Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yatavya 1 yatavyam 1 yateh 3 yatha 282 yathabhipreta 2 yathabhipretakhyane 1 yathabhyam 1 | Frequency [« »] 290 idam 289 vaktavyam 287 yat 282 yatha 277 bhavatah 266 nipatyate 260 bhavanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yatha |
Ps, chap., par.
1 Ref | parāṇy ackāryāṇi tāni l̥kāre yathā syur iti /~kāni punastāni? 2 Ref | gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato guṇataś ca 3 Ref | atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //~ [#4]~ la ṇ /~ 4 Ref | grahaṇena grahaṇād dvirvacanaṃ yathā syād iti /~hakāra-ādiṣv- 5 Ref | kittva vikalpa-kṣa- iḍvidhayo yathā syuḥ iti /~snihitvā, snehitvā 6 Ref | 1,2.26) iti kittvaṃ vā yathā syāt /~liheḥ alikṣat iti 7 Ref | aniṭaḥ kṣaḥ (*3,1.45) iti kṣo yathā syāt /~ [#6]~ rudihi, svapihi 8 Ref | svapihi iti valādi-lakṣaṇa iḍ yathā syāt /~adāgdhām /~jhalgrahaṇeṣu 9 Ref | jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt /~yady evam, ha ya 10 Ref | grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt /~brāhmaṇo hasati - 11 Ref | ca (*6,1.114) ity utvaṃ yathā syāt /~ekasmān ṅañaṇAvaṭā 12 1, 1, 21 | ekasminn-api kāryaṃ bhavati /~yathā kartavyam ity atra pratyaya- 13 1, 1, 21 | evam aupagavam ity atra api yathā syāt /~yathā vr̥kṣābhyām 14 1, 1, 21 | ity atra api yathā syāt /~yathā vr̥kṣābhyām ity atra ato ' 15 1, 1, 21 | evam ābhyām, ity atra api yathā syāt /~ekasminn-iti kim /~ 16 1, 1, 27 | sama--samasmai /~kathaṃ yathā-saṅkhyam anudeśaḥ samānām (* 17 1, 1, 28 | bahuvrīhiḥ, tatra vibhāṣā yathā syāt /~bahuvrīhivad bhāvena 18 1, 1, 29 | pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ 19 1, 1, 30 | artha-vākye 'pi pratiṣedho yathā syāt /~māsena pūrvāya /~ 20 1, 1, 45 | śabdaś ca prasaṅga-vācī /~yathā-darbhāṇāṃ sthāne śaraiḥ 21 1, 1, 45 | sthānata eva āntaryaṃ balīyo yathā syāt /~cetā, stotā /~ [# 22 1, 1, 45 | yatra pañcamī-nirdeśaḥ /~tad yathā-īdāsaḥ (*7,2.83) - āsīno 23 1, 1, 45 | vijñāyi iti /~sva-āśrayam api yathā syāt /~āṅo yama-hanaḥ (* 24 1, 1, 45 | ādeśasya sthānivadbhāvo yathā syāt /~pacatu - eruḥ (*3, 25 1, 1, 45 | kr̥tsna-pratyaya-lope yathā syāt /~iha mā bhūt -- āghnīya /~ 26 1, 1, 45 | vibhajate haṃsaḥ kṣīrodake yathā /~viduṣāṃ śabda-siddhy-arthaṃ 27 1, 2, 9 | guṇasya bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ 28 1, 2, 27 | u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha-plutaḥ 29 1, 2, 51 | teṣāṃ nivāso janapadaḥ /~yathā teṣu kṣatriyeṣu vyaktivacane 30 1, 2, 53 | eva na yatna-pratipādyam, yathā āpaḥ, dārāḥ, gr̥hāḥ, sikatāḥ, 31 1, 2, 63 | ucyate /~paryāyāṇām api yathā syāt /~tiṣya-punarvasū /~ 32 1, 2, 64 | grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /~akṣāḥ /~pādāḥ /~māṣāḥ /~ 33 1, 2, 68 | START JKv_1,2.68:~ yathā saṅkhyaṃ bhrātr̥-putra-śabdau 34 1, 3, 10 | yathā-saṅkhyam anudeśaḥ samānām || 35 1, 3, 10 | śabdena kramo lakṣyate /~yathā-saṅkhyaṃ yathā-kramam anudeśo 36 1, 3, 10 | lakṣyate /~yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati /~ 37 1, 3, 10 | uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir anudeśinaḥ 38 1, 3, 10 | iti ? svaritena liṅgena yathā-saṅkhyam /~yatra eṣyate, 39 1, 3, 25 | saṅgatakaraṇam upaśleṣaḥ /~tad-yathā, gaṅgā yamunām upatiṣthate /~ 40 1, 3, 36 | vidhinā ātma-samīpaṃ prāpyati yathā sa upanetā svayam ācāryaḥ 41 1, 3, 48 | prasiddhāḥ /~teṣāṃ samuccāraṇe yathā syāt /~saṃpravadante brāhmaṇāḥ /~ 42 1, 3, 49 | paippalādasya /~anuḥ sādr̥śye /~yathā kalāpo 'dhīyāno vadati tathā 43 1, 3, 84 | vakṣyati, sā upapūrvād eva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 1, 4, 3 | śabda-arthe strītva eva yathā syāt, padāntarākhye mā bhūt, 45 1, 4, 28 | satyāṃ saty api darśane yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 1, 4, 57 | ukañ /~velāyām /~mātrāyām /~yathā /~yat /~yam /~tat /~kim /~ 47 1, 4, 60 | uttaratra gati-sañjñā+eva yathā syāt /~upasarga-sañjñā mā 48 1, 4, 63 | anādaraḥ /~ādarānādarayoḥ yathā-kramaṃ sad-asac-chabdau 49 1, 4, 84 | tr̥tīyāṃ vādhitvā dvitīyaā+eva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 2, 1, 2 | bhavati /~sasupkasya api yathā syāt /~kuṇḍenāṭan /~paraśunā 51 2, 1, 2 | kuṇḍenāṭan /~aṅga-grahaṇaṃ kim ? yathā mr̥tpiṇḍībhūtaḥ svaraṃ labheta /~ 52 2, 1, 2 | vatkaraṇaṃ kim ? svāśrayam api yathā syāt /~ [#100]~ ām kuṇḍenāṭan /~ 53 2, 1, 3 | veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1.7) /~yathā 54 2, 1, 3 | yathā 'sādr̥śye (*2,1.7) /~yathā vr̥ddhaṃ brāhmaṇānāmantrayasva /~ 55 2, 1, 4 | yogavibhāga-artham, tiṅāpi saha yathā syāt /~anuvyacalat /~anuprāvarṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 56 2, 1, 5 | veditavyāḥ /~vakṣyati - yathā 'sādr̥śye (*2,1.7) /~yathā- 57 2, 1, 5 | yathā 'sādr̥śye (*2,1.7) /~yathā-vr̥ddhaṃ brāhmaṇānāmantrayasva /~ 58 2, 1, 5 | śabdaprādurbhāva-paścād-yathā- 59 2, 1, 6 | rathānāṃ paścāt ity arthaḥ /~yathā /~yathā-arthe yad avyayaṃ 60 2, 1, 6 | paścāt ity arthaḥ /~yathā /~yathā-arthe yad avyayaṃ vartate 61 2, 1, 6 | guṇabhūte 'pi sādr̥śye yathā syāt, sadr̥śaḥ kikhyā rākikhi /~ 62 2, 1, 7 | yathā 'sādr̥śye || PS_2,1.7 ||~ _____ 63 2, 1, 7 | START JKv_2,1.7:~ yathā ity etad avyayam asādr̥śye 64 2, 1, 7 | yathādhyāpakam /~asādr̥śye iti kim ? yathā devadattaḥ tathā yajñadattaḥ /~ 65 2, 1, 10 | akṣeṇa+idaṃ na tathā vr̥ttaṃ yathā pūrvaṃ jaye akṣapari /~śalākāpari /~ 66 2, 1, 10 | tr̥tīyāntāḥ pūrvoktasya yathā na tat /~kitavavyavahāre 67 2, 1, 48 | pūrvapadādy-udāttatvaṃ yathā sayāt iti /~yuktarohyādiṣu 68 2, 2, 20 | vidhānam upapadaṃ tasya samāso yathā syāt, amā ca anyena ca yat 69 2, 2, 21 | tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas tr̥tīyāyām (*3, 70 2, 2, 21 | tulyavidhānaṃ tasya prāpte, yathā avyaye 'yathābhipretākhyāne 71 2, 2, 24 | grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena 72 2, 2, 31 | upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya pūrvanipātasya 73 2, 3, 12 | viklpyeta, apavāda-viṣaye 'pi yathā syāt /~grāmam gantā grāmāya 74 2, 3, 29 | deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi dig-vr̥ttinaiva 75 2, 3, 46 | vr̥kṣaḥ, kuṇḍam ity atra api yathā syat /~parimāṇa-grahaṇaṃ 76 2, 3, 46 | khārī, āḍhakam ity atra api yathā syāt /~vacana-grahanaṃ kim ? 77 2, 3, 46 | ekatva-ādiṣu ukteṣv api yathā syāt /~ekaḥ, dvau, bahavaḥ /~ 78 2, 3, 46 | prātipadikatvam uktaṃ, tato 'pi yathā syāt /~pralambate /~adhyāgacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 79 2, 4, 31 | arthabhedena api vyavatiṣṭhate, yathā - paḍmaśaṅkha-śabdau nidhi- 80 2, 4, 35 | vivakṣāyām ādeśeṣu kr̥teṣu paścād yathā-prāptaṃ pratyayā bhavanti /~ 81 2, 4, 43 | ātmanepadeṣu luṅi vikalpo yathā syāl liṅi mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 82 2, 4, 47 | iṅaśca (*2,4.48) iti sanyeva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 83 2, 4, 49 | ity atra asya grahaṇaṃ yathā syāt /~na hi sthānivadbhāvena 84 2, 4, 70 | pariśiṣṭasya ca prakr̥ti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac 85 3, 1, 5 | nindākṣamāvyādhipratīkāreṣu sanniṣate 'nyatra yathā prāptaṃ pratyayā bhavanti /~ 86 3, 1, 13 | kr̥pāyate /~ākr̥tigaṇo 'yam /~yathā ca kakāraḥ sāmānyagrahaṇārtho ' 87 3, 1, 33 | tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī pratyayau 88 3, 1, 87 | pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad 89 3, 1, 87 | vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena 90 3, 1, 91 | asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra mā bhūtām 91 3, 1, 91 | dhātoḥ ity evaṃ vihitasya yathā syāt /~iha mā bhūt, lūbhyām, 92 3, 1, 97 | ajantabhūta-pūrvād api yathā syāt, ditsyam, dhitsyam /~ 93 3, 1, 101| anirodha ity eteṣv artheṣu yathā-saṅkhyam /~avadhyam iti 94 3, 1, 117| ity ete śabdā nipātyante yathā-saṅkhyaṃ muñja kalka hali 95 3, 1, 129| pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi nivāse 96 3, 2, 4 | pūrvayogaḥ /~anena bhāve 'pi yathā syāt /~ākhūnām utthānam 97 3, 2, 13 | etayoḥ subantayor upapadayor yathā-saṅkhyaṃ rami-japoḥ dhātvoḥ 98 3, 2, 59 | yajati r̥tvik /~rūḍhireṣā yathā kathaṃcid anugantavyā /~ 99 3, 2, 93 | kartuḥ kutsānimitte karmaṇi yathā syāt, karma-mātre mā bhūt /~ 100 3, 2, 106| bhaviṣyati ? liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas 101 3, 2, 115| parokṣatā sambhavaty eva /~tad yathā - supto 'haṃ kila vilalāpa /~ 102 3, 2, 122| ca /~tābhyāṃ mukte pakṣe yathā-viṣayamanye 'pi pratyayā 103 3, 2, 124| sā ca vyavasthitā /~tatra yathā-darśanaṃ prayogā netavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 3, 3, 11 | grahaṇaṃ kimartham ? vācakā yathā syuḥ /~kathaṃ ca vācakā 105 3, 3, 14 | vyavasthita-vibhāṣā iyam /~tena yathā laṭaḥ śatr̥śānacau tathā 106 3, 3, 100| tra kartavyaḥ, ktinn api yathā syāt /~kriyā, kr̥tyā, kr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 3, 3, 133| grahaṇaṃ luṭo 'pi viṣaye yathā syāt /~śvaḥ kṣipram adhyeṣyamahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 108 3, 3, 164| pratyayo bhavati, cakārād yathā prāptaṃ ca /~ūrdhvaṃ muhūrtāt, 109 3, 4, 1 | sambandhe sati kālabhede sādhavo yathā syuḥ iti /~gomān āsīt /~ 110 3, 4, 24 | etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /~agre bhuṅkte tato 111 3, 4, 28 | yathā-tathayor asūyā-prativacane || 112 3, 4, 28 | asūyāprativacane iti kim ? yathā kr̥tvā 'haṃ bhokṣye, tathā 113 3, 4, 28 | siddhāprayoge ity eva, yathā kr̥tvā 'haṃ śiro bhokṣye, 114 3, 4, 34 | vakṣyati tatra kaṣādiṣu yathā-vidhy-anuprayogaḥ (*3,4. 115 3, 4, 37 | ārambhaḥ /~nityasamāsa-artho vā yathā vidhy-anuparyoga-arthaś 116 3, 4, 56 | vacanam, upapadasamāsaḥ pakṣe yathā syāt /~tena hi sati upapadābhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 117 3, 4, 61 | ktvāṇamulau pratyayau bhavataḥ /~yathā-saṅkhyam atra neṣyate, asvaritatvāt /~ 118 3, 4, 111| eva yo laṅ vihitaḥ tasya yathā syāt, laṅvad-bhāvena yas 119 4, 1, 3 | upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /~strītvaṃ 120 4, 1, 13 | 7) ity asya api vikaopo yathā yāt /~bahudhīvā, bahudhīvarī /~ 121 4, 1, 17 | bādhitvā prācāṃ ṣpha eva yathā syāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 122 4, 1, 26 | trividhodhnī ity atra api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 4, 1, 65 | jāti-grahaṇaṃ yopadhād api yathā syāt /~audameyī /~iña upasaṅkhyānam 124 4, 1, 82 | prathamāt iti kim ? ṣaṣṭhyāntād yathā syāt, prathamāntān mā bhūt /~ 125 4, 1, 82 | vā iti kim ? vākyam api yathā syāt upagor apatyam iti /~ 126 4, 1, 107| niyamarthaṃ vacanam, āṅgirase yathā syāt /~lohitādikāryārthaṃ 127 4, 1, 140| grahaṇaṃ kim ? bahucpūrvād api yathā syāt /~bahukulyaḥ, bāhukuleyakaḥ, 128 4, 1, 146| ṭhak pratyayo bhavati /~yathā yogaṃ ḍhagādīnām apavādaḥ /~ 129 4, 1, 155| prakr̥ti-rūpaṃ nipātyate /~yathā ca smr̥tyantaram, dagukosalakarmāracchāgavr̥ṣāṇāṃ 130 4, 1, 165| sthānena vayasā ca+utkr̥ṣṭe yathā syāt pitr̥vye pitāmahe bhrātari 131 4, 2, 45 | senāyāṃ niyama-arthaṃ ca yathā badhyeta cāñ vuñā //~khaṇdikā /~ 132 4, 2, 72 | bahvaj iti tad viśeṣaṇam yathā vijñāyate, matvanta-viśeṣaṇaṃ 133 4, 2, 92 | sarveṣu jātādiṣu ghādayo yathā syuḥ anantareṇa+ev ārthādeśena 134 4, 2, 110| ṭhaññiṭhayoḥ apavādaḥ /~yathā - gauṣṭhī, naitakī iti /~ 135 4, 2, 132| grahaṇam u-varṇāntād api yathā syāt, ikṣvākuṣu jātaḥ aikṣvākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 136 4, 3, 39 | prāyabhavaḥ ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /~ 137 4, 3, 50 | vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 138 4, 3, 68 | grahaṇam asomayāgebhyo 'pi yathā syāt /~pāñcaudanikaḥ /~dāśaudanikaḥ /~ 139 4, 3, 86 | svātantryeṇa vivakṣyate, yathā sādhvasiśchinatti iti /~ 140 4, 3, 127| lakṣyabhūtasya+eva cihnabhūtaṃ svaṃ yathā vidyā bidānām, aṅkastu gavādistho ' 141 4, 3, 143| evam ādayas tadviṣaye 'pi yathā syāt, kapotamayam, kāpotam, 142 4, 4, 72 | vyavahāraḥ kriyātattvam yathā laukikavyavahāraḥ iti /~ 143 4, 4, 91 | samānaṃ, sadr̥śam ity arthaḥ /~yathā tulā paricchinatti param 144 4, 4, 127| bhavati mūrdhanvān api, yathā mūrdhā vayaḥ prajāpatiś 145 5, 1, 47 | samamabrāhmaṇe dānam iti yathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 146 5, 1, 59 | viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /~na 147 5, 1, 95 | grahaṇam akālād api yajñavācino yathā sayāt iti /~itarathā hi 148 5, 1, 96 | bhavavat pratyayo bhavati /~yathā - māse bhavaṃ māsikam /~ 149 5, 2, 11 | anukāmaṃ gāmī anukāmīnaḥ /~yathā+iṣṭaṃ gantā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 150 5, 2, 37 | tatra api dvigor lug eva yathā syāt /~dve diṣṭī syātāṃ 151 5, 2, 66 | svāṅga-samudāya-śabdād api yathā syāt /~dantauṣṭhakaḥ /~keśanakhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 152 5, 3, 23 | tena prakāreṇa tathā /~yathā /~sarvathā /~jātīyaro 'pīdr̥śam 153 5, 3, 44 | vidhārthe vihitasya api yathā syāt /~anantarasya+eva hy 154 5, 3, 77 | saṃprati vyavahitād api yathā syād iti vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 155 5, 3, 84 | śevalikaḥ, suparikaḥ iti yathā syāt /~śevalyikaḥ, suparyikaḥ 156 5, 4, 53 | āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena sarvaṃ 157 5, 4, 93 | agra pradhānam ucyate /~yathā śarīrāvayavānām ucyate uraḥ 158 5, 4, 128| pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ siddyanti 159 5, 4, 139| bhavati kumbhapadyādiviṣaye yathā kumbhapadyādayaḥ /~sidhyanti /~ 160 6, 1, 3 | aśiśvīyiṣati /~apara āha - yathā+iṣṭaṃ nāmadhātuṣv iti vaktavyam /~ 161 6, 1, 5 | iti samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa 162 6, 1, 16 | pratiṣedho vakṣyate, tatra yathā+eva sthānivadbhāvād vyervidhiḥ 163 6, 1, 17 | bādhitvā samprasāraṇam eva yathā syāt iti /~vivyādha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 164 6, 1, 25 | dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 165 6, 1, 37 | samprasāraṇasya pratiṣedho yathā syāt iti /~śva-yuva-maghonām 166 6, 1, 66 | verapr̥ktalopāt pūrvaṃ vali lopo yathā syāt /~kaṇḍūyateḥ kvip-kaṇḍūḥ /~ 167 6, 1, 80 | evakārakaraṇam kim ? dhātvavadhāraṇam yathā syāt, tannimittāvadhāraṇam 168 6, 1, 85 | parasyādivad bhavati /~yathā tasyāntaḥ ādir vā tadantarbhūtaḥ 169 6, 1, 85 | prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp prātipadikāt (* 170 6, 1, 85 | ekādeśaḥ supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ 171 6, 1, 107| pūrvagrahaṇam kim ? pūrva eva yathā syāt, pūrvasavarṇo 'ntaratamo 172 6, 1, 125| nityam ayam eva prakr̥tibhāvo yathā syād, iko 'savarṇe śākalyasya 173 6, 1, 141| te vr̥ṣala vikṣepo bhūyāt yathā hiṃsāmanubadhnāti ity arthaḥ /~ 174 6, 1, 164| bādhitvā 'ntodāttatvam eva yathā syād iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 175 6, 1, 170| asarvanāmasthānagrahaṇam /~iha api yathā syāt, pratīco bāhūn pratibhaṅgdhyeṣām 176 6, 1, 177| bhūtapūrve 'pi hrasve yathā syāt /~anyathā hi sāmpratika 177 6, 1, 182| na asti tatra pratiṣedho yathā syāt /~nāñceḥ pūjāyām (* 178 6, 1, 186| upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti /~ 179 6, 2, 36 | dvandvaḥ ācāryopasarjano yathā vijñāyeta /~iha mā bhūt, 180 6, 2, 37 | pakṣe samāsāntodāttatvam eva yathā syād iti /~vatsajarat /~ 181 6, 2, 50 | upadeśe tādyartham /~iha api yathā syāt, pralapitā /~pralapitum /~ 182 6, 2, 80 | śabdārthā bhavati tatra+eva yathā syād, iha mā bhūd gardabhoccārī, 183 6, 2, 100| pūrvagrahaṇaṃ kim ? iha api yathā syāt /~ariṣṭaśritapuram /~ 184 6, 2, 142| ity uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ mā 185 6, 2, 148| evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ 186 6, 2, 177| dhruvam asya śītam iti yathā /~satataṃ yasya pragataṃ 187 6, 2, 191| gārgyaḥ atigārgyaḥ /~iha ca yathā syāt, atikrāntaḥ kārakāt 188 6, 2, 197| samāsānte 'ntodāttatvaṃ yathā syāt /~etad eva jñāpakam, 189 6, 3, 23 | vidyāyonisambandhavācini eva+uttarapade yathā syāt, anyatra mā bhūt /~ 190 6, 3, 68 | śrīśabdo brāhmaṇakule vartate, yathā praṣṭhādayaḥ striyām /~tatra 191 6, 3, 76 | tra anunāsiko vikalpena yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 192 6, 3, 112| kr̥tāyām api vr̥ddhau yathā syāt /~udavoḍhām /~udavoḍham /~ 193 6, 3, 128| asya etad rūpaṃ tatra+eva yathā syāt /~iha na bhavati, viśvarājau /~ 194 6, 4, 40 | iti vaktavyam /~iha api yathā syāt, saṃyat /~parītat /~ 195 6, 4, 52 | kālāvadhāraṇārtham, iḍāgame kr̥te ṇilopo yathā syāt /~akr̥te hi tatra ṇilope 196 6, 4, 82 | asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ mā bhūt 197 6, 4, 89 | asya+etad rūpaṃ tatra+eva yathā syāt /~iha mā bhūt, nijuguhatuḥ /~ 198 6, 4, 95 | yogavibhāgaḥ kriyate, ktinyapi yathā stāt, prahlattiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 199 6, 4, 110| bhūtapūrve 'pi sārvadhātuke yathā syāt, kuru /~taparakaraṇaṃ 200 6, 4, 120| ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /~nemuḥ /~ 201 6, 4, 146| sañjñāpūrvako vidhir anityo yathā syāt, tena svāyambhuvaḥ 202 6, 4, 153| chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivr̥ttir mā 203 6, 4, 153| luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā 204 7, 1, 12 | atijarasāt iti kecid icchanti /~yathā tu bhāṣye tathā na+etad 205 7, 1, 18 | sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt /~ [#777]~ aukāro ' 206 7, 1, 58 | 3.103) ity akārapratyayo yathā syāt /~tathā hi dhinvikr̥ṇvyora 207 7, 1, 58 | dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /~tāsisicoriditkāryaṃ 208 7, 1, 70 | kim ? adhātubhūtapūrvasya yathā syāt /~gomantam icchati 209 7, 1, 74 | matena puṃvad bhavati /~yathā puṃsi hrasvanumau na bhavataḥ, 210 7, 1, 82 | na bādhyabādhakabhāvam, yathā cicīṣatyādiṣu dīrghatvadvirvacanayoḥ 211 7, 1, 100| cikīrṣati ity atra api yathā syāt iti dhātugrahaṇaṃ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 212 7, 2, 5 | vr̥ddher apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti 213 7, 2, 5 | uttarakālabhāvinyapi vr̥ddhir bādhyate, yathā jāgarayati ity atra ata 214 7, 2, 10 | upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati /~ 215 7, 2, 11 | varnayanti, bhūṣṇuḥ ity evaṃ yathā syāt /~sautratvāc ca nirdeśasya 216 7, 2, 11 | eva, tīrṇa ity atra api yathā syāt /~itve hi kr̥te raparatve 217 7, 2, 13 | vaktavyam /~sasuṭkasya iḍagamo yathā syāt /~sañcaskariva, sañcaskarima /~ 218 7, 2, 29 | ca sāmānyena gr̥hyante, yathā lomanakhaṃ spr̥ṣṭvā śaucaṃ 219 7, 2, 59 | api vikalpaṃ pratiṣedho yathā bādheta iti /~caturgrahaṇe 220 7, 2, 98 | api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /~ 221 7, 3, 27 | puṃvadbhāvo na pratiṣidhyate, yathā vaiyākaraṇī bhāryā asya 222 7, 3, 31 | yathātathāyathāpuraśabdau tu yathā 'sādr̥śye (*2,1.7) iti avyayībhāvasamāsau /~ 223 7, 3, 34 | śamī, damī, tamī ity atra yathā syāt, iha mā bhūt, yāmakaḥ, 224 7, 3, 36 | adīdapat ity atra upadhāhrasvo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 225 7, 3, 66 | aśabdasañjñāyāṃ kutvapratiṣedho yathā syāt, anyopasargapūrvasya 226 7, 3, 85 | ddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ 227 7, 3, 87 | vaktavyam /~jujoṣat iti yathā syāt /~paspaśāte /~cākaśīti /~ 228 7, 3, 92 | gr̥hyate, śnami kr̥te imāgamo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 229 7, 3, 95 | śamīdhvam ity atra api yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 230 7, 4, 7 | pi sthānini hrasva eva yathā syāt, acīkr̥tat iti /~na 231 7, 4, 10 | pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /~ 232 7, 4, 85 | iti parasavarnavikalpo yathā syāt iti /~ataḥ iti kim ? 233 7, 4, 90 | iti vaktavyam /~iha api yathā syāt, varīvr̥ścyate /~varīvr̥ścīti /~ 234 8, 1, 18 | vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /~tena yuṣmadasmadādeśānām 235 8, 1, 18 | sarvasya subantasya padasya yathā syuḥ, yatra api svādipadaṃ 236 8, 1, 19 | mama abhaviṣyati /~iha ca yathā syāt, iha devadatta mātā 237 8, 1, 26 | anvādeśārtham /~anavādeśe hi vibhāṣā yathā syāt /~atho grāme kambalaste 238 8, 1, 36 | START JKv_8,1.36:~ yāvat yathā ity etābhyāṃ yuktaṃ tiṅantaṃ 239 8, 1, 36 | bhavati /~yāvad bhuṅkte /~yathā bhuṅkte /~yāvad adhīte /~ 240 8, 1, 36 | bhuṅkte /~yāvad adhīte /~yathā adhīte /~devadattaḥ pacati 241 8, 1, 36 | yāvat /~devadattaḥ pacati yathā /~pareṇa api yoge bhavati 242 8, 1, 37 | START JKv_8,1.37:~ yāvad yathā ity etābhyāṃ yuktam anantaraṃ 243 8, 1, 37 | yāvat pacati śobhanam /~yathā pacati śobhanam /~yāvat 244 8, 1, 37 | śobhanam /~yāvat karoti cāru /~yathā karoti cāru /~pūjāyām iti 245 8, 1, 37 | iti kim ? yāvad bhuṅkte /~yathā bhuṅkte /~anantaram iti 246 8, 1, 37 | devadattaḥ pacati śobhanam /~yathā devadattaḥ karoti cāru /~ 247 8, 1, 38 | yāvat prapacati śobhanam /~yathā prapacatiśobhanam /~yāvat 248 8, 1, 38 | yāvat prakaroti cāru /~yathā prakaroti cāru /~anantaram 249 8, 1, 38 | āvad devadattaḥ prapacati /~yathā viṣṇumitraḥ prakaroti cāru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 250 8, 1, 46 | ehimanyeyukte prahāse eva yathā syāt, anyatra mā bhūt iti , 251 8, 1, 51 | atra api nighātapratiṣedho yathā syāt /~lr̥ḍantavācye hi 252 8, 1, 59 | api yoge nighātapratiṣedho yathā syāt iti /~prathamāgrahaṇam 253 8, 2, 3 | āntaryataḥ ayādeśaḥ udātto yathā syāt /~āy - kumāryā idam /~ 254 8, 2, 4 | svaritaḥ paṭhyate iti /~yathā tu vārtikaṃ bhāśyaṃ ca, 255 8, 2, 62 | anyasminn api pratyaye kutvaṃ yathā syāt /~mā no asrāk /~mā 256 8, 2, 68 | nirdeśo jñāpakaḥ nalopābhāvo yathā syāt iti /~dīrghāhā nidādhaḥ, 257 8, 2, 69 | pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho 'tra, dīrghāho 258 8, 2, 80 | okārarephayor api pratiṣedho yathā syāt iti /~ado 'tra /~adaḥ /~ 259 8, 2, 80 | amumuyañcau, amumuyañcaḥ iti , yathā calīklr̥pyate iti latvam /~ 260 8, 2, 83 | vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti //~pratyabhivāde ' 261 8, 2, 85 | haihayor grahaṇam antyayor api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 262 8, 2, 89 | sarvadeśartham /~okāraḥ sarvādeśo yathā syāt, vyañjanānte antyasya 263 8, 2, 103| māṇavaka māṇavaka ityevamādyapi yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 264 8, 3, 10 | anuvartayanti nr̥̄n pāhi ity api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 265 8, 3, 17 | ity ayaṃ lopaḥ aśi hali yathā syāt, iha mā bhūt, vr̥kṣaṃ 266 8, 3, 17 | nusvāraḥ (*8,3.23) iti halmātre yathā syāt /~vyor laghupratyatnataraḥ 267 8, 3, 22 | grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro 268 8, 3, 38 | abhyudgaḥ, samudagaḥ iti yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 269 8, 3, 48 | uttarapadasthasya api ṣatvaṃ yathā syād iti /~paramasrpiḥphalam 270 8, 3, 50 | sadaskr̥tam /~anaditeḥ iti kim ? yathā no aditiḥ karat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 271 8, 3, 56 | yatrāsya etad rūpaṃ tatra yathā syāt, iha mā bhūt jalāsāham /~ 272 8, 3, 61 | stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya mā bhūt /~ 273 8, 3, 61 | yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis 274 8, 3, 70 | uttarārtham, aḍvyavāye vibhāṣā yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 275 8, 3, 107| r̥tīṣaham ity atra api yathā syāt /~r̥tiśabdasya pūrvapadasy 276 8, 3, 114| prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ 277 8, 4, 18 | kim ? iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, 278 8, 4, 20 | vartamānasya ṇakārādeśo yathā syāt /~iha mā bhūt, paryaniti 279 8, 4, 26 | avagrahagrahaṇam /~avagr̥hyamāṇād yathā syāt, anavagr̥hyamāṇāt mā 280 8, 4, 30 | atra yakā vyavadhāne 'pi yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 281 8, 4, 36 | ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati /~parinaṅkṣayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 282 8, 4, 40 | ścunā sannipāte ścutvaṃ yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~