṇye dve bhavata iti vaktavyam /~bhuktvā bhuktvā vrajati /~ 243 8, 1, 12 | uktam /~ḍāci dve bhavata iti vaktavyam /~paṭapaṭākaroti /~paṭapaṭāyate /~ 244 8, 1, 12 | pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /~pūrvaṃ pūrvaṃ puṣpyanti /~ 245 8, 1, 12 | strīnigade bhave dve bhavata iti vaktavyam /~ubhāvimāvāḍhyau /~katarā 246 8, 1, 12 | sarvanāmno dve bhavata iti vaktavyaṃ samāsavacca bahulam /~yadā 247 8, 1, 26 | yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam /~iha mā bhūt, atho grāme 248 8, 1, 26 | svam /~na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā 249 8, 1, 26 | prathamāyā vibhāṣā iti ? vaktavyaṃ ca /~kiṃ prayojanam ? anvādeśārtham /~ 250 8, 1, 66 | kāryamiṣyate /~yāthākāmye veti vaktavyam /~yatra kvacana yajante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 251 8, 1, 69 | pravacanam /~kriyākutsana iti vaktavyam /~kartuḥ kutsane mā bhūt, 252 8, 1, 69 | pūtiś cānubandho bhavati iti vaktavyam /~tena ayaṃ cakārānubandhakatvādantodātto 253 8, 1, 69 | bahvartham anudāttam bhavati iti vaktavyam /~pacanti pūtiḥ, pacanti 254 8, 2, 3 | udāttaḥ /~tasya ? siddhatvaṃ vaktavyam /~āntaryataḥ ayādeśaḥ udātto 255 8, 2, 3 | ścutvaṃ dhuṭi siddhaṃ vaktavyam /~ścyutir kṣaraṇe ity ayaṃ 256 8, 2, 3 | dvirvacane parasavarnavaṃ siddhaṃ vaktavyam /~saym̐ ym̐ yantā, savm̐ 257 8, 2, 8 | samasyate /~vā napuṃsakānām iti vaktavyam /~he carman, he carma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 258 8, 2, 18 | aṅgulīnāṃ vā ro lamāpadyata iti vaktavyam /~vālaḥ, vāraḥ /~mūlam, 259 8, 2, 18 | sañjñāchandasor vā ro lamāpadyata iti vaktavyam /~kapirakaḥ, kapilakaḥ /~ 260 8, 2, 22 | taraptamapau iti /~yoge ceti vaktavyam /~pariyogaḥ, paliyogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 261 8, 2, 29 | kāṣṭhatat /~jhali saṅīti vaktavyam /~kim idaṃ siṅi iti ? sanaḥ 262 8, 2, 30 | odanapak /~vaktā /~vaktum /~vaktavyam /~vāk /~kruñcā ity atra 263 8, 2, 35 | hr̥grahorbhaśchandasi hasyeti vaktavyam /~gardabhena sambharati /~ 264 8, 2, 44 | ktinniṣṭhāvadbhavati iti vaktavyam /~kīrṇiḥ /~gīrṇiḥ /~śīrṇiḥ /~ 265 8, 2, 44 | 921]~ dugvordirghaś ca+iti vaktavyam /~du - ādūnaḥ /~du - vigūnaḥ /~ 266 8, 2, 44 | vigūnaḥ /~pūño vināśa iti vaktavyam /~pūnā yavāḥ /~vinaṣṭāḥ 267 8, 2, 44 | grāsakarmakartr̥kasya+iti vaktavyam /~sino grāsaḥ svayam eva /~ 268 8, 2, 55 | utphullasamphullayor iti vaktavyam /~utphullaḥ /~samphullaḥ /~ 269 8, 2, 80 | adasyati /~adaso 'nosra iti vaktavyam /~okārarephayor api pratiṣedho 270 8, 2, 83 | bho rājanyaviśāḥ veti vaktavyam /~bho abhivādaye devadatto ' 271 8, 2, 95 | bhartsane paryāyeṇa+iti vaktavyam /~caura3 caura, caura caura3 /~ 272 8, 2, 107| praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv iti vaktavyam /~ [#936]~ praśnānte - agama3ḥ 273 8, 2, 107| sati adūrād dhūte iti na vaktavyam /~padāntagrahaṇaṃ tu kartavyam /~ 274 8, 3, 26 | yathāsaṅkhyaṃ vā bhavanti iti vaktavyam /~kiym̐ hyaḥ, kiṃ hyaḥ /~ 275 8, 3, 38 | padādāvityanavyayasya+iti vaktavyam /~iha mā bhūt, prātaḥ kalpam, 276 8, 3, 38 | anyasya iti niyamārthaṃ vaktavyam /~payaskāmyati /~yaśaskāmyati /~ 277 8, 3, 38 | parataḥ sakārādeśo bhavati iti vaktavyam /~kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ 278 8, 3, 97 | sthāsthinsthr̥̄ṇām iti vaktavyam /~savyeṣṭhāḥ /~parameṣṭhī /~ 279 8, 3, 114| stambhusivusahāṃ caṅyupasargād iti vaktavyam /~upasargādyā prāptiḥ tasyāḥ 280 8, 4, 1 | vāyurnayati /~r̥varṇāc ca+iti vaktavyam /~tisr̥ṇām /~catasr̥ṇām /~ 281 8, 4, 6 | dvyakṣaratryakṣarebhya iti vaktavyam /~iha mā bhūt, devadāruvanam /~ 282 8, 4, 38 | padavyavāye 'taddhita iti vaktavyam /~iha mā bhūt, ārdragomayeṇa /~ 283 8, 4, 42 | anāmnavatinagarīṇām iti vaktavyam /~ṣaṇṇām /~ṣaṇṇavatiḥ /~ 284 8, 4, 47 | yaṇo mayo dve bhavata iti vaktavyam /~kecid atra yaṇaḥ iti pañcamī, 285 8, 4, 47 | śaraḥ khayo dve bhavata iti vaktavyam /~atra api yadi śaraḥ iti 286 8, 4, 47 | ca yaro dve bhavata iti vaktavyam /~vākka, vāk /~tvakk, tvak /~ 287 8, 4, 48 | śiśumārī vyāghrī /~tatpare ceti vaktavyam /~putraputrādinī tvamasi 288 8, 4, 48 | vā hatajagdhapara iti vaktavyam /~puttrahatī, putrahati /~ 289 8, 4, 61 | utkandaḥ //~roge ca+iti vaktavyam /~utkandako nāma rogaḥ /~