Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yasyeti 2 yasyetyaunah 1 yasyotpannasya 1 yat 287 yata 7 yatah 16 yatam 3 | Frequency [« »] 299 arthe 290 idam 289 vaktavyam 287 yat 282 yatha 277 bhavatah 266 nipatyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yat |
Ps, chap., par.
1 1, 1, 5 | ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na 2 1, 2, 47 | napuṃsaka-liṅge 'rthe yat prātipadikaṃ vartate tasya 3 1, 3, 4 | bibhaktau iti kim ? aco yat (*3,1.97), ūrṇāyā yus (* 4 1, 3, 47 | arthaḥ /~eteṣu iti kim ? yat kiñcid vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 3, 67 | ṇe raṇau yat karma ṇau cet sa kartā ' 6 1, 3, 67 | bhavati /~katham ? aṇau yat karma ṇau cet tad eva karma, 7 1, 3, 89 | pratiṣedho 'yam-ucyate /~yat kartrabhiprāya-viṣayam ātmanepadaṃ 8 1, 4, 42 | JKv_1,4.42:~ kriyā-siddhau yat prakr̥ṣṭopakārakaṃ vivakṣitam 9 1, 4, 43 | vidhīyate /~divaḥ sādhakatamaṃ yat kārakam tat karmasañjñam 10 1, 4, 51 | JKv_1,4.51:~ akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ 11 1, 4, 51 | apūrvavidhau /~bruviśāsiguṇena ca yat sacate tad akīrtitam ācaritaṃ 12 1, 4, 51 | iti /~bruviśāsi-guṇena ca yat sacate /~bruviśāsyor guṇaḥ 13 1, 4, 51 | karma, dharma-adikam, tena yat sambadhyate, tadakīrtitam 14 1, 4, 57 | velāyām /~mātrāyām /~yathā /~yat /~yam /~tat /~kim /~purā /~ 15 1, 4, 60 | prakr̥tya /~prakr̥tam /~yat prakaroti /~yoga-vibhāga 16 1, 4, 60 | kr̥tya /~kārikā-kr̥tam /~yat kārikā karoti /~punaścanasau 17 1, 4, 67 | kr̥tya /~puras-kr̥tam /~yat puras karoti /~avyayam iti 18 1, 4, 71 | tirobhūya /~tirobhūtam /~yat tirobhavati /~antardhau 19 1, 4, 72 | tiraskr̥tya /~tiraskr̥tam /~yat tiraskaroti /~tiraḥ kr̥tvā, 20 2, 1, 15 | anur yat-samayā || PS_2,1.15 ||~ _____ 21 2, 1, 47 | bhasmanihutam /~niṣphalaṃ yat kriyate tad evam uchyate /~ 22 2, 2, 20 | viśeṣana-artham /~amā+eva yat tulya-vidhānam upapadaṃ 23 2, 2, 20 | yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya mā 24 2, 2, 21 | tr̥tīyāyām (*3,4.47) iti /~yat punar amā ca anyena ca tulyavidhānaṃ 25 2, 2, 27 | itikaranāllabhyate /~ [#127]~ yat tatra iti nirdiṣṭaṃ grahaṇam 26 2, 2, 27 | grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ praharanaṃ 27 2, 2, 27 | praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ yuddhaṃ 28 3, 1, 92 | etasmin dhātv-adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ tad upapada- 29 3, 1, 97 | aco yat || PS_3,1.97 ||~ _____START 30 3, 1, 97 | 3,1.97:~ ajantād dhātoḥ yat pratyayo bhavati /~takāro 31 3, 1, 98 | antād dhātoḥ akāropadhāt yat prayayo bhavati /~ṇyato ' 32 3, 1, 99 | ṣaha marṣaṇe, anayordhātvoḥ yat prayayo bhavati /~śakyam /~ 33 3, 1, 100| etebhyaś ca anupasargebhyo yat pratyayo bhavati /~gadyam /~ 34 3, 1, 102| 102:~ vaher dhātoḥ karaṇe yat pratyayo nipātyate /~vahaty 35 3, 1, 103| svāmi-vaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate /~aryaḥ 36 3, 1, 104| bhavati /~upapūrvāt sarteḥ yat pratyayaḥ /~praptakālā kālyā /~ 37 3, 1, 105| saṅgate saṅgamane kartari yat prayayo nipātyate /~na jīryati 38 3, 1, 106| pratyayo bhavati, cakārād yat ca /~brahmodyam, brahmavadyam /~ 39 3, 1, 107| kyap pratyayo bhavati /~yat tu na anuvartate /~brahma- 40 3, 1, 123| dhvr̥ hūrcchane, etebhyo yat pratyayaḥ /~maryaḥ /~staryā /~ 41 3, 1, 130| pibater dhātor adhikaraṇe yat pratyayo nipātyate yuk ca /~ 42 3, 2, 21 | saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_ 43 3, 2, 113| pratiṣidyate /~abhijānāsi devadatta yat kaśmīreṣv avasāma /~vāsamātraṃ 44 3, 2, 114| api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, yat 45 3, 2, 114| yat kaśmīreṣu vatsyāmaḥ, yat tatra udanaṃ bhokṣyāmahe /~ 46 3, 2, 114| bhokṣyāmahe /~abhijānasi devadatta yat kaśmīreṣv avasāma, yat tatra 47 3, 2, 114| devadatta yat kaśmīreṣv avasāma, yat tatra udanam abhuñjmahi /~ 48 3, 3, 111| tadyogyatā /~r̥ṇaṃ tat yat parasya dhāryate /~utpattiḥ 49 3, 3, 138| saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra 50 3, 3, 138| saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra 51 3, 3, 138| niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, tatra 52 3, 3, 138| gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra 53 3, 4, 24 | kārasya prayojanam, amaiva yat tulya-vidhānam upapadaṃ 54 3, 4, 53 | na adriyate /~loṣtādikaṃ yat kiṃcid āsannaṃ tad gr̥hṇāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 3, 4, 77 | viśeṣakarān anubandhān utsr̥jya yat sāmānyaṃ tad gr̥hyate /~ 56 4, 1, 3 | abhidheyāyāṃ striyāṃ vā yat prātipadikaṃ vartate iti /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 4, 1, 13 | ity asya api vikaopo yathā yāt /~bahudhīvā, bahudhīvarī /~ 58 4, 1, 18 | kataśabdaḥ svatantraṃ yat prātipadikaṃ tadavadhitvena 59 4, 1, 20 | vayaḥ /~prathame vayasi yat prātipadikaṃ śrutyā vartate 60 4, 1, 48 | puṃyogaḥ /~puṃyogād dhetor yat prātipadikaṃ striyāṃ vartate 61 4, 1, 63 | START JKv_4,1.63:~ jātivāci yat prātipadikaṃ na ca striyām 62 4, 1, 85 | gorajādipratyayaprasaṅge yat /~gavyam /~ajādi-pratyaya- 63 4, 1, 137| rāja-śvaśurād yat || PS_4,1.137 ||~ _____ 64 4, 1, 137| śvaśura-śabdābhyām apatye yat pratyayo bhavati /~yathākramam 65 4, 1, 140| kula-śabdāt anyatarasyāṃ yat ḍhakañ ity etau pratyayau 66 4, 1, 161| 4,1.161:~ manu-śabdād añ yat ity etau pratyau bhavataḥ, 67 4, 2, 16 | yathāvihitaṃ pratyayo bhavati, yat saṃskr̥taṃ bhakṣāḥ cet te 68 4, 2, 17 | śūla-ukhād yat || PS_4,2.17 ||~ _____START 69 4, 2, 17 | bhakṣāḥ ity etasminn arthe yat pratyayo bhavati /~aṇo ' 70 4, 2, 21 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī 71 4, 2, 21 | sañjñārthatve tu samprati jñāpite yat tatra tatra+ucyate itikaraṇas 72 4, 2, 24 | yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ devatā 73 4, 2, 31 | vāyv-r̥tu-pitr-uṣaso yat || PS_4,2.31 ||~ _____START 74 4, 2, 31 | vāyv-ādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya 75 4, 2, 55 | yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ chandaś 76 4, 2, 55 | chandaś cet tadādir bhavati, yat tadasya iti nirdiṣṭaṃ pragāthāś 77 4, 2, 57 | arthe ṇaḥ pratyayo bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ 78 4, 2, 67 | yathāvihitaṃ pratyayo bhavati, yat prathamāsamartham asti cet 79 4, 2, 101| dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 ||~ _____ 80 4, 2, 101| udac pratyac ity etebhyo yat pratyayo bhavati śaisikaḥ /~ 81 4, 2, 128| likhitaṃ citraṃ manonetravikāśi yat /~iha nagare manuṣyeṇa sambhāvyata 82 4, 3, 4 | ardhād yat || PS_4,3.4 ||~ _____START 83 4, 3, 4 | JKv_4,3.4:~ ardha-śabdāt yat pratyayo bhavati śaiṣikaḥ /~ 84 4, 3, 5 | ity evaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ /~ 85 4, 3, 5 | syātām /~asmāt pūrva-grahaṇād yat pratyayo bhavati parārdhyam, 86 4, 3, 6 | pratyayo bhavati, cakārād yat ca śaiṣikaḥ /~aṇo 'pavādaḥ /~ 87 4, 3, 52 | yathāvihitaṃ pratyayo bhavati yat prathamā-samarthaṃ soḍhaṃ 88 4, 3, 54 | dig-ādibhyo yat || PS_4,3.54 ||~ _____START 89 4, 3, 54 | ādibhyaḥ prātipadikebhyaḥ yat pratyayo bhavati tatra bhavaḥ 90 4, 3, 55 | avayava-vācinaḥ prātipadikād yat pratyayo bhavati tatra bhavaḥ 91 4, 3, 64 | aśabde yat-khāv anyatarasyām || PS_ 92 4, 3, 74 | mukhyam apādānaṃ vivakṣitaṃ yat tad iha gr̥hyate, na nāntarīyakam /~ 93 4, 3, 79 | JKv_4,3.79:~ pitr̥-śabdād yat pratyayo bhavati, ca-kārāṭ 94 4, 3, 86 | yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati dvāraṃ ced 95 4, 3, 87 | yathāvihitaṃ pratyayo bhavati yat tat kr̥taṃ granthaś cet 96 4, 3, 89 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ nivāsaḥ 97 4, 3, 90 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham abhijanaś 98 4, 3, 95 | yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ bhaktiś 99 4, 3, 105| prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced 100 4, 3, 114| JKv_4,3.114:~ uras-śabdāt yat pratyayo bhavati, cakārāt 101 4, 3, 116| yathāvihitaṃ pratyayo bhavati, yat tatkr̥taṃ granthaś cet sa 102 4, 3, 121| JKv_4,3.121:~ ratha-śabdāt yat pratyayo bhavati tasya+idam 103 4, 3, 160| gopayasor yat || PS_4,3.160 ||~ _____ 104 4, 3, 160| 160:~ gopayas-śabdābhyāṃ yat pratyayo bhavati vikārāvayavayor 105 4, 3, 161| JKv_4,3.161:~ dru-śabdād yat pratyayo bhavati vikārāvayavayor 106 4, 3, 168| kaṃsīyaḥ /~u-gav-ādibhyo yat (*5,1.2), paraśavyaḥ /~kaṃsīya- 107 4, 4, 30 | arthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ garhyaṃ 108 4, 4, 60 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ matiś 109 4, 4, 63 | ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat tatprathamāsmarthaṃ karma 110 4, 4, 65 | ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tatprathamāsamarthaṃ hitaṃ 111 4, 4, 66 | caturthyartha ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ tac 112 4, 4, 75 | prāg ghitād yat || PS_4,4.75 ||~ _____START 113 4, 4, 75 | yānita ūrdhvam anukramiṣyāmo yat pratyayasteṣvadhikr̥to veditavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 114 4, 4, 76 | vahati ity etasminn arthe yat pratyayo bhavati /~rathaṃ 115 4, 4, 77 | vahati ity etasminn arthe yat ḍhak ity etau pratyayau 116 4, 4, 82 | vahati ity etasminn arthe yat pratyayo bhavati, samudāyena 117 4, 4, 83 | vidhyati ity etasminn arthe yat pratyayo bhavati, na ced 118 4, 4, 84 | labdhā ity etasminn arthe yat pratyayo bhavati /~dhanyaḥ /~ 119 4, 4, 86 | gataḥ ity etasminn arthe yat pratyayo bhavati /~vaśaṃ 120 4, 4, 87 | dr̥śyārthopādhikād asminniti saptamyarthe yat pratyayo bhavati /~padaṃ 121 4, 4, 88 | upādhikādasya+iti ṣaṣṭhyarthe yat pratyayo bhavati /~mūlam 122 4, 4, 91 | tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthadvāreṇa 123 4, 4, 92 | pañcamīsamarthebhyo 'napetaḥ ity arthe yat pratyayo bhavati /~dharmāt 124 4, 4, 93 | nirmite ity etasminn arthe yat pratyayo bhavati /~nirmitaḥ 125 4, 4, 94 | pratyayo bhavati, cakārāt yat ca /~urasā nirmitaḥ aurasaḥ 126 4, 4, 95 | priyaḥ ity etasminn arthe yat pratyayo bhavati /~hr̥dayasya 127 4, 4, 96 | bandhane r̥ṣāvabhidheye yat pratyayo bhavati /~r̥ṣir 128 4, 4, 97 | karaṇādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthasāmarthyāl 129 4, 4, 98 | sādhuḥ ity etasminn arthe yat pratyayo bhavati /~sāmasu 130 4, 4, 107| vāsi ity etasminn arthe yat pratyayo bhavati /~samānatīrthe 131 4, 4, 108| śayitaḥ ity etasminn arthe yat pratyayo bhavati, okāraś 132 4, 4, 110| etasminn arthe chandasi viṣaye yat pratyayo bhavati /~aṇādīnāṃ 133 4, 4, 116| agrād yat || PS_4,4.116 ||~ _____ 134 4, 4, 116| JKv_4,4.116:~ agra-śabdāt yat pratyayo bhavati tatra bhavaḥ 135 4, 4, 117| JKv_4,4.117:~ agra-śabdāt yat gha-cchau ca pratyayā bhavanti 136 4, 4, 119| dattam ity etasmin arthe yat pratyayo bhavati /~barhiṣyeṣu 137 4, 4, 120| bhāge karmaṇi ca abhidheye yat pratyayo bhavati /~bhāgaḥ 138 4, 4, 121| hananī ity etasminn arthe yat pratyayo bhavati /~hanyate ' 139 4, 4, 122| ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati /~praśaṃsanaṃ 140 4, 4, 123| svam ity etasminn arthe yat pratyayo bhavati /~aṇo ' 141 4, 4, 123| asuryaṃ vā etat pātraṃ yat kulālakr̥taṃ cakravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 142 4, 4, 125| prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham 143 4, 4, 125| ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno 144 4, 4, 125| mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś 145 4, 4, 128| tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ 146 4, 4, 129| pratyayo bhavati, cakārād yat ca /~uapsaṅkhyānāl luk ca /~ 147 4, 4, 132| uttarārthaś ca /~cakārāt yat /~veśobhagīnaḥ, veśobhagyaḥ /~ 148 4, 4, 134| saṃskr̥tam ity etasminn arthe yat pratyayo bhavati /~yasya+ 149 4, 4, 140| vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe 150 4, 4, 140| akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /~vasuśabdād api 151 5, 1, 2 | u-gavādibhyo yat || PS_5,1.2 ||~ _____START 152 5, 1, 2 | prātipadikāt gava-ādibhyaś ca yat pratyayo bhavati prāk-krītiyeṣv 153 5, 1, 2 | sarvatra pūrvavipratiṣedhena yat-pratyay eva+iṣyate, sanaṅgavyaṃ 154 5, 1, 2 | ayam arthaḥ /~nābhi-śabdo yat-pratyayam utpādayati nabhaṃ 155 5, 1, 2 | yas tu śarīra-avayavād yat (*5,1.6) iti yati kr̥te, 156 5, 1, 3 | kambalāt prākkrītīyeṣv artheṣu yat pratyayo bhavati sañjñāyāṃ 157 5, 1, 4 | prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /~āmikṣyaṃ 158 5, 1, 6 | śarīra-avayavād yat || PS_5,1.6 ||~ _____START 159 5, 1, 6 | avayava-vācinaḥ prātipadikāt yat pratyayo bhavati tasmai 160 5, 1, 7 | JKv_5,1.7:~ khala-ādibhyo yat pratyayo bhavati tasmai 161 5, 1, 16 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ syāc 162 5, 1, 20 | tadantāpratiṣedhasya /~ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, 163 5, 1, 20 | 471]~ śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam 164 5, 1, 34 | paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||~ _____START 165 5, 1, 34 | śabdāntāt ārhīyeṣv artheṣu yat pratyayo bhavati /~avyardhapaṇyam /~ 166 5, 1, 35 | dvigor ārhīyeṣv artheṣu vā yat pratyayo bhavati /~ṭhaño ' 167 5, 1, 38 | yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet 168 5, 1, 39 | saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||~ _____START 169 5, 1, 39 | parimāṇa-aśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ 170 5, 1, 40 | pratyayo bhavati, cakārād yat ca tasya nimittaṃ saṃyoga+ 171 5, 1, 47 | yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vr̥ddhyādi 172 5, 1, 49 | JKv_5,1.49:~ bhāga-śadād yat pratyayo bhavati, cakārāt 173 5, 1, 56 | yathāvihitaṃ pratyayo bhavati yat prathamāsamartham aṃśavasnabhr̥tayaś 174 5, 1, 57 | yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ parimāṇaṃ 175 5, 1, 65 | arhati ity asminn arthe yat pratyayo bhavati /~cakārād 176 5, 1, 66 | arhati ity asminn arthe yat pratyayo bhavati /~ṭhako ' 177 5, 1, 67 | arhati ity asminn arthe yat pratyayo bhavati /~ṭhañādīnām 178 5, 1, 68 | pratyayo bhavati cakārād yat ca, tad arhati ity asminn 179 5, 1, 69 | pratyayo bhavati, cakārād yat ca, tad arhati ity asmin 180 5, 1, 94 | ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tad asya iti nirdiṣṭaṃ brahmacaryaṃ 181 5, 1, 100| karma-veṣād yat || PS_5,1.100 ||~ _____START 182 5, 1, 100| śabdābhyāṃ tr̥tīyāsamarthābhyāṃ yat pratyayo bhavati sampādini 183 5, 1, 102| JKv_5,1.102:~ yoga-śabdāt yat pratyayo bhavati, cakārāt 184 5, 1, 104| ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ prāptaṃ 185 5, 1, 107| kālād yat || PS_5,1.107 ||~ _____START 186 5, 1, 107| JKv_5,1.107:~ kāla-śabdāt yat pratyayo bhavati tad asya 187 5, 1, 109| ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ prayojanaṃ 188 5, 1, 115| vatiḥ pratyayo bhavati, yat tulyaṃ kriyā cet sā bhavati /~ 189 5, 1, 125| ṣaṣṭhīsamarthād bhāvakarmaṇoḥ yat pratyayo bhavati, na-śabdasya 190 5, 2, 3 | yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||~ _____START 191 5, 2, 3 | yavādibhyaḥ śabdebhyo yat pratyayo bhavati bhavane 192 5, 2, 4 | aṇu ity etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane 193 5, 2, 16 | adhvano yat-khau || PS_5,2.16 ||~ _____ 194 5, 2, 16 | alaṅgāmī ity etasminn arthe yat-khau pratyayau bhavataḥ /~ 195 5, 2, 17 | pratyayo bhavati /~cakārād yat-khau ca /~abhyamitram alaṅgāmī 196 5, 2, 37 | ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ pramāṇaṃ 197 5, 2, 39 | yat-tad-etebhyaḥ parimāṇe vatup || 198 5, 2, 39 | 2.39:~tad asya ity eva /~yat-tad-etebhyaḥ prathamāsamarthebhyaḥ 199 5, 2, 39 | vatup pratyayo bhavati /~yat parimāṇam asya yāvān /~tāvān /~ 200 5, 2, 45 | prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham adhikaṃ 201 5, 2, 47 | ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ guṇasya 202 5, 2, 78 | ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ grāmaṇīś 203 5, 2, 79 | ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ bandhanaṃ 204 5, 2, 79 | bandhanaṃ ced tad bhavati, yat tad asya iti nirdeṣṭaṃ karabhaś 205 5, 2, 82 | saptamyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ annaṃ 206 5, 2, 92 | atha vā kṣetriyaṃ viṣam yat parakṣetre paraśarīre saṃkramayya 207 5, 2, 94 | matup pratyayo bhavati, yat tat prathamāsamartham asti 208 5, 3, 15 | sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3. 209 5, 3, 57 | vibhaktavyo vibhajyaḥ /~nipātanād yat bhavati /~dvyarthe vibhajye 210 5, 3, 92 | kiṃ-yat-tado nirdhāraṇe dvayor ekasya 211 5, 3, 92 | START JKv_5,3.92:~ kim yat tat ity etebhyaḥ prātipadikebhya 212 5, 3, 95 | yadupādīyate tad iha+udāharaṇam /~yat punaḥ svayam eva kutsitaṃ 213 5, 3, 96 | ity anuvartate /~ivārthe yat prātipadikaṃ vartate tasmāt 214 5, 3, 99 | lub bhavati /~vikrīyate yat tat paṇya /~vāsudevaḥ /~ 215 5, 3, 103| śākhādibhyo yat || PS_5,3.103 ||~ _____ 216 5, 4, 24 | devatāntāt tādarthye yat || PS_5,4.24 ||~ _____START 217 5, 4, 36 | 36:~ vyāhr̥tārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ 218 5, 4, 36 | vācikaṃ śrutvā tathaiva yat karma kriyate tat kārmaṇam 219 6, 1, 61 | avayavāc ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (* 220 6, 1, 63 | nāsikāyā nasbhāvo vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /~ 221 6, 1, 66 | 66:~ dhatoḥ iti prakr̥taṃ yat tad dhātvādeḥ iti punar 222 6, 1, 82 | dhātoḥ tadarthe krayārtheṃ yat tasminn abhidheye yati pratyaye 223 6, 1, 83 | bahulam (*3,3.113) ity apadāne yat pratyayaḥ /~bibhety asmād 224 6, 1, 83 | chandasi (*4,4.110) iti yat pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 225 6, 1, 101| nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ 226 6, 1, 115| 109) ity eva /~eṅaḥ iti yat pañcamyantam anuvartate, 227 6, 1, 180| antyam uttamam, tatsamīpe ca yat tadupottamam /~pañcabhiḥ 228 6, 1, 185| svaritaṃ bhavati /~sannantād yat - cikīrṣyam /~jihīrṣyam /~ 229 6, 1, 213| dvyajgrahaṇam anuvartate /~yat pratyayāntasya dvyaca ādir 230 6, 1, 213| nauśabdāt paro bhavati /~aco yat (*3,1.97) - ca+iyam /~jeyam /~ 231 6, 1, 213| jeyam /~śarīrāvayavād yat (*5,1.6) - kaṇṭhyam /~oṣṭhyam /~ 232 6, 1, 217| antyam uttamam tasya samīpe yat tad upottamam /~karaṇīyam /~ 233 6, 2, 2 | dvitīyāntaṃ kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ 234 6, 2, 8 | kuḍyaśabdo 'pi kavater yat ḍakkicca iti yatpratyayānta 235 6, 2, 9 | śaradi r̥tuviśeṣe bhavaṃ yat tad iha śāradam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 236 6, 2, 43 | uttarapade tadabhidheyārthaṃ yat tadvācinyuttarapade prakr̥tisvaraṃ 237 6, 2, 112| dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ 238 6, 2, 156| START JKv_6,2.156:~ ya yat ity etau yau taddhitāv atadarthe 239 6, 2, 156| pāśyā apāśyā /~atr̥ṇyā /~yat - danteṣu bhavaṃ dantyam, 240 6, 3, 18 | apsu bhavaḥ iti digāditvād yat pratyayaḥ /~sarvatra saptamī 241 6, 3, 50 | ayam ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~ 242 6, 3, 50 | likhati iti hr̥llekhaḥ /~yat - hr̥dayasya priyam hr̥dyam /~ 243 6, 3, 53 | tena paṇapādamāṣaśatad yat (*5,1.34) ity atra padādeśo 244 6, 3, 84 | sagarbhasayūthasanutād yat (*4,4.114) iti yatpratyayaḥ /~ 245 6, 3, 88 | ca+udāttaḥ (*4,4.108) iti yat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 246 6, 3, 115| dvyaṅgulākarṇaḥ /~aṅgulākarṇaḥ /~yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ 247 6, 4, 12 | 2,4.15) iti dīrghatvaṃ yat tad api niyamena bādhyate 248 6, 4, 174| ciṇṇaloḥ (*7,3.32) iti yat tatvaṃ tad dhātupratyaya 249 7, 1, 18 | varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau /~ 250 7, 1, 35 | ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /~ 251 7, 1, 39 | iti prāpte /~havirdhāne yat sanvanti tatsāmidhenīranvāha /~ 252 7, 1, 90 | ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam iti /~yac 253 7, 1, 90 | paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate 254 7, 2, 3 | sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena 255 7, 2, 92 | māntasya ity eva siddhe asmin yat parigrahaṇaṃ kr̥tam, avadhidyotanārthaṃ 256 7, 3, 44 | vacanād vyavadhānamīdr̥śaṃ yat sthānivadbhāvakr̥tam ekena 257 8, 1, 2 | 1.2:~ tasya dviruktasya yat paraṃ śabdarūpaṃ tad āmreḍitasañjñaṃ 258 8, 1, 4 | puruṣo nidhanam upaiti /~yat tiḍantaṃ nityatayā prakarṣeṇa 259 8, 1, 11 | bādhyate /~adhikāreṇaiva siddhe yat uttareṣu iti vacanaṃ tadvispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 260 8, 1, 18 | devadatta /~apādādau iti kim ? yat te niyānaṃ rajasaṃ mr̥tyo 261 8, 1, 30 | 1.30:~ na iti vartate /~yat yadi hanta kuvit net cet 262 8, 1, 30 | tiṅantaṃ nānudāttaṃ bhavati /~yat - yat karoti /~yat pacati /~ 263 8, 1, 30 | nānudāttaṃ bhavati /~yat - yat karoti /~yat pacati /~yadi - 264 8, 1, 30 | bhavati /~yat - yat karoti /~yat pacati /~yadi - yadi karoti /~ 265 8, 1, 30 | adhīte /~nipātaiḥ iti kim ? yat kūjati śakaṭam /~gacchat 266 8, 1, 48 | ciduttaram avidyamānapūrvaṃ yat tena yuktaṃ tiṅantaṃ nānudāttam 267 8, 1, 51 | anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ taccānyacca 268 8, 1, 55 | āma ekāntaram āmantritaṃ yat tasya ekaśruter anudāttasya 269 8, 1, 57 | bhūt, śuklīkaroti cana /~yat kāṣṭhaṃ śuklī karoti /~yat 270 8, 1, 57 | yat kāṣṭhaṃ śuklī karoti /~yat kāṣṭhaṃ kr̥ṣṇīkaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 271 8, 1, 68 | iṣyate /~iha na bhavati, yat kāṣṭhaṃ śuklīkaroti /~yat 272 8, 1, 68 | yat kāṣṭhaṃ śuklīkaroti /~yat kāṣṭhaṃ kr̥ṣṇīkaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 273 8, 1, 71 | gatiranudātto bhavati /~yat prapacati /~yat prakaroti /~ 274 8, 1, 71 | bhavati /~yat prapacati /~yat prakaroti /~tiṅgrahaṇam 275 8, 1, 71 | udāttavati syāt, pratyaye na syāt yat prakaroti iti /~yatkriyāprayuktāḥ 276 8, 1, 72 | yatkāryaṃ tana bhavati, asati yat tad bhavati /~kāni punar 277 8, 2, 3 | 7,3.102) iti dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo 278 8, 2, 3 | uccāritam /~atha vā ne parato yat prāpnoti tasmin kartavye 279 8, 2, 3 | ne tu kartavye mubhāvasya yat siddhatvaṃ tadarthāt saṅgr̥hītam /~ 280 8, 2, 82 | veditavyamāpādaparisamāpteḥ /~yat iti ūrdhvam anukramiṣyāmaḥ 281 8, 2, 83 | sthālin iti /~abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ 282 8, 2, 84 | anavasthitam, tathāpi hūtāpekṣaṃ yat tadāśrīyate iti yatra prākr̥tāt 283 8, 2, 104| gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /~ 284 8, 3, 104| dvisāhasraṃ cinvīta /~asamāse 'pi yat pūrvapadaṃ tadapi iha gr̥hyate /~ 285 8, 4, 6 | vanam ity eva /~oṣadhivāci yat pūrvapadaṃ vanaspativāci 286 8, 4, 7 | START JKv_8,4.7:~ adantaṃ yat pūrvapadaṃ tatsthān nimittād 287 8, 4, 8 | START JKv_8,4.8:~ āhitavāci yat pūrvapadaṃ tatsthān nimittād