Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavasya 4
bhavat 10
bhavata 82
bhavatah 277
bhavatam 10
bhavatas 4
bhavatasatam 1
Frequency    [«  »]
289 vaktavyam
287 yat
282 yatha
277 bhavatah
266 nipatyate
260 bhavanti
260 sañjñayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavatah

    Ps, chap., par.
1 1, 1, 4 | vr̥ddhī prāpnutaḥ, te na bhavataḥ /~loluvaḥ /~popuvaḥ /~marīmr̥jaḥ /~ 2 1, 1, 5 | vr̥ddhī prāpnutaḥ, te na bhavataḥ /~citaḥ, citavān /~stutaḥ, 3 1, 1, 6 | vr̥ddhī prāpnutaḥ, te na bhavataḥ /~ādīchyanam, ādīdyakaḥ /~ 4 1, 1, 10 | parasparaṃ savarṇasañjñau na bhavataḥ /~avarṇa-hakārau daṇḍahastaḥ, 5 1, 1, 22 | etau pratyayau gha-sañjñau bhavataḥ /~kumāritarā /~kumaritamā /~ 6 1, 1, 26 | pratyayau niśṭhā-sañjñau bhavataḥ /~kr̥taḥ /~kr̥tavān /~bhuktaḥ /~ 7 1, 1, 45 | sthānata āntaryād ekāraukārau bhavataḥ /~tamb-grahaṇaṃ kim ? vāg 8 1, 1, 45 | gohitam /~āyav-ādeśau na bhavataḥ varṇa-āśrayatvāt //~na lumatā ' 9 1, 1, 45 | aṅgasya vr̥ddhi-guṇau na bhavataḥ /~lumatā iti kim ? kāryate /~ 10 1, 2, 8 | etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /~ruda-vida-muṣīṇāṃ ralo 11 1, 2, 11 | JKv_1,2.11:~ parataḥ kitau bhavataḥ /~bhitsīṣṭa, bhutsīṣṭa /~ 12 1, 2, 12 | ātmanepadeśu jhal-ādī kitau bhavataḥ /~kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~ 13 1, 2, 13 | ātmanepadeṣu jhal-ādī kitau bhavataḥ /~saṃgaṃsīṣṭa, saṃgasīṣṭa /~ 14 1, 2, 26 | ca ktvā ca seṭau va kitau bhavataḥ /~dyutitvā, dyotitvā /~didyutiṣate, 15 1, 2, 37 | vidhīyate /~tena dvāvapy-udāttau bhavataḥ /~ [#41]~śeṣaman-udāttam /~ 16 1, 2, 51 | lupi yuktavad-vyaktivacane bhavataḥ /~yuktavat iti niṣṭhā-pratyayena 17 1, 2, 51 | iva vyaktivacane lub-arthe bhavataḥ /~saptamy-arthe vatiḥ /~ 18 1, 2, 51 | vyaktivacane tadvajjanapade bhavataḥ /~pañcālāḥ /~kuravaḥ /~magadhāḥ /~ 19 1, 2, 52 | ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /~pañcālāḥ 20 1, 2, 57 | upasarjane ca tulyam aśiṣye bhavataḥ /~iha anye vaiyākaraṇāḥ 21 1, 3, 7 | ṭavargau pratyayasyādī itsañjau bhavataḥ /~gotre kuñja-ādibhyaś cphaḥ (* 22 1, 3, 42 | propau samarthau tulya-arthau bhavataḥ /~kva cānayos tulya-arthatā ? 23 1, 4, 4 | sthānau, tau nadīsañjñau na bhavataḥ, strī-śabdam varjayitvā /~ 24 1, 4, 5 | parato nadīsañjñau na bhavataḥ /~śriyām, śrīṇām /~bhruvām, 25 1, 4, 6 | sthānau ca nadī sañjñau bhavataḥ /~kr̥tyai, kr̥taye /~dhenvai, 26 1, 4, 22 | arthayoḥ dvivacana-ekavacane bhavataḥ /~etad api sāmānya-vihitayor 27 1, 4, 60 | 3.65) iti ṇatvaṣatve ca bhavataḥ /~kārikā-śabdasya+upasaṅkhyānam /~ 28 1, 4, 63 | asac-chabdau gati-sañjñau bhavataḥ /~satkr̥tya /~satkr̥tam /~ 29 1, 4, 66 | pratīghāte gati-sañjñau bhavataḥ /~kaṇehatya payaḥ pibati /~ 30 1, 4, 73 | kr̥ñi vibhāṣā gati-sañjñau bhavataḥ /~upājekr̥tya, upāje kr̥tvā /~ 31 1, 4, 75 | vibhāṣā kr̥ñi gati-sañjñau bhavataḥ /~urasikr̥tya, urasi kr̥tvā /~ 32 1, 4, 77 | kr̥ñi nityaṃ gatisañjñau bhavataḥ upayamane /~upayamanaṃ dārakarma /~ 33 1, 4, 79 | viṣahe kr̥ñi gatisañjñau bhavataḥ /~jīvikākr̥tya /~upaniṣatkr̥tya /~ 34 1, 4, 88 | karmapravacanīya-sañjñau bhavataḥ /~prakr̥tena sambandhinā 35 1, 4, 93 | karmapravacanīya-sañjñau bhavataḥ /~kuto 'dhyāgacchati /~kutaḥ 36 2, 2, 15 | akena ca saha na samasyate /~bhavataḥ śāyikā /~bhavata āsikā /~ 37 2, 3, 7 | saptamī-pañcamyau vibhaktī bhavataḥ /~adya bhuktavā devadatto 38 2, 3, 12 | dhvavarjite dvitīyā-caturthyau bhavataḥ /~grāmaṃ gacchati, grāmāya 39 2, 3, 17 | iha caturthī dvitīyā ca bhavataḥ - na tvā śvānaṃ manye, na 40 2, 3, 38 | ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~rudataḥ prāvrājīt, rudati 41 2, 3, 39 | ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~gavāṃ svāmī, goṣu svāmī /~ 42 2, 3, 40 | ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /~āsevā tatparyam /~āyuktaḥ 43 2, 3, 41 | ṣaṣṭhī saptamyau vibhaktī bhavataḥ /~manuṣyāṇām kṣatriyaḥ śūratamaḥ, 44 2, 3, 65 | ṣaṣṭhī vibhaktir bhavati /~bhavataḥ śāyikā /~bhavata āsikā /~ 45 2, 3, 71 | bhavatā kaṭaḥ kartavyaḥ, bhavataḥ kaṭaḥ kartavyaḥ /~kartari 46 2, 4, 33 | api tra-tasāv anudāttau bhavataḥ /~etasmin grāme sukhaṃ vasāmaḥ, 47 2, 4, 70 | kuṇḍinac ity etāv ādeśau bhavataḥ /~agastayaḥ /~kuṇḍināḥ /~ 48 3, 1, 33 | saṅkhyaṃ syatāsī pratyayau bhavataḥ /~kariṣyati /~akariṣyat /~ 49 3, 1, 47 | (*3,1.45) iti aṅsicau bhavataḥ /~adarśat, adrākṣīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 3, 1, 89 | karmavadbhāva-apadiṣṭau na bhavataḥ /~duher anena yak pratiṣidhyate /~ 51 3, 1, 90 | liṅoḥ syādi-viṣaye ca na bhavataḥ /~cukuṣe pādaḥ svayam eva /~ 52 3, 1, 94 | ṇvul-tr̥cau (*3,1.133) api bhavataḥ /~vikṣepakaḥ, vikṣeptā, 53 3, 1, 133| sarvadhātubhyo ṇvul-tr̥cau pratyayau bhavataḥ /~kārakaḥ /~kartā /~hārakaḥ /~ 54 3, 2, 21 | visarjanīya-jihvāmūlīyau na bhavataḥ /~kārakaraḥ /~antakaraḥ /~ 55 3, 2, 57 | khukañ ity etau pratyayau bhavataḥ /~anāḍhya āḍhyo bhavati 56 3, 2, 117| dhātoḥ laṅ-liṭau pratyayau bhavataḥ /~kaścit kañcat pr̥cchati /~ 57 3, 2, 124| śatr̥śānacau ity etāv ādeśau bhavataḥ, aprathamāntena cet tasya 58 3, 2, 125| laṭaḥ śatr̥śānacau pratyayau bhavataḥ /~he pacan /~he pacamāna //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 3, 2, 126| laṭaḥ śatr̥śānacau ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā- 60 3, 2, 126| lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /~lakṣaṇe - śayānā bhuñjate 61 3, 2, 127| śatr̥śānacau satsañjñau bhavataḥ /~tau-grahaṇam upādyasaṃsarga- 62 3, 2, 171| tacchīlādiṣu ki-kinau pratayau bhavataḥ /~liṅvac ca tau bhavataḥ /~ 63 3, 2, 171| bhavataḥ /~liṅvac ca tau bhavataḥ /~āt iti takāro mukha-sukha- 64 3, 3, 10 | kale tumun-ṇvulau pratyayau bhavataḥ /~bhoktuṃ vrajati /~bhojako 65 3, 3, 14 | satsañjñau śatr̥śānacau bhavataḥ /~vyavasthita-vibhāṣā iyam /~ 66 3, 3, 14 | śatr̥śānacau tathā asya api bhavataḥ /~aprathamā-samānādhikaraṇa- 67 3, 3, 111| apavādaḥ /~paryāye tāvat - bhavataḥ śāyikā /~bhavato 'gragrāsikā /~ 68 3, 3, 132| viśeṣānatideśāl laṅ-liṭau na bhavataḥ /~āśaṃsāyām iti kim ? āgamiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 3, 3, 144| dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~sarvalakārāṇām apavādaḥ /~ 70 3, 3, 145| dhātoḥ liṅ-lr̥ṭau pratyayau bhavataḥ /~sarva-lakārāṇām apavādaḥ /~ 71 3, 3, 157| dhatoḥ liṅ-loṭau pratyayau bhavataḥ /~sarvalakārāṇām apavādaḥ /~ 72 3, 3, 163| preṣitaḥ, bhavān atisr̥ṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /~ 73 3, 3, 173| dhātoḥ liṅ-loṭau pratyayau bhavataḥ /~ciraṃ jīvyād bhavān /~ 74 3, 3, 174| dhātoḥ ktic-ktau pratyayau bhavataḥ, samudāyena cet sañjñā gamyate /~ 75 3, 4, 2 | loṭo hi sva ity etāv ādeśau bhavataḥ /~tadhvaṃbhāvinastu bhavataḥ /~ 76 3, 4, 2 | bhavataḥ /~tadhvaṃbhāvinastu bhavataḥ /~yoga-vibhāgo 'tra kartavyaḥ /~ 77 3, 4, 2 | eva, loḍ-dharmāṇau hisvau bhavataḥ ity arthaḥ /~tena ātmanepada- 78 3, 4, 2 | apekṣate, kriyā-samabhihāre dve bhavataḥ iti /~yaṅ-pratyayaḥ punar 79 3, 4, 3 | tasya loṭo hi-svau ādeśau bhavataḥ /~tadhvaṃbhāvinastu bhavataḥ /~ 80 3, 4, 3 | bhavataḥ /~tadhvaṃbhāvinastu bhavataḥ /~bhrāṣṭramaṭa, maṭhamaṭa, 81 3, 4, 12 | kamul ity etau pratyayu bhavataḥ /~ṇakāro vr̥ddhy-arthaḥ /~ 82 3, 4, 13 | dhatoḥ tosun-kasun-pratyayau bhavataḥ /~īśvaro 'bhicaritoḥ /~abhicaritum 83 3, 4, 22 | kevalau /~ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād dvirvacanam /~ 84 3, 4, 24 | ktvāṇamulau pratyayu vibhāṣā bhavataḥ /~agre bhojaṃ vrajati, agre 85 3, 4, 59 | gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /~brāhmaṇa, putraste jātaḥ /~ 86 3, 4, 60 | kr̥ñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne /~apavargaḥ 87 3, 4, 61 | dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /~yathā-saṅkhyam atra neṣyate, 88 3, 4, 62 | dhātvoḥ ktvāṇamulau pratyayu bhavataḥ /~anānā nānā kr̥tvā gataḥ 89 3, 4, 63 | dhātoḥ ktvāṇamulau pratyayau bhavataḥ /~tūṣṇīṃ-bhūya gataḥ, tūṣṇīṃ 90 3, 4, 64 | dhātoḥ ānulomye ktvāṇamulau bhavataḥ /~ānulomyam anulomatā, anukūlatvam, 91 3, 4, 81 | irec ity etāv ādeśau bhavataḥ /~śakāraḥ sarvādeśa-arthaḥ /~ 92 3, 4, 85 | pacāma /~aḍāṭau kasmān na bhavataḥ, tathā jher jus-ādeśaḥ laṅaḥ 93 3, 4, 91 | yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~āmo 'pavādaḥ /~pacasva /~ 94 3, 4, 94 | 94:~ leṭo '-āṭāv āgamau bhavataḥ paryāyeṇa /~joṣiṣat /~tāriṣat /~ 95 4, 1, 28 | ṅīpā mukte ṅāp-pratiṣedhau bhavataḥ /~kimarthaṃ tarhi idam ucyate, 96 4, 1, 28 | ḍāp-pratiṣedhāv eva atra bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 97 4, 1, 87 | yathākramaṃ nañsnañau pratyayu bhavataḥ /~strīṣu bhavaṃ straiṇam /~ 98 4, 1, 140| ḍhakañ ity etau pratyayau bhavataḥ /~tābhyāṃ mukte kyo 'pi 99 4, 1, 141| śabdāt -khañau pratyayau bhavataḥ /~pakṣe khaḥ /~māhākulaḥ, 100 4, 1, 150| apatye ṇa-phiñau pratyayu bhavataḥ /~phako 'pavādaḥ /~alpāctarasya 101 4, 1, 161| yat ity etau pratyau bhavataḥ, tat sanniyogena ṣug-āgamaḥ, 102 4, 2, 9 | ḍyat ḍya ity etau pratyayau bhavataḥ /~aṇo 'pavādaḥ /~vāmadevena 103 4, 2, 29 | śabdāt ghāṇau pratyayau bhavataḥ, cakārāc chaś ca, 'sya 104 4, 2, 54 | bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity etasmin 105 4, 2, 94 | khau ity etau pratyayau bhavataḥ /~rāṣṭriyaḥ /~avārapārīṇaḥ /~ 106 4, 2, 94 | khañ ity etau pratyayau bhavataḥ /~grāmyaḥ, grāmīṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 4, 2, 101| kālavācinaḥ paratvāt ṭyuṭyulau bhavataḥ /~prāktanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 108 4, 2, 106| ña ity etau pratyayau bhavataḥ śaiṣikau /~aṇo 'pavādau /~ 109 4, 2, 115| vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ śaiṣikau /~chasya apavādau 110 4, 2, 115| bhavadīyaḥ /~avr̥ddhāt tu bhavataḥ śaturaṇeva bhavati /~bhāvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 111 4, 2, 115| bhavataḥ śaturaṇeva bhavati /~bhāvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 112 4, 2, 116| ñiṭha ity etau pratyayau bhavataḥ śaiṣikau /~ikāra uccāranārthaḥ /~ 113 4, 2, 117| vr̥ddhebhyaḥ ṭhaññiṭhau pratyayau bhavataḥ śaiṣikau /~chasya apavādau /~ 114 4, 2, 118| vibhāṣā ṭhaññiṭhau pratyayau bhavataḥ /~āhvajālikī, āhvajālikā, 115 4, 3, 2 | yuṣmāka asmāka ity etāv ādeśau bhavataḥ /~nimittayor ādeśau prati 116 4, 3, 2 | asmadoḥ yuṣmāka-asmākau bhavataḥ, tato 'ṇi ca iti /~yauṣmākīṇaḥ /~ 117 4, 3, 3 | tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi 118 4, 3, 7 | ardhāntād -ṭhañau pratyayau bhavataḥ śaiṣikau /~yato 'pavadau /~ 119 4, 3, 15 | etābhyāṃ mukte ṭyuṭyulāv api bhavataḥ /~śaivastikaḥ, śvastyaḥ, 120 4, 3, 23 | kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ tuḍāgamo 121 4, 3, 24 | vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /~kālāṭ 122 4, 3, 33 | yathāsaṅkhyam aṇañau pratyayau bhavataḥ tatra jātaḥ (*4,3.25) it 123 4, 3, 64 | anyatarasyāṃ yatkhau pratyayau bhavataḥ tatra bhavaḥ ity etasmin 124 4, 3, 71 | arthayoḥ yad aṇau pratyayau bhavataḥ /~dvyacaḥ iti ṭhaki prāpte 125 4, 3, 93 | yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin 126 4, 3, 168| yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ tasya vikāraḥ ity etasmin 127 4, 4, 21 | kak kan ity etau pratyayau bhavataḥ nirvr̥tte ity etasminn arthe /~ 128 4, 4, 31 | ṣṭhac ity etau pratyayau bhavataḥ prayacchati garhyam ity 129 4, 4, 77 | ḍhak ity etau pratyayau bhavataḥ /~dhuraṃ vahati dhuryaḥ, 130 4, 4, 113| ḍyat dya ity etau pratyayau bhavataḥ tatra bhavaḥ ity etasmin 131 4, 4, 133| ina ya ity etau pratyayau bhavataḥ /~cakārāt kha ca /~gambhīrebhiḥ 132 5, 1, 10 | yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ tasmai hitam ity etasmin 133 5, 1, 21 | śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv 134 5, 1, 41 | yathāsaṅkhyam aṇañau pratyayu bhavataḥ tasya nimittaṃ saṃyoga-utpātau (* 135 5, 1, 42 | yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ īśvaraḥ ity etasmin viṣaye /~ 136 5, 1, 43 | yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ viditaḥ ity etasminn arthe /~ 137 5, 1, 55 | saṃbhavatyādiṣv artheṣu lukkhau bhavataḥ /~cakārāt ṣṭhan ca /~anyatarasyām 138 5, 1, 70 | śabdāc chayatau pratyayau bhavataḥ tad arhati ity asminn arthe /~ 139 5, 1, 71 | yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ tad arhati ity asmin viṣaye /~ 140 5, 1, 81 | abhidheye yatkhañau pratyayau bhavataḥ /~ṭhaño 'pavādau /~adhīṣṭādīnāṃ 141 5, 1, 98 | yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /~dīyate, kāryam ity etayor 142 5, 1, 119| arthe tavatalau pratyayau bhavataḥ /~bhavato 'smād abhidhānapratyayau 143 5, 2, 5 | arthe kha-khañau pratyayau bhavataḥ /~sarvaśabdaś ca atra pratyayārthena 144 5, 2, 16 | arthe yat-khau pratyayau bhavataḥ /~adhvānam alaṅgāmī adhvanyaḥ, 145 5, 2, 24 | jāhac ity etau pratyayau bhavataḥ /~pīlūnāṃ pākaḥ pīlukuṇaḥ /~ 146 5, 2, 26 | caṇap ity etau pratyayau bhavataḥ /~vittaḥ pratītaḥ jñāta 147 5, 2, 27 | nāñ ity etau pratyayau bhavataḥ /~nasaha iti prakr̥tiviśeṣaṇam /~ 148 5, 2, 27 | savārthe -nāñau pratyayau bhavataḥ /~vinā /~nānā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 149 5, 2, 28 | śaṅkaṭac ity etau pratyayau bhavataḥ /~sasādhanakr̥iyāvacanāt 150 5, 2, 28 | upasargāt svārthe pratyayau bhavataḥ /~vigate śr̥ṅge viśāle, 151 5, 2, 32 | birīsac ity etau pratyayau bhavataḥ /~nibiḍam, nibirīsam /~tadyogāt 152 5, 2, 33 | piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena ca ni-śabdasya 153 5, 2, 33 | cika ci ity etāv ādeśau bhavataḥ /~cikinaḥ, cipiṭaḥ //~kakāraḥ 154 5, 2, 33 | cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī 155 5, 2, 76 | arthe ṭhakṭ-hañau pratyayau bhavataḥ /~tīkṣṇaḥ upāyaḥ ayañśūlam 156 5, 2, 85 | arthe iniṭhanau pratyayau bhavataḥ /~śrāddha-śabdaḥ karmanāmadheyam 157 5, 2, 97 | akārāntebhyaḥ iniṭhanau pratyayau na bhavataḥ /~sidhma /~gaḍu /~maṇi /~ 158 5, 2, 102| vini ini ity etau pratyayau bhavataḥ matvarthe /~pratyayārthayos 159 5, 2, 105| deśe 'bhidheye lub-ilacau bhavataḥ /~cakārād aṇ ca, matup ca /~ 160 5, 2, 115| prātipadikāt iniṭhanau pratyayau bhavataḥ /~daṇḍī, daṇḍikaḥ /~chantrī, 161 5, 2, 116| pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /~vrīhigrahaṇaṃ kimartham, 162 5, 2, 119| śatasahasraśabdau niṣkāt parau bhavataḥ /~niṣkaśatam asya asti naiṣkaśatikaḥ /~ 163 5, 2, 121| vrīhyādiṣu pāṭhāt iniṭhanau api bhavataḥ /~māyī, māyikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 164 5, 2, 138| anusvāraparasavarṇau siddhau bhavataḥ /~sañjñāyāṃ hi asatyāṃ kamyaḥ, 165 5, 3, 4 | parataḥ idamaḥ eta-itau ādeśau bhavataḥ /~iśo 'pavādaḥ /~rephe ' 166 5, 3, 5 | parata eta it ity etāv ādeśau bhavataḥ /~etarhi /~ittham rephādeḥ 167 5, 3, 14 | bhavate, tato bhavate /~tasmād bhavataḥ, tatra bhavataḥ , tato bhavataḥ /~ 168 5, 3, 14 | tasmād bhavataḥ, tatra bhavataḥ , tato bhavataḥ /~tasmin 169 5, 3, 14 | bhavataḥ, tatra bhavataḥ , tato bhavataḥ /~tasmin bhavati, tatra 170 5, 3, 38 | uttara-śabdād ājāhī pratyayau bhavataḥ astāterarthe dūre ced avadhimānavadher 171 5, 3, 55 | tamabiṣṭhanau pratyayau bhavataḥ /~prakr̥tyarthaviśeṣaṇaṃ 172 5, 3, 57 | tarabīyasunau pratyayau bhavataḥ /~tamabiṣṭhanor apavādau /~ 173 5, 3, 58 | paṭiṣṭhaḥ /~laghīṣṭhaḥ /~iha na bhavataḥ, pācakataraḥ, pācakatamaḥ 174 5, 3, 59 | chandasi viṣaye ajadī pratyayau bhavataḥ /~pūrveṇa guṇavacanād eva 175 5, 3, 60 | śraśabdasya ṭilopayasyetilopau na bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 176 5, 3, 66 | rupappratyayāntād dvivacanabahuvacane na bhavataḥ /~napuṃsakaliṅgaṃ tu bhavati, 177 5, 3, 79 | ilac ity etau pratyayau bhavataḥ /~cakārād yathāprāptaṃ ca /~ 178 5, 3, 80 | manusyanāmnaḥ /~aḍac-vuc-pratyayau bhavataḥ /~cakārād ghanilacau pratyayau 179 5, 3, 80 | cakārād ghanilacau pratyayau bhavataḥ ṭhac ca /~upaḍaḥ, upakaḥ, 180 5, 3, 94 | ḍatamac ity etau pratyayau bhavataḥ svasmin viṣyae /~cakāro 181 5, 3, 117| svārthe 'ṇañau pratyayau bhavataḥ /~pārśavaḥ, parśavau, pārśavaḥ /~ 182 5, 4, 40 | sa sna ity etau pratyayau bhavataḥ /~rūpapaḥ apavādaḥ /~praśastā 183 5, 4, 41 | yathāsaṅkhyam til-tātilau pratyayau bhavataḥ chandasi viṣaye /~rūpapo ' 184 5, 4, 57 | pratyayaḥ /~ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /~ḍāci 185 6, 1, 1 | tatra ekācaḥ prathamasya dve bhavataḥ ity evaṃ tad veditavyam /~ 186 6, 1, 1 | anabhyāsasya prathamasya+ekāco dve bhavataḥ /~jajāgāra /~papāca /~iyāya /~ 187 6, 1, 2 | tadavayavasya dvitīyasya ekāco dve bhavataḥ /~aṭiṭiṣati /~aśiśiṣati /~ 188 6, 1, 2 | ajāder uttarasya ekāco dve bhavataḥ iti /~teṣāṃ dvitīyasya iti 189 6, 1, 5 | samudite abhyastasañjñe bhavataḥ /~dadati /~dadat /~dadhatu /~ 190 6, 1, 8 | dvitīyasya yathāyogaṃ dve bhavataḥ /~papāca /~papāṭha /~prorṇunāva /~ 191 6, 1, 9 | dvitīyasya yathāyogaṃ dve bhavataḥ /~pipakṣati /~pipatiṣati /~ 192 6, 1, 10 | dvitiyasya yathāyogaṃ dve bhavataḥ /~juhoti /~bibheti /~jihneti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 193 6, 1, 11 | dvitīyasya yathāyogam dve bhavataḥ /~apīpacat /~apīpaṭhat /~ 194 6, 1, 12 | api pratyaye parataḥ dve bhavataḥ /~abhyāsasya āgāgamo bhavati /~ 195 6, 1, 12 | aci pratyaye parato dve bhavataḥ, abhyāsasya ca hakārasya 196 6, 1, 50 | īṣadupadānam iti ghañyucau bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 197 6, 1, 84 | saptamīpañcamyau yugapat prakalpike bhavataḥ iti /~ekagrahaṇam pr̥thagādeśanivr̥ttyarthaṃ, 198 6, 1, 115| antaḥpādamr̥kpādamadhye bhavataḥ /~te agre aśvamāyuñjan /~ 199 6, 1, 132| pi sākackāvetattadāv eva bhavataḥ /~anañsamāse iti kim ? aneṣo 200 6, 1, 135| saṃyogādilakṣaṇau iḍguṇau na bhavataḥ /~tiṅṅatiṅaḥ (*8,1.18) iti 201 6, 1, 153| nipātyate r̥ṣī ced abhidheyau bhavataḥ /~praskaṇva r̥ṣiḥ /~hariścandra 202 6, 1, 200| caśabdād ādiśca yugapadudāttau bhavataḥ /~kartavai /~hartavai /~ 203 6, 1, 203| nipātanād bhāvakarmaṇoḥ bhavataḥ /~mantraḥ pacādyajantaḥ /~ 204 6, 1, 206| dhr̥ṣṭa ity etāv ādyudāttau bhavataḥ /~śuṣkaḥ /~dhr̥ṣṭaḥ /~asañjñārtha 205 6, 1, 209| viṣaye vibhāṣā ādyudātte bhavataḥ /~juṣṭaḥ, juṣṭaḥ /~arpitaḥ, 206 6, 1, 210| mantraviṣaye nityam ādyudātte bhavataḥ /~juṣṭaṃ devānām /~arpitaṃ 207 6, 2, 32 | tatra pakṣe madhyodāttāv api bhavataḥ /~śuṣka - ūkaśuṣkaḥ /~nidhanaśuṣkaḥ /~ 208 6, 2, 53 | vapratyaye parataḥ prakr̥tisvarau bhavataḥ /~nyaṅ, nyañcau, nyañcaḥ /~ 209 6, 2, 120| chandasi viṣaye ādyudāttau bhavataḥ /~suvīraste /~suvīryasya 210 6, 2, 140| pūrvottarapade yugapat prakr̥tisvare bhavataḥ /~vanaspatiḥ /~vanapatiśabdāv 211 6, 2, 141| pūrvottarapade prakr̥tisvare bhavataḥ /~indrāsomau /~indrāvaruṇau /~ 212 6, 2, 142| ubhe yugapat prakr̥tisvare bhavataḥ /~indrāgnī /~indravāyū /~ 213 6, 3, 109| ulū khala ity etāv ādeśau bhavataḥ /~piśitāśaḥ piśācaḥ /~piśitāśaśabdayor 214 6, 4, 19 | yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai 215 6, 4, 46 | ārdhadhātuke iti kim ? bhavati /~bhavataḥ /~adiprabhr̥tibhyaḥ śapo 216 6, 4, 75 | māṅyoge 'pi bahulam aḍāṭau bhavataḥ, amāṅyoge 'pi na bhavataḥ /~ 217 6, 4, 75 | bhavataḥ, amāṅyoge 'pi na bhavataḥ /~amāṅyoge tāvat - janiṣṭhā 218 6, 4, 75 | kāmamardayīt /~māṅyoge 'pi bhavataḥ - vaḥ kṣetre parabījānyavāpsuḥ /~ 219 6, 4, 78 | iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /~iyeṣa /~uvoṣa /~iyarti /~ 220 6, 4, 135| allopaṭilopau ubhāvapi na bhavataḥ /~aṇi iti kim ? tākṣaṇyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 221 6, 4, 154| tuśchandasi (*5,3.59) iti bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 222 6, 4, 169| etau khe parataḥ prakr̥tyā bhavataḥ /~ātmane hitaḥ ātmanīnaḥ /~ 223 7, 1, 1 | ana aka ity etāv ādeśau bhavataḥ /~yoḥ anaḥ, voḥ akaḥ /~nandyādibhyo 224 7, 1, 15 | smāt smin ity etāv ādeśau bhavataḥ /~ṅasi ity etasya smāt /~ 225 7, 1, 15 | anyasmin /~ataḥ ity eva, bhavataḥ /~bhavati /~sarvanāmnaḥ 226 7, 1, 16 | smin ity etāv ādeśau bhavataḥ /~pūrvasmāt, pūrvāt /~pūrvasmin, 227 7, 1, 70 | sarvanāmasthāne iti kim ? bhavataḥ paśya /~śreyasaḥ paśya /~ 228 7, 1, 74 | yathā puṃsi hrasvanumau na bhavataḥ, tadvad atra api na bhavataḥ 229 7, 1, 74 | bhavataḥ, tadvad atra api na bhavataḥ ity arthaḥ /~grāmaṇīḥ brāhmaṇaḥ /~ 230 7, 1, 97 | pūrvavipratiṣedhena numnuṭau bhavataḥ /~priyakroṣṭune araṇyāya /~ 231 7, 2, 36 | snukramī ātmanepadasya nimittaṃ bhavataḥ /~kva ca tāvātmanepadasya 232 7, 2, 92 | yuva āva ity etāv ādeśau bhavataḥ /~yuvām /~āvām /~yuvābhyām /~ 233 7, 2, 92 | samāse dvyarthe yuṣmadasmadī bhavataḥ, samāsārthasya anyasaṅkhatvāt 234 7, 2, 92 | dvyarthayoḥ yuṣmadasmadoḥ yuvāvau bhavataḥ , yadi tvāhau sau (*7,2. 235 7, 2, 92 | dvitve, tadā yuvāvau na bhavataḥ /~atikrāntau tvām atitvām /~ 236 7, 2, 93 | yūya vaya ity etāv ādeśau bhavataḥ /~yūyam /~vayam /~paramayūyam /~ 237 7, 2, 94 | tva aha ity etau ādeśau bhavataḥ /~tvam /~aham /~paramatvam /~ 238 7, 2, 97 | sthāne tva ma ity etāv ādeśau bhavataḥ /~tvām /~mām /~tvayā /~mayā /~ 239 7, 2, 97 | samāse ekārthe yuṣmadasmadī bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt 240 7, 2, 97 | bhavati, tadāpi tvamāvādeśau bhavataḥ /~ādeśāntarāṇāṃ tu tvāhau 241 7, 2, 98 | maparyantasya tva ma ity etāv ādeśau bhavataḥ /~tavāyaṃ tvadīyaḥ /~madīyaḥ /~ 242 7, 2, 99 | striyām aṅgam, tadā ādeśau na bhavataḥ /~priyāḥ trayo 'syāḥ, priyāṇi 243 7, 3, 3 | vakārābhyāṃ pūrvam aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite 244 7, 3, 4 | pūrvau tu tābhyām aijāgamau bhavataḥ /~dvāre niyuktaḥ dauvārikaḥ /~ 245 7, 4, 91 | bhyāsas tasya rugrikau āgamau bhavataḥ, cakārād rīk ca /~narnarti, 246 7, 4, 92 | bhyāsaḥ tasya rugrikau āgamau bhavataḥ rīk ca yaṅluki /~carkarti, 247 8, 1, 1 | ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad veditavyam /~ 248 8, 1, 1 | tatra sarvasya sthāne dve bhavataḥ /~ke dve bhavataḥ ? ye śabdataś 249 8, 1, 1 | sthāne dve bhavataḥ /~ke dve bhavataḥ ? ye śabdataś ca arthataś 250 8, 1, 1 | dvirāvartate, tasya dve āvr̥ttī bhavataḥ /~sarvasya iti kim ? vispaṣṭārtham /~ 251 8, 1, 4 | ca yad vartate tasya dve bhavataḥ /~keṣu nityatā ? tiṅkṣu 252 8, 1, 5 | etasya varjane 'rthe dve bhavataḥ /~pari pari trigartebhyo 253 8, 1, 7 | adhi adhas ity eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /~sāmīpyaṃ 254 8, 1, 8 | vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu 255 8, 1, 10 | tatra vartamānasya dve bhavataḥ, bahuvrīhivaccāsya kāryaṃ 256 8, 1, 12 | vartamānasya guṇavacanasya dve bhavataḥ /~paṭupaṭuḥ /~mr̥dumr̥duḥ /~ 257 8, 1, 13 | etayoḥ anyatarasyāṃ dve bhavataḥ akr̥cchre dyotye /~kr̥cchraṃ 258 8, 1, 20 | vām nau ity etāv ādeśau bhavataḥ, tau cānudāttau /~padasya, 259 8, 1, 21 | vas nas ity etāv ādeśau bhavataḥ /~grāmo vaḥ svam /~janapado 260 8, 1, 22 | yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~grāmaste svam /~grāmo 261 8, 1, 23 | yathāsaṅkhyam tvā ity etau ādeśau bhavataḥ /~grāmastvā paśyati /~grāmo 262 8, 1, 71 | prati gatyupasargasañjñe bhavataḥ iti tiṅante dhātum eva prati 263 8, 2, 78 | halparau rephavakārau na bhavataḥ /~caturyitā ity atra api 264 8, 2, 107| uttarasye - kārokārāvādeśau bhavataḥ /~viṣayaparigaṇanaṃ kartavyam -- 265 8, 2, 107| idutau punar udāttāv eva bhavataḥ /~parigaṇanaṃ kim ? viṣṇubhūte 266 8, 3, 9 | nimittanimittinau samānapāde bhavataḥ /~r̥kṣu iti prakr̥tatvād 267 8, 3, 28 | kuk ṭuk ity etāv āgamau bhavataḥ śari parataḥ /~prāṅk śete, 268 8, 3, 35 | jihvamūlīyopadhmanīyau na bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 269 8, 3, 37 | yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś ca /~ 270 8, 4, 1 | samānapadasthau cen nimittanimittinau bhavataḥ /~āstīrṇam /~viśīrṇam /~ 271 8, 4, 40 | sannipāte śakāracavargāv ādeśau bhavataḥ /~stoḥ ścunā iti yathāsaṅkhyam 272 8, 4, 41 | sannipāte ṣakāraṭavargāv ādeśau bhavataḥ /~tatra api tathaiva saṅkhyātānudeśabhāvaḥ /~ 273 8, 4, 46 | tābhyām uttarasya yaro dve bhavataḥ /~arkkaḥ markkaḥ /~brahmmā /~ 274 8, 4, 47 | aca uttarasya yaro dve bhavataḥ /~daddhyatra /~maddhvatra /~ 275 8, 4, 47 | khaya uttarasya śaro dve bhavataḥ /~vatssaḥ /~ikṣṣuḥ /~kṣṣīram /~ 276 8, 4, 48 | gamyamāne putraśabdasya na dva bhavataḥ /~anaci ca (*8,4.47) iti 277 8, 4, 49 | śaro 'ci parataḥ na dve bhavataḥ /~aco rahābhyāṃ dve (*8,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL